Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 283

Book 3. Chapter 283

The Mahabharata In Sanskrit


Book 3

Chapter 283

1

कृतपूर्वाह्णिकाः सर्वे समेयुस ते तपॊधनाः

2

तद एव सर्वं सावित्र्या महाभाग्यं महर्षयः

दयुमत्सेनाय नातृप्यन कथयन्तः पुनः पुनः

3

ततः परकृतयः सर्वाः शाल्वेभ्यॊ ऽभयागता नृप

आचख्युर निहतं चैव सवेनामात्येन तं नृपम

4

तं मन्त्रिणा हतं शरुत्वा ससहायं सबान्धवम

नयवेदयन यथातत्त्वं विद्रुतं च दविषद बलम

5

ऐकमत्यं च सर्वस्य जनस्याथ नृपं परति

सचक्षुर वाप्य अचक्षुर वा स नॊ राजा भवत्व इति

6

अनेन निश्चयेनेह वयं परस्थापिता नृप

पराप्तानीमानि यानानि चतुरङ्गं च ते बलम

7

परयाहि राजन भद्रं ते घुष्टस ते नगरे जयः

अध्यास्स्व चिररात्राय पितृपैतामहं पदम

8

चक्षुर मन्तं च तं दृष्ट्वा राजानं वपुषान्वितम

मूर्धभिः पतिताः सर्वे विस्मयॊत्फुल्ललॊचनाः

9

ततॊ ऽभिवाद्य तान वृद्धान दविजान आश्रमवासिनः

तैश चाभिपूजितः सर्वैः परययौ नगरं परति

10

शैब्या च सह सावित्र्या सवास्तीर्णेन सुवर्चसा

नरयुक्तेन यानेन परययौ सेनया वृता

11

ततॊ ऽभिषिषिचुः परीत्या दयुमत्सेनं पुरॊहिताः

पुत्रं चास्य महात्मानं यौवराज्ये ऽभषेचयन

12

ततः कालेन महता सावित्र्याः कीर्तिवर्धनम

तद वै पुत्रशतं जज्ञे शूराणाम अनिवर्तिनाम

13

भरातॄणां सॊदराणां च तथैवास्याभवच छतम

मद्राधिपस्याश्वपतेर मालव्यां सुमहाबलम

14

एवम आत्मा पिता माता शवश्रूः शवशुर एव च

भर्तुः कुलं च सावित्र्या सर्वं कृच्छ्रात समुद्धृतम

15

तथैवैषापि कल्याणी दरौपदी शीलसंमता

तारयिष्यति वः सर्वान सावित्रीव कुलाङ्गना

16

[वै]

एवं स पाण्डवस तेन अनुनीतॊ महात्मना

विशॊकॊ विज्वरॊ राजन काम्यके नयवसत तदा

1

kṛtapūrvāhṇikāḥ sarve sameyus te tapodhanāḥ

2

tad eva sarvaṃ sāvitryā mahābhāgyaṃ maharṣayaḥ

dyumatsenāya nātṛpyan kathayantaḥ punaḥ puna

3

tataḥ prakṛtayaḥ sarvāḥ śālvebhyo 'bhyāgatā nṛpa

ācakhyur nihataṃ caiva svenāmātyena taṃ nṛpam

4

taṃ mantriṇā hataṃ śrutvā sasahāyaṃ sabāndhavam

nyavedayan yathātattvaṃ vidrutaṃ ca dviṣad balam

5

aikamatyaṃ ca sarvasya janasyātha nṛpaṃ prati

sacakṣur vāpy acakṣur vā sa no rājā bhavatv iti

6

anena niścayeneha vayaṃ prasthāpitā nṛpa

prāptānīmāni yānāni caturaṅgaṃ ca te balam

7

prayāhi rājan bhadraṃ te ghuṣṭas te nagare jayaḥ

adhyāssva cirarātrāya pitṛpaitāmahaṃ padam

8

cakṣur mantaṃ ca taṃ dṛṣṭvā rājānaṃ vapuṣānvitam

mūrdhabhiḥ patitāḥ sarve vismayotphullalocanāḥ

9

tato 'bhivādya tān vṛddhān dvijān āśramavāsinaḥ

taiś cābhipūjitaḥ sarvaiḥ prayayau nagaraṃ prati

10

aibyā ca saha sāvitryā svāstīrṇena suvarcasā

narayuktena yānena prayayau senayā vṛtā

11

tato 'bhiṣiṣicuḥ prītyā dyumatsenaṃ purohitāḥ

putraṃ cāsya mahātmānaṃ yauvarājye 'bhaṣecayan

12

tataḥ kālena mahatā sāvitryāḥ kīrtivardhanam

tad vai putraśataṃ jajñe śūrāṇām anivartinām

13

bhrātṝṇāṃ sodarāṇāṃ ca tathaivāsyābhavac chatam

madrādhipasyāśvapater mālavyāṃ sumahābalam

14

evam ātmā pitā mātā śvaśrūḥ śvaśura eva ca

bhartuḥ kulaṃ ca sāvitryā sarvaṃ kṛcchrāt samuddhṛtam

15

tathaivaiṣāpi kalyāṇī draupadī śīlasaṃmatā

tārayiṣyati vaḥ sarvān sāvitrīva kulāṅganā

16

[vai]

evaṃ sa pāṇḍavas tena anunīto mahātmanā

viśoko vijvaro rājan kāmyake nyavasat tadā
easter island origin| tradition of easter
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 283