Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 36

Book 3. Chapter 36

The Mahabharata In Sanskrit


Book 3

Chapter 36

1

[भि]

संधिं कृत्वैव कालेन अन्तकेन पतत्रिणा

अनन्तेनाप्रमेयेन सरॊतसा सर्वहारिणा

2

परत्यक्षं मन्यसे कालं मर्त्यः सन कालबन्धनः

फेनधर्मा महाराज फलधर्मा तथैव च

3

निमेषाद अपि कौन्तेय यस्यायुर अपचीयते

सूच्येवाञ्जन चूर्णस्य किम इति परतिपालयेत

4

यॊ नूनम अमितायुः सयाद अथ वापि परमाणवित

स कालं वै परतीक्षेत सर्वप्रत्यक्षदर्शिवान

5

परतीक्षमाणान कालॊ नः समा राजंस तरयॊ दश

आयुषॊ ऽपचयं कृत्वा मरणायॊपनेष्यति

6

शरीरिणां हि मरणं शरीरे नित्यम आश्रितम

पराग एव मरणात तस्माद राज्यायैव घटामहे

7

यॊ न याति परसंख्यानम अस्पष्टॊ भूमिवर्धनः

अयातयित्वा वैराणि सॊ ऽवसीदति गौर इव

8

यॊ न यातयते वैरम अल्पसत्त्वॊद्यमः पुमान

अफलं तस्य जन्माहं मन्ये दुर्जात जायिनः

9

हैरण्यौ भवतॊ बाहू शरुतिर भवति पार्थिव

हत्वा दविषन्तं संग्रामे भुक्त्वा बाह्वर्जितं वसुः

10

हत्वा चेत पुरुषॊ राजन निकर्तारम अरिंदम

अह्नाय नरकं गच्छेत सवर्गेणास्य स संमितः

11

अमर्षजॊ हि संतापः पावकाद दीप्तिमत्तरः

येनाहम अभिसंतप्तॊ न नक्तं न दिवा शये

12

अयं च पार्थॊ बीभत्सुर वरिष्ठॊ जया विकर्षणे

आस्ते परमसंतप्तॊ नूनं सिंह इवाशये

13

यॊ ऽयम एकॊ ऽभिमनुते सर्वाँल लॊके धनुर्भृतः

सॊ ऽयम आत्मजम ऊष्माणं महाहस्तीव यच्छति

14

नकुलः सहदेवश च वृद्धा माता च वीरसूः

तवैव परियम इच्छन्त आसते जड मूकवत

15

सवे ते परियम इच्छन्ति बन्धवाः सह सृञ्जयैः

अहम एकॊ ऽभिसंतप्तॊ माता च परतिविन्ध्यतः

16

परियम एव तु सर्वेषां यद बरवीम्य उत किं चन

सर्वे ही वयसनं पराप्ताः सर्वे युद्धाभिनन्दिनः

17

नेतः पापीयसी का चिद आपद राजन भविष्यति

यन नॊ नीचैर अल्पबलै राज्यम आच्छिद्य भुज्यते

18

शीलदॊषाद घृणाविष्ट आनृशंस्यात परंतप

कलेशांस तितिक्षसे राजन नान्यः कश चित परशंसति

19

घृणी बराह्मणरूपॊ ऽसि कथं कषत्रे अजायथाः

अस्यां हि यॊनौ जायन्ते परायशः करूर बुद्धयः

20

अश्रौषीस तवं राजधर्मान यथा वै मनुर अब्रवीत

करूरान निकृतिसंयुक्तान विहितान अशमात्मकान

21

कर्तव्ये पुरुषव्याघ्र किम आस्से पीठ सर्पवत

बुद्ध्या वीर्येण संयुक्तः शरुतेनाभिजनेन च

22

तृणानां मुष्टिनैकेन हिमवन्तं तु पर्वतम

छन्नम इच्छसि कौन्तेय यॊ ऽसमान संवर्तुम इच्छसि

23

अज्ञातचर्या गूढेन पृथिव्यां विश्रुतेन च

दिवीव पार्थ सूर्येण न शक्या चरितुं तवया

24

बृहच छाल इवानूपे शाखा पुष्पपलाशवान

हस्ती शवेत इवाज्ञातः कथं जिष्णुश चरिष्यति

25

इमौ च सिंहसंकाशौ भरातरौ सहितौ शिशू

नकुलः सहदेवश च कथं पार्थ चरिष्यतः

26

पुण्यकीर्ती राजपुत्री दरौपदी वीरसूर इयम

विश्रुता कथम अज्ञाता कृष्णा पार्थ चरिश्यति

27

मां चापि राजञ जानन्ति आकुमारम इमाः परजाः

अज्ञातचर्यां पश्यामि मेरॊर इव निगूहनम

28

तथैव बहवॊ ऽसमाभी राष्ट्रेभ्यॊ विप्रवासिताः

राजानॊ राजपुत्राश च धृतराष्ट्रम अनुव्रताः

29

न हि ते ऽपय उपशाम्यन्ति निकृतानां निराकृताः

अवश्यं तैर निकर्तव्यम अस्माकं तत्प्रियैषिभिः

30

ते ऽपय अस्मासु परयुञ्जीरन परच्छन्नान सुबहूञ जनान

आचक्षीरंश च नॊ जञात्वा तन नः सयात सुमहद भयम

31

अस्माभिर उषिताः सम्यग वने मासास तरयॊदश

परिमाणेन तान पश्य तावतः परिवत्सरान

32

अस्ति मासः परतिनिधिर यथा पराहुर मनीषिणः

पूतिकान इव सॊमस्य तथेदं करियताम इति

33

अथ वानडुहे राजन साधवे साधु वाहिने

सौहित्य दानाद एकस्माद एनसः परतिमुच्यते

34

तस्माच छत्रुवधे राजन करियतां निश्चयस तवया

कषत्रियस्य तु सर्वस्य नान्यॊ धर्मॊ ऽसति संयुगात

1

[bhi]

saṃdhiṃ kṛtvaiva kālena antakena patatriṇā

anantenāprameyena srotasā sarvahāriṇā

2

pratyakṣaṃ manyase kālaṃ martyaḥ san kālabandhanaḥ

phenadharmā mahārāja phaladharmā tathaiva ca

3

nimeṣād api kaunteya yasyāyur apacīyate

sūcyevāñjana cūrṇasya kim iti pratipālayet

4

yo nūnam amitāyuḥ syād atha vāpi pramāṇavit

sa kālaṃ vai pratīkṣeta sarvapratyakṣadarśivān

5

pratīkṣamāṇān kālo naḥ samā rājaṃs trayo daśa

āyuṣo 'pacayaṃ kṛtvā maraṇāyopaneṣyati

6

arīriṇāṃ hi maraṇaṃ śarīre nityam āśritam

prāg eva maraṇāt tasmād rājyāyaiva ghaṭāmahe

7

yo na yāti prasaṃkhyānam aspaṣṭo bhūmivardhanaḥ

ayātayitvā vairāṇi so 'vasīdati gaur iva

8

yo na yātayate vairam alpasattvodyamaḥ pumān

aphalaṃ tasya janmāhaṃ manye durjāta jāyina

9

hairaṇyau bhavato bāhū śrutir bhavati pārthiva

hatvā dviṣantaṃ saṃgrāme bhuktvā bāhvarjitaṃ vasu

10

hatvā cet puruṣo rājan nikartāram ariṃdama

ahnāya narakaṃ gacchet svargeṇāsya sa saṃmita

11

amarṣajo hi saṃtāpaḥ pāvakād dīptimattaraḥ

yenāham abhisaṃtapto na naktaṃ na divā śaye

12

ayaṃ ca pārtho bībhatsur variṣṭho jyā vikarṣaṇe

āste paramasaṃtapto nūnaṃ siṃha ivāśaye

13

yo 'yam eko 'bhimanute sarvāṁl loke dhanurbhṛtaḥ

so 'yam ātmajam ūṣmāṇaṃ mahāhastīva yacchati

14

nakulaḥ sahadevaś ca vṛddhā mātā ca vīrasūḥ

tavaiva priyam icchanta āsate jaḍa mūkavat

15

save te priyam icchanti bandhavāḥ saha sṛñjayaiḥ

aham eko 'bhisaṃtapto mātā ca prativindhyata

16

priyam eva tu sarveṣāṃ yad bravīmy uta kiṃ cana

sarve hī vyasanaṃ prāptāḥ sarve yuddhābhinandina

17

netaḥ pāpīyasī kā cid āpad rājan bhaviṣyati

yan no nīcair alpabalai rājyam ācchidya bhujyate

18

ś
ladoṣād ghṛṇāviṣṭa ānṛśaṃsyāt paraṃtapa

kleśāṃs titikṣase rājan nānyaḥ kaś cit praśaṃsati

19

ghṛṇī brāhmaṇarūpo 'si kathaṃ kṣatre ajāyathāḥ

asyāṃ hi yonau jāyante prāyaśaḥ krūra buddhaya

20

aśrauṣīs tvaṃ rājadharmān yathā vai manur abravīt

krūrān nikṛtisaṃyuktān vihitān aśamātmakān

21

kartavye puruṣavyāghra kim āsse pīṭha sarpavat

buddhyā vīryeṇa saṃyuktaḥ śrutenābhijanena ca

22

tṛṇānāṃ muṣṭinaikena himavantaṃ tu parvatam

channam icchasi kaunteya yo 'smān saṃvartum icchasi

23

ajñātacaryā gūḍhena pṛthivyāṃ viśrutena ca

divīva pārtha sūryeṇa na śakyā carituṃ tvayā

24

bṛhac chāla ivānūpe śākhā puṣpapalāśavān

hastī śveta ivājñātaḥ kathaṃ jiṣṇuś cariṣyati

25

imau ca siṃhasaṃkāśau bhrātarau sahitau śiśū

nakulaḥ sahadevaś ca kathaṃ pārtha cariṣyata

26

puṇyakīrtī rājaputrī draupadī vīrasūr iyam

viśrutā katham ajñātā kṛṣṇā pārtha cariśyati

27

māṃ cāpi rājañ jānanti ākumāram imāḥ prajāḥ

ajñātacaryāṃ paśyāmi meror iva nigūhanam

28

tathaiva bahavo 'smābhī rāṣṭrebhyo vipravāsitāḥ

rājāno rājaputrāś ca dhṛtarāṣṭram anuvratāḥ

29

na hi te 'py upaśāmyanti nikṛtānāṃ nirākṛtāḥ

avaśyaṃ tair nikartavyam asmākaṃ tatpriyaiṣibhi

30

te 'py asmāsu prayuñjīran pracchannān subahūñ janān

ācakṣīraṃś ca no jñātvā tan naḥ syāt sumahad bhayam

31

asmābhir uṣitāḥ samyag vane māsās trayodaśa

parimāṇena tān paśya tāvataḥ parivatsarān

32

asti māsaḥ pratinidhir yathā prāhur manīṣiṇaḥ

pūtikān iva somasya tathedaṃ kriyatām iti

33

atha vānaḍuhe rājan sādhave sādhu vāhine

sauhitya dānād ekasmād enasaḥ pratimucyate

34

tasmāc chatruvadhe rājan kriyatāṃ niścayas tvayā

kṣatriyasya tu sarvasya nānyo dharmo 'sti saṃyugāt
religious practices of pomo indian| religious practices of the onondaga indian
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 36