Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 277

Book 3. Chapter 277

The Mahabharata In Sanskrit


Book 3

Chapter 277

1

[य]

नात्मानम अनुशॊचामि नेमान भरातॄन महामुने

हरणं चापि राज्यस्य यथेमां दरुपदात्मजाम

2

दयूते दुरात्मभिः कलिष्टाः कृष्णया तारिता वयम

जयद्रथेन च पुनर वनाद अपहृता बलात

3

अस्ति सीमन्तिनी का चिद दृष्टपूर्वाथ वा शरुता

पतिव्रता महाभागा यथेयं दरुपदात्मजा

4

[मार्क]

शृणु राजन कुलस्त्रीणां महाभाग्यं युधिष्ठिर

सर्वम एतद यथा पराप्तं सावित्र्या राजकन्यया

5

आसीन मद्रेषु धर्मात्मा राजा परमधार्मिकः

बरह्मण्यश च शरण्यश च सत्यसंधॊ जितेन्द्रियः

6

यज्वा दानपतिर दक्षः पौरजानपद परियः

पाथिवॊ ऽशवपतिर नाम सर्वभूतहिते रतः

7

कषमावान अनपत्यश च सत्यवाग विजितेन्द्रियः

अतिक्रान्तेन वयसा संतापम उपजग्मिवान

8

अपत्यॊत्पादनार्थं स तीव्रं नियमम आस्थितः

काले परिमिताहारॊ बरह्म चारी जितेन्द्रियः

9

हुत्वा शतसहस्रं स सावित्र्या राजसत्तम

षष्ठे षष्ठे तदा काले बभूव मित भॊजनः

10

एतेन नियमेनासीद वर्षाण्य अष्टादशैव तु

पूर्णे तव अष्टादशे वर्षे सावित्री तुष्टिम अभ्यगात

सवरूपिणी तदा राजन दर्शयाम आस तं नृपम

11

अग्निहॊत्रात समुत्थाय हर्षेण महतान्विता

उवाच चैनं वरदा वचनं पार्थिवं तदा

12

बरह्मचर्येण शुद्धेन दमेन नियमेन च

सर्वात्मना च मद्भक्त्या तुष्टास्मि तव पार्थिव

13

वरं वृणीष्वाश्वपते मद्रा राजयथेप्सितम

न परमादश च धर्मेषु कर्तव्यस ते कथं चन

14

[अष्वपति]

अपत्यार्थः समारम्भः कृतॊ धर्मेप्सया मया

पुत्रा मे बहवॊ देवि भवेयुः कुलभावनाः

15

तुष्टासि यदि मे देवि कामम एतं वृणॊम्य अहम

संतानं हि परॊ धर्म इत्य आहुर मां दविजातयः

16

[सावित्री]

पूर्वम एव मया राजन्न अभिप्रायम इमं तव

जञात्वा पुत्रार्थम उक्तॊ वै तव हेतॊः पितामहः

17

परसादाच चैव तस्मात ते सवयम्भुविहिताद भुवि

कन्या तेजस्विनी सौम्य कषिप्रम एव भविष्यति

18

उत्तरं च न ते किं चिद वयाहर्तव्यं कथं चन

पितामह निसर्गेण तुष्टा हय एतद बरवीमि ते

19

[मार्क]

स तथेति परतिज्ञाय सावित्र्या वचनं नृपः

परसादयाम आस पुनः कषिप्रम एवं भवेद इति

20

अन्तर्हितायां सावित्र्यां जगाम सवगृहं नृपः

सवराज्ये चावसत परीतः परजा धर्मेण पालयन

21

कस्मिंश चित तु गते काले स राजा नियतव्रतः

जयेष्ठायां धर्मचारिण्यां महिष्यां गर्भम आदधे

22

राजपुत्र्यां तु गर्भः स मालव्यां भरतर्षभ

वयवर्धत यथा शुक्ले तारापतिर इवाम्बरे

23

पराप्ते काले तु सुषुवे कन्यां राजीवलॊचनाम

करियाश च तस्या मुदितश चक्रे स नृपतिस तदा

24

सावित्र्या परीतया दत्ता सावित्र्या हुतया हय अपि

सावित्रीत्य एव नामास्याश चक्रुर विप्रास तथा पिता

25

सा विग्रहवतीव शरीर वयवर्धत नृपात्मजा

कालेन चापि सा कन्या यौवनस्था बभूव ह

26

तां सुमध्यां पृथुश्रॊणीं परतिमां काञ्चनीम इव

पराप्तेयं देवकन्येति दृष्ट्वा संमेनिरे जनाः

27

तां तु पद्मपलाशाक्षीं जवलन्तीम इव तेजसा

न कश चिद वरयाम आस तेजसा परतिवारितः

28

अथॊपॊष्य शिरःस्नाता दैवतान्य अभिगम्य सा

हुत्वाग्निं विधिवद विप्रान वाचयाम आस पर्वणि

29

ततः सुमनसः शेषाः परतिगृह्य महात्मनः

पितुः सकाशम अगमद देवी शरीर इव रूपिणी

30

साभिवाद्य पितुः पादौ शेषाः पूर्वं निवेद्य च

कृताञ्जलिर वरारॊहा नृपतेः पार्श्वतः सथिता

31

यौवनस्थां तु तां दृष्ट्वा सवां सुतां देवरूपिणीम

अयाच्यमानां च वरैर नृपतिर दुःखितॊ ऽभवत

32

[राजा]

पुत्रि परदानकालस ते न च कश चिद वृणॊति माम

सवयम अन्विच्छ भर्तारं गुणैः सदृशम आत्मनः

33

परार्थितः पुरुषॊ यश च स निवेद्यस तवया मम

विमृश्याहं परदास्यामि वरय तवं यथेप्सितम

34

शरुतं हि धर्मशास्त्रे मे पठ्यमानं दविजातिभिः

तथा तवम अपि कल्याणि गदतॊ मे वचः शृणु

35

अप्रदाता पिता वाच्यॊ वाच्यश चानुपयन पतिः

मृते भर्तरि पुत्रश च वाच्यॊ मातुर अरक्षिता

36

इदं मे वचनं शरुत्वा भर्तुर अन्वेषणे तवर

देवतानां यथा वाच्यॊ न भवेयं तथा कुरु

37

[मार्क]

एवम उक्त्वा दुहितरं तथा वृद्धांश चमन्त्रिणः

वयादिदेशानुयात्रं च गम्यताम इत्य अचॊदयत

38

साभिवाद्य पितुः पादौ वरीडितेव मनस्विनी

पितुर वचनम आज्ञाय निर्जगामाविचारितम

39

सा हैमं रथम आस्थाय सथविरैः सचिवैर वृता

तपॊवनानि रम्याणि राजर्षीणां जगाम अह

40

मान्यानां तत्र वृद्धानां कृत्वा पादाभिवन्दनम

वनानि करमशस तात सर्वाण्य एवाभ्यगच्छत

41

एवं सर्वेषु तीर्थेषु धनॊत्सर्गं नृपात्मजा

कुर्वती दविजमुख्यानां तं तं देशं जगाम अह

1

[y]

nātmānam anuśocāmi nemān bhrātṝn mahāmune

haraṇaṃ cāpi rājyasya yathemāṃ drupadātmajām

2

dyūte durātmabhiḥ kliṣṭāḥ kṛṣṇayā tāritā vayam

jayadrathena ca punar vanād apahṛtā balāt

3

asti sīmantinī kā cid dṛṣṭapūrvātha vā śrutā

pativratā mahābhāgā yatheyaṃ drupadātmajā

4

[mārk]

śṛ
u rājan kulastrīṇāṃ mahābhāgyaṃ yudhiṣṭhira

sarvam etad yathā prāptaṃ sāvitryā rājakanyayā

5

sīn madreṣu dharmātmā rājā paramadhārmikaḥ

brahmaṇyaś ca śaraṇyaś ca satyasaṃdho jitendriya

6

yajvā dānapatir dakṣaḥ paurajānapada priyaḥ

pāthivo 'śvapatir nāma sarvabhūtahite rata

7

kṣamāvān anapatyaś ca satyavāg vijitendriyaḥ

atikrāntena vayasā saṃtāpam upajagmivān

8

apatyotpādanārthaṃ sa tīvraṃ niyamam āsthitaḥ

kāle parimitāhāro brahma cārī jitendriya

9

hutvā śatasahasraṃ sa sāvitryā rājasattama

ṣaṣṭhe ṣaṣṭhe tadā kāle babhūva mita bhojana

10

etena niyamenāsīd varṣāṇy aṣṭādaśaiva tu

pūrṇe tv aṣṭādaśe varṣe sāvitrī tuṣṭim abhyagāt

svarūpiṇī tadā rājan darśayām āsa taṃ nṛpam

11

agnihotrāt samutthāya harṣeṇa mahatānvitā

uvāca cainaṃ varadā vacanaṃ pārthivaṃ tadā

12

brahmacaryeṇa śuddhena damena niyamena ca

sarvātmanā ca madbhaktyā tuṣṭāsmi tava pārthiva

13

varaṃ vṛṇīvāśvapate madrā rājayathepsitam

na pramādaś ca dharmeṣu kartavyas te kathaṃ cana

14

[aṣvapati]

apatyārthaḥ samārambhaḥ kṛto dharmepsayā mayā

putrā me bahavo devi bhaveyuḥ kulabhāvanāḥ

15

tuṣṭāsi yadi me devi kāmam etaṃ vṛṇomy aham

saṃtānaṃ hi paro dharma ity āhur māṃ dvijātaya

16

[sāvitrī]

pūrvam eva mayā rājann abhiprāyam imaṃ tava

jñātvā putrārtham ukto vai tava hetoḥ pitāmaha

17

prasādāc caiva tasmāt te svayambhuvihitād bhuvi

kanyā tejasvinī saumya kṣipram eva bhaviṣyati

18

uttaraṃ ca na te kiṃ cid vyāhartavyaṃ kathaṃ cana

pitāmaha nisargeṇa tuṣṭā hy etad bravīmi te

19

[mārk]

sa tatheti pratijñāya sāvitryā vacanaṃ nṛpaḥ

prasādayām āsa punaḥ kṣipram evaṃ bhaved iti

20

antarhitāyāṃ sāvitryāṃ jagāma svagṛhaṃ nṛpaḥ

svarājye cāvasat prītaḥ prajā dharmeṇa pālayan

21

kasmiṃś cit tu gate kāle sa rājā niyatavrataḥ

jyeṣṭhāyāṃ dharmacāriṇyāṃ mahiṣyāṃ garbham ādadhe

22

rājaputryāṃ tu garbhaḥ sa mālavyāṃ bharatarṣabha

vyavardhata yathā śukle tārāpatir ivāmbare

23

prāpte kāle tu suṣuve kanyāṃ rājīvalocanām

kriyāś ca tasyā muditaś cakre sa nṛpatis tadā

24

sāvitryā prītayā dattā sāvitryā hutayā hy api

sāvitrīty eva nāmāsyāś cakrur viprās tathā pitā

25

sā vigrahavatīva śrīr vyavardhata nṛpātmajā

kālena cāpi sā kanyā yauvanasthā babhūva ha

26

tāṃ sumadhyāṃ pṛthuśroṇīṃ pratimāṃ kāñcanīm iva

prāpteyaṃ devakanyeti dṛṣṭvā saṃmenire janāḥ

27

tāṃ tu padmapalāśākṣīṃ jvalantīm iva tejasā

na kaś cid varayām āsa tejasā prativārita

28

athopoṣya śiraḥsnātā daivatāny abhigamya sā

hutvāgniṃ vidhivad viprān vācayām āsa parvaṇi

29

tataḥ sumanasaḥ śeṣāḥ pratigṛhya mahātmanaḥ

pituḥ sakāśam agamad devī śrīr iva rūpiṇī

30

sābhivādya pituḥ pādau śeṣāḥ pūrvaṃ nivedya ca

kṛtāñjalir varārohā nṛpateḥ pārśvataḥ sthitā

31

yauvanasthāṃ tu tāṃ dṛṣṭvā svāṃ sutāṃ devarūpiṇīm

ayācyamānāṃ ca varair nṛpatir duḥkhito 'bhavat

32

[rājā]

putri pradānakālas te na ca kaś cid vṛṇoti mām

svayam anviccha bhartāraṃ guṇaiḥ sadṛśam ātmana

33

prārthitaḥ puruṣo yaś ca sa nivedyas tvayā mama

vimṛśyāhaṃ pradāsyāmi varaya tvaṃ yathepsitam

34

rutaṃ hi dharmaśāstre me paṭhyamānaṃ dvijātibhiḥ

tathā tvam api kalyāṇi gadato me vacaḥ śṛu

35

apradātā pitā vācyo vācyaś cānupayan patiḥ

mṛte bhartari putraś ca vācyo mātur arakṣitā

36

idaṃ me vacanaṃ śrutvā bhartur anveṣaṇe tvara

devatānāṃ yathā vācyo na bhaveyaṃ tathā kuru

37

[mārk]

evam uktvā duhitaraṃ tathā vṛddhāṃś camantriṇaḥ

vyādideśānuyātraṃ ca gamyatām ity acodayat

38

sābhivādya pituḥ pādau vrīḍiteva manasvinī

pitur vacanam ājñāya nirjagāmāvicāritam

39

sā haimaṃ ratham āsthāya sthaviraiḥ sacivair vṛtā

tapovanāni ramyāṇi rājarṣīṇāṃ jagām aha

40

mānyānāṃ tatra vṛddhānāṃ kṛtvā pādābhivandanam

vanāni kramaśas tāta sarvāṇy evābhyagacchata

41

evaṃ sarveṣu tīrtheṣu dhanotsargaṃ nṛpātmajā

kurvatī dvijamukhyānāṃ taṃ taṃ deśaṃ jagām aha
apostolic polyglot bible| apostolic polyglot bible
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 277