Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 288

Book 3. Chapter 288

The Mahabharata In Sanskrit


Book 3

Chapter 288

1

[कुन्ती]

बराह्मणं यन्त्रिता राजन उपस्थास्यामि पूजया

यथाप्रतिज्ञं राजेन्द्र न च मिथ्या बरवीम्य अहम

2

एष चैव सवभावॊ मे पूजयेयं दविजान इति

तव चैव परियं कार्यं शरेयॊ चैतत परं मम

3

यद्य एवैष्यति सायाह्ने यदि परातर अथॊ निशि

यद्य अर्धरात्रे भगवान न मे कॊपं करिष्यति

4

लाभॊ ममैष राजेन्द्र यद वै पूजयती दविजान

आदेशे तव तिष्ठन्ती हितं कुर्यां नरॊत्तम

5

विस्रब्धॊ भव राजेन्द्र न वयलीकं दविजॊत्तमः

वसन पराप्स्यति ते गेहे सत्यम एतद बरवीमि ते

6

यत परियं च दविजस्यास्य हितं चैव तवानघ

यतिष्यामि तथा राजन वयेतु ते मानसॊ जवरः

7

बराह्मणा हि महाभागाः पूजिताः पृथिवीपते

तारणाय समर्थाः सयुर विपरीते वधाय च

8

साहम एतद विजानन्ती तॊषयिष्ये दविजॊत्तमम

न मत्कृते वयथां राजन पराप्स्यसि दविजसत्तमात

9

अपराधे हि राजेन्द्र राज्ञाम अश्रेयसे दविजाः

भवन्ति चयवनॊ यद्वत सुकन्यायाः कृते पुरा

10

नियमेन परेणाहम उपस्थास्ये दविजॊत्तमम

यथा तवया नरेन्द्रेदं भाषितं बराह्मणं परति

11

[राजा]

एवम एतत तवया भद्रे कर्तव्यम अविशङ्कया

मद धितार्थं कुलार्थं च तथात्मार्थं च नन्दिनि

12

[वै]

एवम उक्त्वा तु तं कन्यां कुन्तिभॊजॊ महायशाः

पृथां परिददौ तस्मै दविजाय सुत वत्सलः

13

इयं बरह्मन मम सुता बाला सुखविवर्धिता

अपराध्येत यत किं चिन न तत कार्यं हृदि तवया

14

दविजातयॊ महाभागा वृद्धबाल तपस्विषु

भवन्त्य अक्रॊधनाः परायॊ विरुद्धेष्व अपि नित्यदा

15

सुमहत्य अपराधे ऽपि कषान्तिः कार्या दविजातिभिः

यथाशक्ति यथॊत्साहं पूजा गराह्या दविजॊत्तम

16

तथेति बराह्मणेनॊक्ते स राजा परीतिमानसः

हंसचन्द्राश्मु संकाशं गृहम अस्य नयवेदयत

17

तत्राग्निशरणे कॢप्तम आनसं तस्य भानुमत

आहारादि च सर्वं तत तथैव परत्यवेदयत

18

निक्षिप्य राजपुत्री तु तन्द्रीं मानं तथैव च

आतस्थे परमं यत्नं बराह्मणस्याभिराधने

19

तत्र सा बराह्मणं गत्वा पृथा शौचपरा सती

विधिवत परिचारार्हं देववत पर्यतॊषयत

1

[kuntī]

brāhmaṇaṃ yantritā rājan upasthāsyāmi pūjayā

yathāpratijñaṃ rājendra na ca mithyā bravīmy aham

2

eṣa caiva svabhāvo me pūjayeyaṃ dvijān iti

tava caiva priyaṃ kāryaṃ śreyo caitat paraṃ mama

3

yady evaiṣyati sāyāhne yadi prātar atho niśi

yady ardharātre bhagavān na me kopaṃ kariṣyati

4

lābho mamaiṣa rājendra yad vai pūjayatī dvijān

ādeśe tava tiṣṭhantī hitaṃ kuryāṃ narottama

5

visrabdho bhava rājendra na vyalīkaṃ dvijottamaḥ

vasan prāpsyati te gehe satyam etad bravīmi te

6

yat priyaṃ ca dvijasyāsya hitaṃ caiva tavānagha

yatiṣyāmi tathā rājan vyetu te mānaso jvara

7

brāhmaṇā hi mahābhāgāḥ pūjitāḥ pṛthivīpate

tāraṇāya samarthāḥ syur viparīte vadhāya ca

8

sāham etad vijānantī toṣayiṣye dvijottamam

na matkṛte vyathāṃ rājan prāpsyasi dvijasattamāt

9

aparādhe hi rājendra rājñām aśreyase dvijāḥ

bhavanti cyavano yadvat sukanyāyāḥ kṛte purā

10

niyamena pareṇāham upasthāsye dvijottamam

yathā tvayā narendredaṃ bhāṣitaṃ brāhmaṇaṃ prati

11

[rājā]

evam etat tvayā bhadre kartavyam aviśaṅkayā

mad dhitārthaṃ kulārthaṃ ca tathātmārthaṃ ca nandini

12

[vai]

evam uktvā tu taṃ kanyāṃ kuntibhojo mahāyaśāḥ

pṛthāṃ paridadau tasmai dvijāya suta vatsala

13

iyaṃ brahman mama sutā bālā sukhavivardhitā

aparādhyeta yat kiṃ cin na tat kāryaṃ hṛdi tvayā

14

dvijātayo mahābhāgā vṛddhabāla tapasviṣu

bhavanty akrodhanāḥ prāyo viruddheṣv api nityadā

15

sumahaty aparādhe 'pi kṣāntiḥ kāryā dvijātibhiḥ

yathāśakti yathotsāhaṃ pūjā grāhyā dvijottama

16

tatheti brāhmaṇenokte sa rājā prītimānasaḥ

haṃsacandrāśmu saṃkāśaṃ gṛham asya nyavedayat

17

tatrāgniśaraṇe kḷptam ānasaṃ tasya bhānumat

āhārādi ca sarvaṃ tat tathaiva pratyavedayat

18

nikṣipya rājaputrī tu tandrīṃ mānaṃ tathaiva ca

ātasthe paramaṃ yatnaṃ brāhmaṇasyābhirādhane

19

tatra sā brāhmaṇaṃ gatvā pṛthā śaucaparā satī

vidhivat paricārārhaṃ devavat paryatoṣayat
jataka by| a log jataka
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 288