Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 35

Book 3. Chapter 35

The Mahabharata In Sanskrit


Book 3

Chapter 35

1

[य]

असंशयं भारत सत्यम एतद; यन मा तुदन वाक्यशल्यैः कषिणॊषि

न तवा विगर्हे परतिकूलम एतन; ममानयाद धि वयसनं व आगात

2

अहं हय अक्षान अन्वपद्यं जिहीर्षन; राज्यं सराष्ट्रं धृतराष्ट्रस्य पुत्रात

तन मा शठः कितव्वः परत्यदेवीत; सुयॊधनार्थं सुबलस्य पुत्रः

3

महामायः शकुनिः पार्वतीयः; सदा सभायां परवपन्न अक्षपूगान

अमायिनं मायया परत्यदेवीत; ततॊ ऽपश्यं वृजिनं भीमसेन

4

अक्षान हि दृष्ट्वा शकुनेर यथावत; कामानुलॊमान अयुजॊ युजश च

शक्यं नियन्तुम अभविष्यद आत्मा; मन्युस तु हन्ति पुरुषस्य धैर्यम

5

यन्तुं नात्मा शक्यते पौरुषेण; मानेन वीर्येण च तात नद्धः

न ते वाचं भीमसेनाभ्यसूये; मन्ये तथा तद भवितव्यम आसीत

6

स नॊ राजा धृतराष्ट्रस्य पुत्रॊ; नयपातयद वयसने राज्यम इच्छन

दास्यं च नॊ ऽगमयद भीमसेन; यत्राभवच छरणं दरौपदी नः

7

तवं चापि तद वेत्थ धनंजयश च; पुनर्द्यूतायागतानां सभां नः

यन माब्रवीद धृतराष्ट्रस्य पुत्र; एकग्लहार्थं भरतानां समक्षम

8

वने समा दवादश राजपुत्र; यथाकामं विदितम अजातशत्रॊ

अथापरं चाविदितं चरेथाः; सर्वैः सह भरातृभिश छद्म गूढः

9

तवां चेच छरुत्वा तात तथा चरन्तम; अवभॊत्स्यन्ते भरतानां चराः सम

अन्यांश चरेथास तावतॊ ऽबदांस ततस तवं; निश्चित्य तत परतिजानीहि पार्थ

10

चरैश चेन नॊ ऽविदितः कालम एतं; युक्तॊ राजन मॊहयित्वा मदीयान

बरवीमि सत्यं कुरुसंसदीह; तवैव ता भारत पञ्च नद्यः

11

वयं चैवं भरातरः सर्व एव; तवया जिताः कालम अपास्य भॊगान

वसेम इत्य आह पुरा स राजा; मध्ये कुरूणां स मयॊक्तस तथेति

12

तत्र दयूतम अभवन नॊ जघन्यं; तस्मिञ जिताः परव्रजिताश च सर्वे

इत्थं च देशान अनुसंचरामॊ; वनानि कृच्छ्राणि च कृच्छ्ररूपाः

13

सुयॊधनश चापि न शान्तिम इच्छन; भूयः स मन्यॊर वशम अन्वगच्छत

उद्यॊजायाम आस कुरूंश च सर्वान; ये चास्य के चिद वशम अन्वगच्छन

14

तं संधिम आस्थाय सतां सकाशे; कॊ नाम जह्याद इह राज्यहेतॊः

आर्यस्य मन्ये मरणाद गरीयॊ; यद धर्मम उत्क्रम्य महीं परशिष्यात

15

तदैव चेद वीरकर्माकरिष्यॊ; यदा दयूते परिघं पर्यमृक्षः

बाहू दिधक्षन वारितः फल्गुनेन; किं दुष्कृतं भीम तदाब्भविष्यत

16

पराग एव चैवं समयक्रियायाः; किं नाब्रवीः पौरुषम आविदानः

पराप्तं तु कालं तव अभिपद्य पश्चाद; इं माम इदानीम अतिवेलम आत्थ

17

भूयॊ ऽपि दुःखं मम भीमसेन; दूये विषस्येव रसं विदित्वा

यद याज्ञसेनीं परिकृष्यमाणां; संदृश्य तत कषान्तम इति सम भीम

18

न तव अद्य शक्यं भरत परवीर; कृत्वा यद उक्तं कुरुवीरमध्ये

कालं परतीक्षस्व सुखॊदयस्य; पङ्क्तिं फलानाम इव बीजवापः

19

यदा हि पूर्वं निकृतॊ निकृत्या; वैरं सपुष्पं सफलं विदित्वा

महागुणं हरति हि पौरुषेण; तदा वीरॊ जीवति जीवलॊके

20

शरियं च लॊके लभते समग्रां; मन्ये चास्मै शत्रवः संनमन्ते

मित्राणि चैनम अतिरागाद भजन्ते; देवा इवेन्द्रम अनुजीवन्ति चैनम

21

मम परतिज्ञां च निबॊध सत्यां; वृणे धर्मम अमृताज जीविताच च

राज्यं च पुत्राश च यशॊ धनं च; सर्वं न सत्यस्य कलाम उपैति

1

[y]

asaṃśayaṃ bhārata satyam etad; yan mā tudan vākyaśalyaiḥ kṣiṇoṣi

na tvā vigarhe pratikūlam etan; mamānayād dhi vyasanaṃ va āgāt

2

ahaṃ hy akṣān anvapadyaṃ jihīrṣan; rājyaṃ sarāṣṭraṃ dhṛtarāṣṭrasya putrāt

tan mā śaṭhaḥ kitavvaḥ pratyadevīt; suyodhanārthaṃ subalasya putra

3

mahāmāyaḥ śakuniḥ pārvatīyaḥ; sadā sabhāyāṃ pravapann akṣapūgān

amāyinaṃ māyayā pratyadevīt; tato 'paśyaṃ vṛjinaṃ bhīmasena

4

akṣān hi dṛṣṭvā śakuner yathāvat; kāmānulomān ayujo yujaś ca

śakyaṃ niyantum abhaviṣyad ātmā; manyus tu hanti puruṣasya dhairyam

5

yantuṃ nātmā śakyate pauruṣeṇa; mānena vīryeṇa ca tāta naddhaḥ

na te vācaṃ bhīmasenābhyasūye; manye tathā tad bhavitavyam āsīt

6

sa no rājā dhṛtarāṣṭrasya putro; nyapātayad vyasane rājyam icchan

dāsyaṃ ca no 'gamayad bhīmasena; yatrābhavac charaṇaṃ draupadī na

7

tvaṃ cāpi tad vettha dhanaṃjayaś ca; punardyūtāyāgatānāṃ sabhāṃ naḥ

yan mābravīd dhṛtarāṣṭrasya putra; ekaglahārthaṃ bharatānāṃ samakṣam

8

vane samā dvādaśa rājaputra; yathākāmaṃ viditam ajātaśatro

athāparaṃ cāviditaṃ carethāḥ; sarvaiḥ saha bhrātṛbhiś chadma gūḍha

9

tvāṃ cec chrutvā tāta tathā carantam; avabhotsyante bharatānāṃ carāḥ sma

anyāṃś carethās tāvato 'bdāṃs tatas tvaṃ; niścitya tat pratijānīhi pārtha

10

caraiś cen no 'viditaḥ kālam etaṃ; yukto rājan mohayitvā madīyān

bravīmi satyaṃ kurusaṃsadīha; tavaiva tā bhārata pañca nadya

11

vayaṃ caivaṃ bhrātaraḥ sarva eva; tvayā jitāḥ kālam apāsya bhogān

vasema ity āha purā sa rājā; madhye kurūṇāṃ sa mayoktas tatheti

12

tatra dyūtam abhavan no jaghanyaṃ; tasmiñ jitāḥ pravrajitāś ca sarve

itthaṃ ca deśān anusaṃcarāmo; vanāni kṛcchrāṇi ca kṛcchrarūpāḥ

13

suyodhanaś cāpi na śāntim icchan; bhūyaḥ sa manyor vaśam anvagacchat

udyojāyām āsa kurūṃś ca sarvān; ye cāsya ke cid vaśam anvagacchan

14

taṃ saṃdhim āsthāya satāṃ sakāśe; ko nāma jahyād iha rājyahetoḥ

āryasya manye maraṇād garīyo; yad dharmam utkramya mahīṃ praśiṣyāt

15

tadaiva ced vīrakarmākariṣyo; yadā dyūte parighaṃ paryamṛkṣaḥ

bāhū didhakṣan vāritaḥ phalgunena; kiṃ duṣkṛtaṃ bhīma tadābbhaviṣyat

16

prāg eva caivaṃ samayakriyāyāḥ; kiṃ nābravīḥ pauruṣam āvidānaḥ

prāptaṃ tu kālaṃ tv abhipadya paścād; iṃ mām idānīm ativelam āttha

17

bhūyo 'pi duḥkhaṃ mama bhīmasena; dūye viṣasyeva rasaṃ viditvā

yad yājñasenīṃ parikṛṣyamāṇāṃ; saṃdṛśya tat kṣāntam iti sma bhīma

18

na tv adya śakyaṃ bharata pravīra; kṛtvā yad uktaṃ kuruvīramadhye

kālaṃ pratīkṣasva sukhodayasya; paṅktiṃ phalānām iva bījavāpa

19

yadā hi pūrvaṃ nikṛto nikṛtyā; vairaṃ sapuṣpaṃ saphalaṃ viditvā

mahāguṇaṃ harati hi pauruṣeṇa; tadā vīro jīvati jīvaloke

20

riyaṃ ca loke labhate samagrāṃ; manye cāsmai śatravaḥ saṃnamante

mitrāṇi cainam atirāgād bhajante; devā ivendram anujīvanti cainam

21

mama pratijñāṃ ca nibodha satyāṃ; vṛṇe dharmam amṛtāj jīvitāc ca

rājyaṃ ca putrāś ca yaśo dhanaṃ ca; sarvaṃ na satyasya kalām upaiti
henry nask| nask door inc
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 35