Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 50

Book 3. Chapter 50

The Mahabharata In Sanskrit


Book 3

Chapter 50

1

बृहदश्व उवाच

आसीद राजा नलॊ नाम वीरसेनसुतॊ बली

उपपन्नॊ गुणैर इष्टै रूपवान अश्वकॊविदः

2

अतिष्ठन मनुजेन्द्राणां मूर्ध्नि देवपतिर यथा

उपर्य उपरि सर्वेषाम आदित्य इव तेजसा

3

बरह्मण्यॊ वेदविच छूरॊ निषधेषु महीपतिः

अक्षप्रियः सत्यवादी महान अक्षौहिणीपतिः

4

ईप्सितॊ वरनारीणाम उदारः संयतेन्द्रियः

रक्षिता धन्विनां शरेष्ठः साक्षाद इव मनुः सवयम

5

तथैवासीद विदर्भेषु भीमॊ भीमपराक्रमः

शूरः सर्वगुणैर युक्तः परजाकामः स चाप्रजः

6

स परजार्थे परं यत्नम अकरॊत सुसमाहितः

तम अभ्यगच्छद बरह्मर्षिर दमनॊ नाम भारत

7

तं स भीमः परजाकामस तॊषयाम आस धर्मवित

महिष्या सह राजेन्द्र सत्कारेण सुवर्चसम

8

तस्मै परसन्नॊ दमनः सभार्याय वरं ददौ

कन्यारत्नं कुमारांश च तरीन उदारान महायशाः

9

दमयन्तीं दमं दान्तं दमनं च सुवर्चसम

उपपन्नान गुणैः सर्वैर भीमान भीमपराक्रमान

10

दमयन्ती तु रूपेण तेजसा यशसा शरिया

सौभाग्येन च लॊकेषु यशः पराप सुमध्यमा

11

अथ तां वयसि पराप्ते दासीनां समलंकृतम

शतं सखीनां च तथा पर्युपास्ते शचीम इव

12

तत्र सम भराजते भैमी सर्वाभरणभूषिता

सखीमध्ये ऽनवद्याङ्गी विद्युत सौदामिनी यथा

अतीव रूपसंपन्ना शरीर इवायतलॊचना

13

न देवेषु न यक्षेषु तादृग्रूपवती कव चित

मानुसेष्व अपि चान्येषु दृष्टपूर्वा न च शरुता

चित्तप्रमाथिनी बाला देवानाम अपि सुन्दरी

14

नलश च नरशार्दूलॊ रूपेणाप्रतिमॊ भुवि

कन्दर्प इव रूपेण मूर्तिमान अभवत सवयम

15

तस्याः समीपे तु नलं परशशंसुः कुतूहलात

नैषधस्य समीपे तु दमयन्तीं पुनः पुनः

16

तयॊर अदृष्टकामॊ ऽभूच छृण्वतॊः सततं गुणान

अन्यॊन्यं परति कौन्तेय स वयवर्धत हृच्छयः

17

अशक्नुवन नलः कामं तदा धारयितुं हृदा

अन्तःपुरसमीपस्थे वन आस्ते रहॊगतः

18

स ददर्श तदा हंसाञ जातरूपपरिच्छदान

वने विचरतां तेषाम एकं जग्राह पक्षिणम

19

ततॊ ऽनतरिक्षगॊ वाचं वयाजहार तदा नलम

न हन्तव्यॊ ऽसमि ते राजन करिष्यामि हि ते परियम

20

दमयन्तीसकाशे तवां कथयिष्यामि नैषध

यथा तवदन्यं पुरुषं न सा मंस्यति कर्हि चित

21

एवम उक्तस ततॊ हंसम उत्ससर्ज महीपतिः

ते तु हंसाः समुत्पत्य विदर्भान अगमंस ततः

22

विदर्भनगरीं गत्वा दमयन्त्यास तदान्तिके

निपेतुस ते गरुत्मन्तः सा ददर्शाथ तान खगान

23

सा तान अद्भुतरूपान वै दृष्ट्वा सखिगणावृता

हृष्टा गरहीतुं खगमांस तवरमाणॊपचक्रमे

24

अथ हंसा विससृपुः सर्वतः परमदावने

एकैकशस ततः कन्यास तान हंसान समुपाद्रवन

25

दमयन्ती तु यं हंसं समुपाधावद अन्तिके

स मानुषीं गिरं कृत्वा दमयन्तीम अथाब्रवीत

26

दमयन्ति नलॊ नाम निषधेषु महीपतिः

अश्विनॊः सदृशॊ रूपे न समास तस्य मानुषाः

27

तस्य वै यदि भार्या तवं भवेथा वरवर्णिनि

सफलं ते भवेज जन्म रूपं चेदं सुमध्यमे

28

वयं हि देवगन्धर्वमनुष्यॊरगराक्षसान

दृष्टवन्तॊ न चास्माभिर दृष्टपूर्वस तथाविधः

29

तवं चापि रत्नं नारीणां नरेषु च नलॊ वरः

विशिष्टाया विशिष्टेन संगमॊ गुणवान भवेत

30

एवम उक्ता तु हंसेन दमयन्ती विशां पते

अब्रवीत तत्र तं हंसं तम अप्य एवं नलं वद

31

तथेत्य उक्त्वाण्डजः कन्यां वैदर्भस्य विशां पते

पुनर आगम्य निषधान नले सर्वं नयवेदयत

1

bṛhadaśva uvāca

āsīd rājā nalo nāma vīrasenasuto balī

upapanno guṇair iṣṭai rūpavān aśvakovida

2

atiṣṭhan manujendrāṇāṃ mūrdhni devapatir yathā

upary upari sarveṣām āditya iva tejasā

3

brahmaṇyo vedavic chūro niṣadheṣu mahīpatiḥ

akṣapriyaḥ satyavādī mahān akṣauhiṇīpati

4

psito varanārīṇām udāraḥ saṃyatendriyaḥ

rakṣitā dhanvināṃ śreṣṭhaḥ sākṣād iva manuḥ svayam

5

tathaivāsīd vidarbheṣu bhīmo bhīmaparākrama

ś
raḥ sarvaguṇair yuktaḥ prajākāmaḥ sa cāpraja

6

sa prajārthe paraṃ yatnam akarot susamāhitaḥ

tam abhyagacchad brahmarṣir damano nāma bhārata

7

taṃ sa bhīmaḥ prajākāmas toṣayām āsa dharmavit

mahiṣyā saha rājendra satkāreṇa suvarcasam

8

tasmai prasanno damanaḥ sabhāryāya varaṃ dadau

kanyāratnaṃ kumārāṃś ca trīn udārān mahāyaśāḥ

9

damayantīṃ damaṃ dāntaṃ damanaṃ ca suvarcasam

upapannān guṇaiḥ sarvair bhīmān bhīmaparākramān

10

damayantī tu rūpeṇa tejasā yaśasā śriyā

saubhāgyena ca lokeṣu yaśaḥ prāpa sumadhyamā

11

atha tāṃ vayasi prāpte dāsīnāṃ samalaṃkṛtam

śataṃ sakhīnāṃ ca tathā paryupāste śacīm iva

12

tatra sma bhrājate bhaimī sarvābharaṇabhūṣitā

sakhīmadhye 'navadyāṅgī vidyut saudāminī yathā

atīva rūpasaṃpannā śrīr ivāyatalocanā

13

na deveṣu na yakṣeṣu tādṛgrūpavatī kva cit

mānuseṣv api cānyeṣu dṛṣṭapūrvā na ca śrutā

cittapramāthinī bālā devānām api sundarī

14

nalaś ca naraśārdūlo rūpeṇāpratimo bhuvi

kandarpa iva rūpeṇa mūrtimān abhavat svayam

15

tasyāḥ samīpe tu nalaṃ praśaśaṃsuḥ kutūhalāt

naiṣadhasya samīpe tu damayantīṃ punaḥ puna

16

tayor adṛṣṭakāmo 'bhūc chṛṇvatoḥ satataṃ guṇān

anyonyaṃ prati kaunteya sa vyavardhata hṛcchaya

17

aśaknuvan nalaḥ kāmaṃ tadā dhārayituṃ hṛdā

antaḥpurasamīpasthe vana āste rahogata

18

sa dadarśa tadā haṃsāñ jātarūpaparicchadān

vane vicaratāṃ teṣām ekaṃ jagrāha pakṣiṇam

19

tato 'ntarikṣago vācaṃ vyājahāra tadā nalam

na hantavyo 'smi te rājan kariṣyāmi hi te priyam

20

damayantīsakāśe tvāṃ kathayiṣyāmi naiṣadha

yathā tvadanyaṃ puruṣaṃ na sā maṃsyati karhi cit

21

evam uktas tato haṃsam utsasarja mahīpatiḥ

te tu haṃsāḥ samutpatya vidarbhān agamaṃs tata

22

vidarbhanagarīṃ gatvā damayantyās tadāntike

nipetus te garutmantaḥ sā dadarśātha tān khagān

23

sā tān adbhutarūpān vai dṛṣṭvā sakhigaṇāvṛtā

hṛṣṭā grahītuṃ khagamāṃs tvaramāṇopacakrame

24

atha haṃsā visasṛpuḥ sarvataḥ pramadāvane

ekaikaśas tataḥ kanyās tān haṃsān samupādravan

25

damayantī tu yaṃ haṃsaṃ samupādhāvad antike

sa mānuṣīṃ giraṃ kṛtvā damayantīm athābravīt

26

damayanti nalo nāma niṣadheṣu mahīpatiḥ

aśvinoḥ sadṛśo rūpe na samās tasya mānuṣāḥ

27

tasya vai yadi bhāryā tvaṃ bhavethā varavarṇini

saphalaṃ te bhavej janma rūpaṃ cedaṃ sumadhyame

28

vayaṃ hi devagandharvamanuṣyoragarākṣasān

dṛṣṭavanto na cāsmābhir dṛṣṭapūrvas tathāvidha

29

tvaṃ cāpi ratnaṃ nārīṇāṃ nareṣu ca nalo varaḥ

viśiṣṭāyā viśiṣṭena saṃgamo guṇavān bhavet

30

evam uktā tu haṃsena damayantī viśāṃ pate

abravīt tatra taṃ haṃsaṃ tam apy evaṃ nalaṃ vada

31

tathety uktvāṇḍajaḥ kanyāṃ vaidarbhasya viśāṃ pate

punar āgamya niṣadhān nale sarvaṃ nyavedayat
eneca myths and belief| the history behind seneca myth
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 50