Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 276

Book 3. Chapter 276

The Mahabharata In Sanskrit


Book 3

Chapter 276

1

[मार्क]

एवम एतन महाबाहॊ रामेणामिततेजसा

पराप्तं वयसनम अत्युग्रं वनवास कृतं पुरा

2

मा शुचः पुरुषव्याघ्र कषत्रियॊ ऽसि परंतप

बाहुवीर्याश्रये मार्गे वर्तसे दीप्तनिर्णये

3

न हि ते वृजिनं किं चिद दृश्यते परम अण्व अपि

अस्मिन मार्गे विषीदेयुः सेन्द्रा अपि सुरासुराः

4

संहत्य निहतॊ वृत्रॊ मरुद्भिर वज्रपाणिना

नमुचिश चैव दुर्धर्षॊ दीर्घजिह्वा च राक्षसी

5

सहायवति सर्वार्थाः संतिष्ठन्तीह सर्वशः

किं नु तस्याजितं संख्ये भराता यस्य धनंजयः

6

अयं च बलिनां शरेष्ठॊ भीमॊ भीमपराक्रमः

युवानौ च महेष्वासौ यमौ माद्रवतीसुतौ

एभिः सहायैः कस्मात तवं विषीदसि परंतप

7

य इमे वज्रिणः सेनां जयेयुः समरुद्गणाम

तवम अप्य एभिर महेष्वासैः सहायैर देवरूपिभिः

विजेष्यसि रणे सर्वान अमित्रान भरतर्षभ

8

इतश च तवम इमां पश्य सैन्धवेन दुरात्मना

बलिना वीर्यमत्तेन हृताम एभिर महात्मभिः

9

आनीतां दरौपदीं कृष्णां कृत्वा कर्म सुदुष्करम

जयद्रथं च राजानं विजितं वशम आगतम

10

असहायेन रामेण वैदेही पुनर आहृता

हत्वा संखे दशग्रीवं राक्षसं भीमविक्रमम

11

यस्य शाखामृगा मित्रा ऋक्षाः कालमुखास तथा

जात्यन्तरगता राजन्न एतद बुद्ध्यानुचिन्तय

12

तस्मात तवं कुरुशार्दूल माशुचॊ भरतर्षभ

तवद्विधा हि महात्मानॊ न शॊचन्ति परंतप

13

[वै]

एवम आश्वासितॊ राजा मार्कण्डेयेन धीमता

तयक्त्वा दुःखम अदीनात्मा पुनर एवेदम अब्रवीत

1

[mārk]

evam etan mahābāho rāmeṇāmitatejasā

prāptaṃ vyasanam atyugraṃ vanavāsa kṛtaṃ purā

2

mā śucaḥ puruṣavyāghra kṣatriyo 'si paraṃtapa

bāhuvīryāśraye mārge vartase dīptanirṇaye

3

na hi te vṛjinaṃ kiṃ cid dṛśyate param aṇv api

asmin mārge viṣīdeyuḥ sendrā api surāsurāḥ

4

saṃhatya nihato vṛtro marudbhir vajrapāṇinā

namuciś caiva durdharṣo dīrghajihvā ca rākṣasī

5

sahāyavati sarvārthāḥ saṃtiṣṭhantīha sarvaśaḥ

kiṃ nu tasyājitaṃ saṃkhye bhrātā yasya dhanaṃjaya

6

ayaṃ ca balināṃ śreṣṭho bhīmo bhīmaparākramaḥ

yuvānau ca maheṣvāsau yamau mādravatīsutau

ebhiḥ sahāyaiḥ kasmāt tvaṃ viṣīdasi paraṃtapa

7

ya ime vajriṇaḥ senāṃ jayeyuḥ samarudgaṇām

tvam apy ebhir maheṣvāsaiḥ sahāyair devarūpibhiḥ

vijeṣyasi raṇe sarvān amitrān bharatarṣabha

8

itaś ca tvam imāṃ paśya saindhavena durātmanā

balinā vīryamattena hṛtām ebhir mahātmabhi

9

nītāṃ draupadīṃ kṛṣṇāṃ kṛtvā karma suduṣkaram

jayadrathaṃ ca rājānaṃ vijitaṃ vaśam āgatam

10

asahāyena rāmeṇa vaidehī punar āhṛtā

hatvā saṃkhe daśagrīvaṃ rākṣasaṃ bhīmavikramam

11

yasya śākhāmṛgā mitrā ṛkṣāḥ kālamukhās tathā

jātyantaragatā rājann etad buddhyānucintaya

12

tasmāt tvaṃ kuruśārdūla māśuco bharatarṣabha

tvadvidhā hi mahātmāno na śocanti paraṃtapa

13

[vai]

evam āśvāsito rājā mārkaṇḍeyena dhīmatā

tyaktvā duḥkham adīnātmā punar evedam abravīt
pisces sex astrology| msn astrology sagittariu
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 276