Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 285

Book 3. Chapter 285

The Mahabharata In Sanskrit


Book 3

Chapter 285

1

[सूर्य]

माहितं कर्ण कार्षीस तवम आत्मनः सुहृदां तथा

पुत्राणाम अथ भार्याणाम अथॊ मातुर अथॊ पितुः

2

शरीरस्याविरॊधेन पराणिनां पराणभृद वर

इष्यते यशसः पराप्तिः कीर्तिश च तरिदिवे सथिरा

3

यस तवं पराणविरॊधेन कीर्तिम इच्छसि शाश्वतीम

सा ते पराणान समादाय गमिष्यति न संशयः

4

जीवतां कुरुते कार्यं पिता माता सुतास तथा

ये चान्ये बान्धवाः के चिल लॊके ऽसमिन पुरुषर्षभ

राजानश च नरव्याघ्र पौरुषेण निबॊध तत

5

कीर्तिश च जीवतः साध्वी पुरुषस्य महाद्युते

मृतस्य कीर्त्या किं कार्यं भस्मीभूतस्य देहिनः

मृतः कीर्तिं न जानाति जीवन कीर्तिं समश्नुते

6

मृतस्य कीर्तिर मर्त्यस्य यथा माला गतायुर अः

अहं तु तवां बरवीम्य एतद भक्तॊ ऽसीति हितेप्सया

7

भक्तिमन्तॊ हि मे रक्ष्या इत्य एतेनापि हेतुना

भकॊ ऽयं परया भक्त्या माम इत्य एव महाभुज

ममापि भक्तिर उत्पन्ना स तवं कुरु वचॊ मम

8

अस्ति चात्र परं किं चिद अध्यात्मं देवनिर्मितम

अतश च तवां बरवीम्य एतत करियताम अविशङ्कया

9

देव गुह्यं तवया जञातुं न शक्यं पुरुषर्षभ

तस्मान नाख्यामि ते गुह्यं काले वेत्स्यति तद भवान

10

पुनर उक्तं च वक्ष्यामि तवं राधेय निबॊध तत

मास्मै ते कुण्डले दद्या भिक्षवे वज्रपाणये

11

शॊभसे कुण्डलाभ्यां हि रुचिराभ्यां महाद्युते

विशाखयॊर मध्यगतः शशीव विमलॊ दिवि

12

कीर्तिश च जीवतः साध्वी पुरुषस्येति विद्धि तत

परत्याख्येयस तवया तात कुण्डलार्थे पुरंदरः

13

शक्या बहुविधैर वाक्यैः कुण्डलेप्सा तवयानघ

विहन्तुं देवराजस्य हेतुयुक्तैः पुनः पुनः

14

उपपत्त्युपपन्नार्थैर माधुर्यकृतभूषणैः

पुरंदरस्य कर्ण तवं बुद्धिम एताम अपानुद

15

तव हि नित्यं नरव्याघ्र सपर्धसे सव्यसाचिना

सव्यसाची तवया चैव युधि शूरः समेष्यति

16

न तु तवाम अर्जुनः शक्तः कुण्डलाभ्यां समन्वितम

विजेतुं युधि यद्य अस्य सवयम इन्द्रः शरॊ भवेत

17

तस्मान न देये शक्राय तवयैते कुण्डले शुभे

संग्रामे यदि निर्जेतुं कर्ण कामयसे ऽरजुनम

1

[sūrya]

māhitaṃ karṇa kārṣīs tvam ātmanaḥ suhṛdāṃ tathā

putrāṇām atha bhāryāṇām atho mātur atho pitu

2

arīrasyāvirodhena prāṇināṃ prāṇabhṛd vara

iṣyate yaśasaḥ prāptiḥ kīrtiś ca tridive sthirā

3

yas tvaṃ prāṇavirodhena kīrtim icchasi śāśvatīm

sā te prāṇān samādāya gamiṣyati na saṃśaya

4

jīvatāṃ kurute kāryaṃ pitā mātā sutās tathā

ye cānye bāndhavāḥ ke cil loke 'smin puruṣarṣabha

rājānaś ca naravyāghra pauruṣeṇa nibodha tat

5

kīrtiś ca jīvataḥ sādhvī puruṣasya mahādyute

mṛtasya kīrtyā kiṃ kāryaṃ bhasmībhūtasya dehinaḥ

mṛtaḥ kīrtiṃ na jānāti jīvan kīrtiṃ samaśnute

6

mṛtasya kīrtir martyasya yathā mālā gatāyur aḥ

ahaṃ tu tvāṃ bravīmy etad bhakto 'sīti hitepsayā

7

bhaktimanto hi me rakṣyā ity etenāpi hetunā

bhako 'yaṃ parayā bhaktyā mām ity eva mahābhuja

mamāpi bhaktir utpannā sa tvaṃ kuru vaco mama

8

asti cātra paraṃ kiṃ cid adhyātmaṃ devanirmitam

ataś ca tvāṃ bravīmy etat kriyatām aviśaṅkayā

9

deva guhyaṃ tvayā jñātuṃ na śakyaṃ puruṣarṣabha

tasmān nākhyāmi te guhyaṃ kāle vetsyati tad bhavān

10

punar uktaṃ ca vakṣyāmi tvaṃ rādheya nibodha tat

māsmai te kuṇḍale dadyā bhikṣave vajrapāṇaye

11

obhase kuṇḍalābhyāṃ hi rucirābhyāṃ mahādyute

viśākhayor madhyagataḥ śaśīva vimalo divi

12

kīrtiś ca jīvataḥ sādhvī puruṣasyeti viddhi tat

pratyākhyeyas tvayā tāta kuṇḍalārthe puraṃdara

13

akyā bahuvidhair vākyaiḥ kuṇḍalepsā tvayānagha

vihantuṃ devarājasya hetuyuktaiḥ punaḥ puna

14

upapattyupapannārthair mādhuryakṛtabhūṣaṇaiḥ

puraṃdarasya karṇa tvaṃ buddhim etām apānuda

15

tva hi nityaṃ naravyāghra spardhase savyasācinā

savyasācī tvayā caiva yudhi śūraḥ sameṣyati

16

na tu tvām arjunaḥ śaktaḥ kuṇḍalābhyāṃ samanvitam

vijetuṃ yudhi yady asya svayam indraḥ śaro bhavet

17

tasmān na deye śakrāya tvayaite kuṇḍale śubhe

saṃgrāme yadi nirjetuṃ karṇa kāmayase 'rjunam
glorious koran meaning| glorious koran meaning of the
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 285