Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 265

Book 3. Chapter 265

The Mahabharata In Sanskrit


Book 3

Chapter 265

1

[मार्क]

ततस तां भर्तृशॊकार्तां दीनां मलिनवाससम

मणिशेषाभ्यलंकारां रुदतीं च पतिव्रताम

2

राक्षसीभिर उपास्यन्तीं समासीनां शिलातले

रावणः कामबाणार्तॊ ददर्शॊपससर्प च

3

देवदानवगन्धर्वयक्षकिंपुरुषैर युधि

अजितॊ शॊकवनिकां ययौ कन्दर्प मॊहितः

4

दिव्याम्बर धरः शरीमान सुमृष्टमणिकुण्डलः

विचित्रमाल्यमुकुटॊ वसन्त इव मूर्तिमान

5

स कल्पवृक्षसदृशॊ यत्नाद अपि विभूषितः

शमशानचैत्यद्रुमवद भूषितॊ ऽपि भयंकरः

6

स तस्यास तनुमध्यायाः समीपे रजनीचरः

ददृशे रॊहिणीम एत्य शनैश्चर इव गरहः

7

स ताम आमन्त्र्य सुश्रॊणीं पुष्पहेतु शराहतः

इदम इत्य अब्रवीद बालां तरस्तां रौहीम इवाबलाम

8

सीते पर्याप्तम एतावत कृतॊ भर्तुर अनुग्रहः

परसादं कुरु तन्व अङ्गि करियतां परिकर्म ते

9

भजस्व मां वरारॊहे महार्हाभरणाम्बरा

भव मे सर्वनारीणाम उत्तमा वरवर्णिनि

10

सन्ति मे देवकन्याश च राजर्षीणां तथाङ्गनाः

सन्ति दानव कन्याश च दैत्यानां चापि यॊषितः

11

चतुर्दश पिशाचानां कॊट्यॊ मे वचने सथिताः

दविस तावत पुरुषादानां रक्षसां भीमकर्मणाम

12

ततॊ मे तरिगुणा यक्षा ये मद्वचन कारिणः

के चिद एव धनाध्यक्षं भरातरं मे समाश्रिताः

13

गन्धर्वाप्सरसॊ भद्रे माम आपानगतं सदा

उपतिष्ठन्ति वामॊरु यथैव भरातरं मम

14

पुत्रॊ ऽहम अपि विप्रर्षेः साक्षाद विश्रवसॊ मुनेः

पञ्चमॊ लॊकपालानाम इति मे परथितं यशः

15

दिव्यानि भक्ष्यभॊज्यानि पानानि विविधानि च

यथैव तरिदशेशस्य तथैव मम भामिनि

16

कषीयतां दुष्कृतं कर्म वनवास कृतं तव

भार्या मे भव सुश्रॊणि यथा मन्दॊदरी तथा

17

इत्य उक्ता तेन वैदेही परिवृत्य शुभानना

तृणम अन्तरतः कृत्वा तम उवाच निशाचरम

18

अशिवेनातिवामॊरुर अजस्रं नेत्रवारिणा

सतनाव अपतितौ बाला सहिताव अभिवर्षती

उवाच वाक्यं तं कषुद्रं वैदेही पतिदेवता

19

असकृद वदतॊ वाक्यम ईदृशं राक्षसेश्वर

विषादयुक्तम एतत ते मया शरुतम अभाग्यया

20

तद भद्र सुखभद्रं ते मानसं विनिवर्त्यताम

परदारास्म्य अलभ्या च सततं च पतिव्रता

21

न चैवौपयिकी भार्या मानुषी कृपणा तव

विवशां धर्षयित्वा च कां तवं परीतिम अवाप्स्यसि

22

परजापतिसमॊ विप्रॊ बरह्मयॊनिः पिता तव

न च पालयसे धर्मं लॊकपालसमः कथम

23

भरातरं राजराजानं महेश्वर सखं परभुम

धनेश्वरं वयपदिशन कथं तव इह न लज्जसे

24

इत्य उक्त्वा परारुदत सीता कम्पयन्ती पयॊधरौ

शिरॊधरां च तन्व अङ्गी मुखं परच्छाद्य वाससा

25

तस्या रुदत्या भामिन्या दीर्घा वेणी सुसंयता

ददृशे सवसिता सनिग्धा लाकी वयालीव मूर्धनि

26

तच छरुत्वा रावणॊ वाक्यं सीतयॊक्तं सुनिष्ठुरम

परत्याख्यातॊ ऽपि दुर्मेधाः पुनर एवाब्रवीद वचः

27

कामम अङ्गानि मे सीते दुनॊतु मकरध्वजः

न तवाम अकामां सुश्रॊणीं समेष्ये चारुहासिनीम

28

किं नु शक्यं मया कर्तुं यत तवम अद्यापि मानुषम

आहारभूतम अस्माकं रामम एवानुरुध्यसे

29

इत्य उक्त्वा ताम अनिन्द्याङ्गीं स राक्षसगणेश्वरः

तत्रैवान्तर्हितॊ भूत्वा जगामाभिमतां दिशम

30

राक्षसीभिः परिवृता वैदेही शॊककर्शिता

सेव्यमाना तरिजटया तत्रैव नयवसत तदा

1

[mārk]

tatas tāṃ bhartṛśokārtāṃ dīnāṃ malinavāsasam

maṇiśeṣābhyalaṃkārāṃ rudatīṃ ca pativratām

2

rākṣasībhir upāsyantīṃ samāsīnāṃ śilātale

rāvaṇaḥ kāmabāṇārto dadarśopasasarpa ca

3

devadānavagandharvayakṣakiṃpuruṣair yudhi

ajito śokavanikāṃ yayau kandarpa mohita

4

divyāmbara dharaḥ śrīmān sumṛṣṭamaṇikuṇḍalaḥ

vicitramālyamukuṭo vasanta iva mūrtimān

5

sa kalpavṛkṣasadṛśo yatnād api vibhūṣitaḥ

śmaśānacaityadrumavad bhūṣito 'pi bhayaṃkara

6

sa tasyās tanumadhyāyāḥ samīpe rajanīcaraḥ

dadṛśe rohiṇīm etya śanaiścara iva graha

7

sa tām āmantrya suśroṇīṃ puṣpahetu śarāhataḥ

idam ity abravīd bālāṃ trastāṃ rauhīm ivābalām

8

sīte paryāptam etāvat kṛto bhartur anugrahaḥ

prasādaṃ kuru tanv aṅgi kriyatāṃ parikarma te

9

bhajasva māṃ varārohe mahārhābharaṇāmbarā

bhava me sarvanārīṇām uttamā varavarṇini

10

santi me devakanyāś ca rājarṣīṇāṃ tathāṅganāḥ

santi dānava kanyāś ca daityānāṃ cāpi yoṣita

11

caturdaśa piśācānāṃ koṭyo me vacane sthitāḥ

dvis tāvat puruṣādānāṃ rakṣasāṃ bhīmakarmaṇām

12

tato me triguṇā yakṣā ye madvacana kāriṇaḥ

ke cid eva dhanādhyakṣaṃ bhrātaraṃ me samāśritāḥ

13

gandharvāpsaraso bhadre mām āpānagataṃ sadā

upatiṣṭhanti vāmoru yathaiva bhrātaraṃ mama

14

putro 'ham api viprarṣeḥ sākṣād viśravaso muneḥ

pañcamo lokapālānām iti me prathitaṃ yaśa

15

divyāni bhakṣyabhojyāni pānāni vividhāni ca

yathaiva tridaśeśasya tathaiva mama bhāmini

16

kṣīyatāṃ duṣkṛtaṃ karma vanavāsa kṛtaṃ tava

bhāryā me bhava suśroṇi yathā mandodarī tathā

17

ity uktā tena vaidehī parivṛtya śubhānanā

tṛṇam antarataḥ kṛtvā tam uvāca niśācaram

18

aśivenātivāmorur ajasraṃ netravāriṇā

stanāv apatitau bālā sahitāv abhivarṣatī

uvāca vākyaṃ taṃ kṣudraṃ vaidehī patidevatā

19

asakṛd vadato vākyam īdṛśaṃ rākṣaseśvara

viṣādayuktam etat te mayā śrutam abhāgyayā

20

tad bhadra sukhabhadraṃ te mānasaṃ vinivartyatām

paradārāsmy alabhyā ca satataṃ ca pativratā

21

na caivaupayikī bhāryā mānuṣī kṛpaṇā tava

vivaśāṃ dharṣayitvā ca kāṃ tvaṃ prītim avāpsyasi

22

prajāpatisamo vipro brahmayoniḥ pitā tava

na ca pālayase dharmaṃ lokapālasamaḥ katham

23

bhrātaraṃ rājarājānaṃ maheśvara sakhaṃ prabhum

dhaneśvaraṃ vyapadiśan kathaṃ tv iha na lajjase

24

ity uktvā prārudat sītā kampayantī payodharau

śirodharāṃ ca tanv aṅgī mukhaṃ pracchādya vāsasā

25

tasyā rudatyā bhāminyā dīrghā veṇī susaṃyatā

dadṛśe svasitā snigdhā lākī vyālīva mūrdhani

26

tac chrutvā rāvaṇo vākyaṃ sītayoktaṃ suniṣṭhuram

pratyākhyāto 'pi durmedhāḥ punar evābravīd vaca

27

kāmam aṅgāni me sīte dunotu makaradhvajaḥ

na tvām akāmāṃ suśroṇīṃ sameṣye cāruhāsinīm

28

kiṃ nu śakyaṃ mayā kartuṃ yat tvam adyāpi mānuṣam

āhārabhūtam asmākaṃ rāmam evānurudhyase

29

ity uktvā tām anindyāṅgīṃ sa rākṣasagaṇeśvaraḥ

tatraivāntarhito bhūtvā jagāmābhimatāṃ diśam

30

rākṣasībhiḥ parivṛtā vaidehī śokakarśitā

sevyamānā trijaṭayā tatraiva nyavasat tadā
polyglot bible review| polyglot bible review
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 265