Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 286

Book 3. Chapter 286

The Mahabharata In Sanskrit


Book 3

Chapter 286

1

[कर्ण]

भगवन्तम अहं भक्तॊ यथा मां वेत्थ गॊपते

तथा परमतिग्मांशॊ नान्यं देवं कथं चन

2

न मे दारा न मे पुत्रा न चात्मा सुहृदॊ न च

तथेष्टा वै सदा भक्त्या यथा तवं गॊपते मम

3

इष्टानां च महात्मानॊ भक्तानां च न संशयः

कुर्वन्ति भक्तिम इष्टां च जानीषे तवं च भास्कर

4

इष्टॊ भक्तिश च मे कर्णॊ न चान्यद दैवतं दिवि

जानीत इति वै कृत्वा भगवान आह मद धितम

5

भूयॊ च शिरसा याचे परसाद्य च पुनः पुनः

इति बरवीमि तिग्मांशॊ तवं तु मे कषन्तुम अर्हसि

6

बिभेमि न तथा मृत्यॊर यथा बिभ्ये ऽनृताद अहम

विशेषेण दविजातीनां सर्वेषां सर्वदा सताम

परदाने जिवितस्यापि न मे ऽतरास्ति विचारणा

7

यच च माम आत्थ देव तवं पाण्डवं फल्गुनं परति

वयेतु संतापजं दुःखं तव भास्करमानसम

अर्जुनं परति मां चैव विजेष्यामि रणे ऽरजुनम

8

तवापि विदितं देव ममाप्य अस्त्रबलं महत

जामदग्न्याद उपात्तं यत तथा दरॊणान महात्मनः

9

इदं तवम अनुजानीहि सुरश्रेष्ठ वरतं मम

भिक्षते वज्रिणे दद्याम अपि जीवितम आत्मनः

10

[सूर्य]

यदि तात ददास्य एते वज्रिणे कुण्डले शुभे

तवम अप्य एनम अथॊ बरूया विजयार्थं महाबल

11

नियमेन परदद्यास तवं कुण्डले वै शतक्रतॊः

अवध्यॊ हय असि भूतानां कुण्डलाभ्यां समन्वितः

12

अर्जुनेन विनाशं हि तव दानव सूदनः

परार्थयानॊ रणे वत्स कुण्डले ते जिहीर्षति

13

स तवम अप्य एनम आराध्य सूनृताभिः पुनः पुनः

अभ्यर्थयेथा देवेशम अमॊघार्थं पुरंदरम

14

अमॊघां देहि मे शक्तिम अमित्रविनिबर्हिणीम

दास्यामि ते सहस्राक्ष कुण्डले वर्म चॊत्तमम

15

इत्य एवं नियमेन तवं दद्याः शक्राय कुण्डले

तया तवं कर्ण संग्रामे हनिष्यसि रणे रिपून

16

नाहत्वा हि महाबाहॊ शत्रून एति करं पुनः

सा शक्तिर देवराजस्य शतशॊ ऽथ सहस्रशः

17

[वै]

एवम उक्त्वा सहस्रांशुः सहसान्तरधीयत

ततः सूर्याय जप्यान्ते कर्णः सवप्नं नयवेदयत

18

यथादृष्टं यथातत्त्वं यथॊक्तम उभयॊर निशि

तत सर्वम आनुपूर्व्येण शशंसास्मै वृषस तदा

19

तच छरुत्वा भगवान देवॊ भानुः सवर्भानु सूदनः

उवाच तं तथेत्य एव कर्णं सूर्यः समयन्न इव

20

ततस तत्त्वम इति जञात्वा राधेयः परवीरहा

शक्तिम एवाभिकाङ्क्षन वै वासवं परत्यपालयत

1

[karṇa]

bhagavantam ahaṃ bhakto yathā māṃ vettha gopate

tathā paramatigmāṃśo nānyaṃ devaṃ kathaṃ cana

2

na me dārā na me putrā na cātmā suhṛdo na ca

tatheṣṭā vai sadā bhaktyā yathā tvaṃ gopate mama

3

iṣṭānāṃ ca mahātmāno bhaktānāṃ ca na saṃśayaḥ

kurvanti bhaktim iṣṭāṃ ca jānīṣe tvaṃ ca bhāskara

4

iṣṭo bhaktiś ca me karṇo na cānyad daivataṃ divi

jānīta iti vai kṛtvā bhagavān āha mad dhitam

5

bhūyo ca śirasā yāce prasādya ca punaḥ punaḥ

iti bravīmi tigmāṃśo tvaṃ tu me kṣantum arhasi

6

bibhemi na tathā mṛtyor yathā bibhye 'nṛtād aham

viśeṣeṇa dvijātīnāṃ sarveṣāṃ sarvadā satām

pradāne jivitasyāpi na me 'trāsti vicāraṇā

7

yac ca mām āttha deva tvaṃ pāṇḍavaṃ phalgunaṃ prati

vyetu saṃtāpajaṃ duḥkhaṃ tava bhāskaramānasam

arjunaṃ prati māṃ caiva vijeṣyāmi raṇe 'rjunam

8

tavāpi viditaṃ deva mamāpy astrabalaṃ mahat

jāmadagnyād upāttaṃ yat tathā droṇān mahātmana

9

idaṃ tvam anujānīhi suraśreṣṭha vrataṃ mama

bhikṣate vajriṇe dadyām api jīvitam ātmana

10

[sūrya]

yadi tāta dadāsy ete vajriṇe kuṇḍale śubhe

tvam apy enam atho brūyā vijayārthaṃ mahābala

11

niyamena pradadyās tvaṃ kuṇḍale vai śatakratoḥ

avadhyo hy asi bhūtānāṃ kuṇḍalābhyāṃ samanvita

12

arjunena vināśaṃ hi tava dānava sūdanaḥ

prārthayāno raṇe vatsa kuṇḍale te jihīrṣati

13

sa tvam apy enam ārādhya sūnṛtābhiḥ punaḥ punaḥ

abhyarthayethā deveśam amoghārthaṃ puraṃdaram

14

amoghāṃ dehi me śaktim amitravinibarhiṇīm

dāsyāmi te sahasrākṣa kuṇḍale varma cottamam

15

ity evaṃ niyamena tvaṃ dadyāḥ śakrāya kuṇḍale

tayā tvaṃ karṇa saṃgrāme haniṣyasi raṇe ripūn

16

nāhatvā hi mahābāho śatrūn eti karaṃ punaḥ

sā śaktir devarājasya śataśo 'tha sahasraśa

17

[vai]

evam uktvā sahasrāṃśuḥ sahasāntaradhīyata

tataḥ sūryāya japyānte karṇaḥ svapnaṃ nyavedayat

18

yathādṛṣṭaṃ yathātattvaṃ yathoktam ubhayor niśi

tat sarvam ānupūrvyeṇa śaśaṃsāsmai vṛṣas tadā

19

tac chrutvā bhagavān devo bhānuḥ svarbhānu sūdanaḥ

uvāca taṃ tathety eva karṇaṃ sūryaḥ smayann iva

20

tatas tattvam iti jñātvā rādheyaḥ paravīrahā

śaktim evābhikāṅkṣan vai vāsavaṃ pratyapālayat
veda yajur veda sama veda atharva veda| veda yajur veda sama veda atharva veda
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 286