Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 4

Book 3. Chapter 4

The Mahabharata In Sanskrit


Book 3

Chapter 4

1

[व]

ततॊ दिवाकरः परीतॊ दर्शयाम आस पाण्डवम

दीप्यमानः सववपुषा जवलन्न इव हुताशनः

2

यत ते ऽभिलषितं राजन सर्वम एतद अवाप्स्यसि

अहम अन्नं परदास्यामि सप्त पञ्च च ते समाः

3

फलमूलामिषं शाकं संस्कृतं यन महानसे

चतुर्विधं तदन्नाद्यम अक्षय्यं ते भविष्यति

धनं च विविधं तुभ्यम इत्य उक्त्वान्तरधीयत

4

लब्ध्वा वरं तु कौन्तेयॊ जलाद उत्तीर्य धर्मवित

जग्राह पादौ धौम्यस्य भरातॄंश चास्वजताच्युतः

5

दरौपद्या सह संगम्य पश्यमानॊ ऽभययात परभुः

महानसे तदान्नं तु साधयाम आस पाण्डवः

6

संस्कृतं परसवं याति वन्यम अन्नं चतुर्विधम

अक्षय्यं वर्धते चान्नं तेन भॊजयते दविजान

7

भुक्तवत्सु च विप्रेषु भॊजयित्वानुजान अपि

शेषं विघस संज्ञं तु पश्चाद भुङ्क्ते युधिष्ठिरः

युधिष्ठिरं भॊजयित्वा शेषम अश्नाति पार्षती

8

एवं दिवाकरात पराप्य दिवाकरसमद्युतिः

कामान मनॊ ऽभिलषितान बराह्मणेभ्यॊ ददौ परभुः

9

पुरॊहित पुरॊगाश च तिथि नक्षत्रपर्वसु

यज्ञियार्थः परवर्तन्ते विधिमन्त्रप्रमाणतः

10

ततः कृतस्वस्त्ययना धौम्येन सह पाण्डवाः

दविजसंघैः परिवृताः परययुः काम्यकं वनम

1

[v]

tato divākaraḥ prīto darśayām āsa pāṇḍavam

dīpyamānaḥ svavapuṣā jvalann iva hutāśana

2

yat te 'bhilaṣitaṃ rājan sarvam etad avāpsyasi

aham annaṃ pradāsyāmi sapta pañca ca te samāḥ

3

phalamūlāmiṣaṃ śākaṃ saṃskṛtaṃ yan mahānase

caturvidhaṃ tadannādyam akṣayyaṃ te bhaviṣyati

dhanaṃ ca vividhaṃ tubhyam ity uktvāntaradhīyata

4

labdhvā varaṃ tu kaunteyo jalād uttīrya dharmavit

jagrāha pādau dhaumyasya bhrātṝṃś cāsvajatācyuta

5

draupadyā saha saṃgamya paśyamāno 'bhyayāt prabhuḥ

mahānase tadānnaṃ tu sādhayām āsa pāṇḍava

6

saṃskṛtaṃ prasavaṃ yāti vanyam annaṃ caturvidham

akṣayyaṃ vardhate cānnaṃ tena bhojayate dvijān

7

bhuktavatsu ca vipreṣu bhojayitvānujān api

śeṣaṃ vighasa saṃjñaṃ tu paścād bhuṅkte yudhiṣṭhiraḥ

yudhiṣṭhiraṃ bhojayitvā śeṣam aśnāti pārṣatī

8

evaṃ divākarāt prāpya divākarasamadyutiḥ

kāmān mano 'bhilaṣitān brāhmaṇebhyo dadau prabhu

9

purohita purogāś ca tithi nakṣatraparvasu

yajñiyārthaḥ pravartante vidhimantrapramāṇata

10

tataḥ kṛtasvastyayanā dhaumyena saha pāṇḍavāḥ

dvijasaṃghaiḥ parivṛtāḥ prayayuḥ kāmyakaṃ vanam
ample examination question chapter| geological earth change
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 4