Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 296

Book 3. Chapter 296

The Mahabharata In Sanskrit


Book 3

Chapter 296

1

[य]

नापदाम अस्ति मर्यादा न निमित्तं न कारणम

धर्मस तु विभजत्य अत्र उभयॊः पुण्यपापयॊः

2

[भीम]

परातिकाम्य अनयत कृष्णां सभायां परेष्यवत तदा

न मया निहतस तत्र तेन पराप्ताः सम संशयम

3

[अर्ज]

वाचस तीक्ष्णास्थि भेदिन्यः सूतपुत्रेण भाषिताः

अतितीक्ष्णा मया कषान्तास तेन पराप्तः सम संशयम

4

[सहदेव]

शकुनिस तवां यदाजैषीद अक्षद्यूतेन भारत

स मया न हतस तत्र तेन पराप्ताः सम संशयम

5

[वै]

ततॊ युधिष्ठिरॊ राजा नकुलं वाक्यम अब्रवीत

आरुह्य वृक्षं माद्रेय निरीक्षस्व दिशॊ दश

6

पानीयम अन्तिके पश्य वृक्षान वाप्य उदकाश्रयान

इमे हि भरातरः शरान्तास तव तात पिपासिताः

7

नकुलस तु तथेत्य उक्त्वा शीघ्रम आरुह्य पादमम

अब्रवीद भरातरं जयेष्ठम अभिवीक्ष्य समन्ततः

8

पश्यामि बहुलान राजन वृक्षान उदकसंश्रयान

सारसानां च निर्ह्रादम अत्रॊदकम असंशयम

9

ततॊ ऽबरवीत सत्यधृतिः कुन्तीपुत्रॊ युधिष्ठिरः

गच्छ सौम्य ततः शीघ्रं तूर्णं पानीयम आनय

10

नकुलस तु तथेत्य उक्त्वा भरातुर जयेष्ठस्य शासनात

पराद्रवद यत्र पानीयं शीघ्रं चैवान्वपद्यत

11

स दृष्ट्वा विमलं तॊयं सारसैः परिवारितम

पातु काकस ततॊ वाचम अन्तरिक्षात स शुश्रुवे

12

मा तात साहसं कार्षीर मम पूर्वपरिग्रहः

परश्नान उक्त्वा तु माद्रेय ततः पिब हरस्व च

13

अनादृत्य तु तद वाक्यं नकुलः सुपिपासितः

अपिबच छीतलं तॊयं पीत्वा च निपपात ह

14

चिरायमाणे नकुले कुन्तीपुत्रॊ युधिष्ठिरः

अब्रवीद भरातरं वीरं सहदेवम अरिंदमम

15

भराता चिरायते तात सहदेव तवाग्रजः

तं चैवानय सॊदर्यं पानीयं च तवम आनय

16

सहदेवस तथेत्य उक्त्वा तां दिशं परत्यपद्यत

ददर्श च हतं भूमौ भरातरं नकुलं तदा

17

भरातृशॊकाभिसंतप्तस तृषया च परपीडितः

अभिदुद्राव पानीयं ततॊ वाग अभ्यभाषत

18

मा तात साहसं कार्षीर मम पूर्वपरिग्रहः

परश्नान उक्त्वा यथाकामं ततः पिब हरस्व च

19

अनादृत्य तु तद वाक्यं सहदेवः पिपासितः

अपिबच छीतलं तॊयं पीत्वा च निपपात ह

20

अथाब्रवीत स विजयं कुन्तीपुत्रॊ युधिष्ठिरः

भरातरौ ते चिरगतौ बीभत्सॊ शत्रुकर्शन

तौ चैवानय भद्रं ते पानीयं च तवम आनय

21

एवम उक्तॊ गुडाकेशः परगृह्य सशरं धनुः

आमुक्तखड्गॊ मेधावी तत सरॊ परत्यपद्यत

22

यतः पुरुषशार्दूलौ पानीय हरणे गतु

तौ ददर्श हतौ तत्र भरातरौ शवेतवाहनः

23

परसुप्ताव इव तौ दृष्ट्वा नरसिंहः सुदुःखितः

धनुर उद्यम्य कौन्तेयॊ वयलॊकयत तद वनम

24

नापश्यत तत्र किं चित स भूतं तस्मिन महावने

सव्यसाची ततः शरान्तः पानीयं सॊ ऽभयधावत

25

अभिधावंस ततॊ वाचम अन्तरिक्षात स शुश्रुवे

किम आसीद असि पानीयं नैतच छक्यं बलात तवया

26

कौन्तेय यदि वै परश्नान मयॊक्तान परतिपत्स्यसे

ततः पास्यसि पानीयं हरिष्यसि च भारत

27

वारितस तव अब्रवीत पार्थॊ दृश्यमानॊ निवारय

यावद बाणैर विनिर्भिन्नः पुनर नैवं वदिष्यसि

28

एवम उक्त्वा ततः पार्थः शरैर अस्त्रानुमन्त्रितैः

ववर्ष तां दिशं कृत्स्नां शब्दवेधं च दर्शयन

29

कर्णिनालीकनाराचान उत्सृजन भरतर्षभ

अनेकैर इषुसंघातैर अन्तरिक्षं ववर्ष ह

30

[यक्स]

किं विघातेन ते पार्थ परश्नान उक्त्वा ततः पिब

अनुक्त्वा तु ततः परश्नान पीत्वैव न भविष्यसि

31

[वै]

स तव अमॊघान इषून मुक्त्वा तृष्णयाभिप्रपीडितः

अविज्ञायैव तान परश्नान पीत्वैव निपपात ह

32

अथाब्रवीद भीमसेनं कुन्तीपुत्रॊ युधिष्ठिरः

नकुलः सहदेवश च बीभत्सुश चापराजितः

33

चिरं गतास तॊयहेतॊर न चागच्छन्ति भारत

तांश चैवानय भद्रं ते पानीयं च तवम आनय

34

भीमसेनस तथेत्य उक्त्वा तां दिशं पत्यपद्यत

यत्र ते पुरुषव्याघ्रा भरातरॊ ऽसय निपातिताः

35

तान दृष्ट्वा दुःखितॊ भीमस तृषया च परपीडितः

अमन्यत महाबाहुः कर्म तद यक्षरक्षसाम

स चिन्तयाम आस तदा यॊद्धव्यं धरुवम अद्य मे

36

पास्यामि तावत पानीयम इति पार्थॊ वृकॊदरः

ततॊ ऽभयधावत पानीयं पिपासुः पुरुषर्षभः

37

[यक्स]

मा तात साहसं कार्षीर मम पूर्वपरिग्रहः

परश्नान उक्त्वा तु कौन्तेय ततः पिब हरस्व च

38

[वै]

एवम उक्तस ततॊ भीमॊ यक्षेणामित तेजसा

अविज्ञायैव तान परश्नान पीत्वैव निपपात ह

39

ततः कुन्तीसुतॊ राजा विचिन्त्य पुरुषर्षभः

समुत्थाय महाबाहुर दह्यमानेन चेतसा

40

अपेतजननिर्घॊषं परविवेश महावनम

रुरुभिश च वराहैश च पक्षिभिश च निषेवितम

41

नीलभास्वरवर्णैश च पादपैर उपशॊभितम

भरमरैर उपगीतं च पक्षिभिश च महायशः

42

स गच्छन कानने तस्मिन हेमजालपरिष्कृतम

ददर्श तत सरॊ शरीमान विश्वकर्म कृतं यथा

43

उपेतं नलिनी जालैः सिन्धुवारैश च वेतसैः

केतकैः करवीरैश च पिप्पलैश चैव संवृतम

शरमार्तस तद उपागम्य सरॊ दृष्ट्वाथ विस्मितः

1

[y]

nāpadām asti maryādā na nimittaṃ na kāraṇam

dharmas tu vibhajaty atra ubhayoḥ puṇyapāpayo

2

[bhīma]

prātikāmy anayat kṛṣṇāṃ sabhāyāṃ preṣyavat tadā

na mayā nihatas tatra tena prāptāḥ sma saṃśayam

3

[arj]

vācas tīkṣṇāsthi bhedinyaḥ sūtaputreṇa bhāṣitāḥ

atitīkṣṇā mayā kṣāntās tena prāptaḥ sma saṃśayam

4

[sahadeva]

śakunis tvāṃ yadājaiṣīd akṣadyūtena bhārata

sa mayā na hatas tatra tena prāptāḥ sma saṃśayam

5

[vai]

tato yudhiṣṭhiro rājā nakulaṃ vākyam abravīt

āruhya vṛkṣaṃ mādreya nirīkṣasva diśo daśa

6

pānīyam antike paśya vṛkṣān vāpy udakāśrayān

ime hi bhrātaraḥ śrāntās tava tāta pipāsitāḥ

7

nakulas tu tathety uktvā śīghram āruhya pādamam

abravīd bhrātaraṃ jyeṣṭham abhivīkṣya samantata

8

paśyāmi bahulān rājan vṛkṣān udakasaṃśrayān

sārasānāṃ ca nirhrādam atrodakam asaṃśayam

9

tato 'bravīt satyadhṛtiḥ kuntīputro yudhiṣṭhiraḥ

gaccha saumya tataḥ śīghraṃ tūrṇaṃ pānīyam ānaya

10

nakulas tu tathety uktvā bhrātur jyeṣṭhasya śāsanāt

prādravad yatra pānīyaṃ śīghraṃ caivānvapadyata

11

sa dṛṣṭvā vimalaṃ toyaṃ sārasaiḥ parivāritam

pātu kākas tato vācam antarikṣāt sa śuśruve

12

mā tāta sāhasaṃ kārṣīr mama pūrvaparigrahaḥ

praśnān uktvā tu mādreya tataḥ piba harasva ca

13

anādṛtya tu tad vākyaṃ nakulaḥ supipāsitaḥ

apibac chītalaṃ toyaṃ pītvā ca nipapāta ha

14

cirāyamāṇe nakule kuntīputro yudhiṣṭhiraḥ

abravīd bhrātaraṃ vīraṃ sahadevam ariṃdamam

15

bhrātā cirāyate tāta sahadeva tavāgrajaḥ

taṃ caivānaya sodaryaṃ pānīyaṃ ca tvam ānaya

16

sahadevas tathety uktvā tāṃ diśaṃ pratyapadyata

dadarśa ca hataṃ bhūmau bhrātaraṃ nakulaṃ tadā

17

bhrātṛśokābhisaṃtaptas tṛṣayā ca prapīḍitaḥ

abhidudrāva pānīyaṃ tato vāg abhyabhāṣata

18

mā tāta sāhasaṃ kārṣīr mama pūrvaparigrahaḥ

praśnān uktvā yathākāmaṃ tataḥ piba harasva ca

19

anādṛtya tu tad vākyaṃ sahadevaḥ pipāsitaḥ

apibac chītalaṃ toyaṃ pītvā ca nipapāta ha

20

athābravīt sa vijayaṃ kuntīputro yudhiṣṭhiraḥ

bhrātarau te ciragatau bībhatso śatrukarśana

tau caivānaya bhadraṃ te pānīyaṃ ca tvam ānaya

21

evam ukto guḍākeśaḥ pragṛhya saśaraṃ dhanuḥ

āmuktakhaḍgo medhāvī tat saro pratyapadyata

22

yataḥ puruṣaśārdūlau pānīya haraṇe gatu

tau dadarśa hatau tatra bhrātarau śvetavāhana

23

prasuptāv iva tau dṛṣṭvā narasiṃhaḥ suduḥkhitaḥ

dhanur udyamya kaunteyo vyalokayata tad vanam

24

nāpaśyat tatra kiṃ cit sa bhūtaṃ tasmin mahāvane

savyasācī tataḥ śrāntaḥ pānīyaṃ so 'bhyadhāvata

25

abhidhāvaṃs tato vācam antarikṣāt sa śuśruve

kim āsīd asi pānīyaṃ naitac chakyaṃ balāt tvayā

26

kaunteya yadi vai praśnān mayoktān pratipatsyase

tataḥ pāsyasi pānīyaṃ hariṣyasi ca bhārata

27

vāritas tv abravīt pārtho dṛśyamāno nivāraya

yāvad bāṇair vinirbhinnaḥ punar naivaṃ vadiṣyasi

28

evam uktvā tataḥ pārthaḥ śarair astrānumantritaiḥ

vavarṣa tāṃ diśaṃ kṛtsnāṃ śabdavedhaṃ ca darśayan

29

karṇinālīkanārācān utsṛjan bharatarṣabha

anekair iṣusaṃghātair antarikṣaṃ vavarṣa ha

30

[yaksa]

kiṃ vighātena te pārtha praśnān uktvā tataḥ piba

anuktvā tu tataḥ praśnān pītvaiva na bhaviṣyasi

31

[vai]

sa tv amoghān iṣūn muktvā tṛṣṇayābhiprapīḍitaḥ

avijñāyaiva tān praśnān pītvaiva nipapāta ha

32

athābravīd bhīmasenaṃ kuntīputro yudhiṣṭhiraḥ

nakulaḥ sahadevaś ca bībhatsuś cāparājita

33

ciraṃ gatās toyahetor na cāgacchanti bhārata

tāṃś caivānaya bhadraṃ te pānīyaṃ ca tvam ānaya

34

bhīmasenas tathety uktvā tāṃ diśaṃ patyapadyata

yatra te puruṣavyāghrā bhrātaro 'sya nipātitāḥ

35

tān dṛṣṭvā duḥkhito bhīmas tṛṣayā ca prapīḍitaḥ

amanyata mahābāhuḥ karma tad yakṣarakṣasām

sa cintayām āsa tadā yoddhavyaṃ dhruvam adya me

36

pāsyāmi tāvat pānīyam iti pārtho vṛkodaraḥ

tato 'bhyadhāvat pānīyaṃ pipāsuḥ puruṣarṣabha

37

[yaksa]

mā tāta sāhasaṃ kārṣīr mama pūrvaparigrahaḥ

praśnān uktvā tu kaunteya tataḥ piba harasva ca

38

[vai]

evam uktas tato bhīmo yakṣeṇāmita tejasā

avijñāyaiva tān praśnān pītvaiva nipapāta ha

39

tataḥ kuntīsuto rājā vicintya puruṣarṣabhaḥ

samutthāya mahābāhur dahyamānena cetasā

40

apetajananirghoṣaṃ praviveśa mahāvanam

rurubhiś ca varāhaiś ca pakṣibhiś ca niṣevitam

41

nīlabhāsvaravarṇaiś ca pādapair upaśobhitam

bhramarair upagītaṃ ca pakṣibhiś ca mahāyaśa

42

sa gacchan kānane tasmin hemajālapariṣkṛtam

dadarśa tat saro śrīmān viśvakarma kṛtaṃ yathā

43

upetaṃ nalinī jālaiḥ sindhuvāraiś ca vetasaiḥ

ketakaiḥ karavīraiś ca pippalaiś caiva saṃvṛtam

śramārtas tad upāgamya saro dṛṣṭvātha vismitaḥ
www rustical e| free iswatspyware com privacy protect scan trojan trojan
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 296