Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 54

Book 3. Chapter 54

The Mahabharata In Sanskrit


Book 3

Chapter 54

1

बृहदश्व उवाच

अथ काले शुभे पराप्ते तिथौ पुण्ये कषणे तथा

आजुहाव महीपालान भीमॊ राजा सवयंवरे

2

तच छरुत्वा पृथिवीपालाः सर्वे हृच्छयपीडिताः

तवरिताः समुपाजग्मुर दमयन्तीम अभीप्सवः

3

कनकस्तम्भरुचिरं तॊरणेन विराजितम

विविशुस ते महारङ्गं नृपाः सिंहा इवाचलम

4

तत्रासनेषु विविधेष्व आसीनाः पृथिवीक्षितः

सुरभिस्रग्धराः सर्वे सुमृष्टमणिकुण्डलाः

5

तां राजसमितिं पूर्णां नागैर भॊगवतीम इव

संपूर्णां पुरुषव्याघ्रैर वयाघ्रैर गिरिगुहाम इव

6

तत्र सम पीना दृश्यन्ते बाहवः परिघॊपमाः

आकारवन्तः सुश्लक्ष्णाः पञ्चशीर्षा इवॊरगाः

7

सुकेशान्तानि चारूणि सुनासानि शुभानि च

मुखानि राज्ञां शॊभन्ते नक्षत्राणि यथा दिवि

8

दमयन्ती ततॊ रङ्गं परविवेश शुभानना

मुष्णन्ती परभया राज्ञां चक्षूंसि च मनांसि च

9

तस्या गात्रेषु पतिता तेषां दृष्टिर महात्मनाम

तत्र तत्रैव सक्ताभून न चचाल च पश्यताम

10

ततः संकीर्त्यमानेषु राज्ञां नामसु भारत

ददर्श भैमी पुरुषान पञ्च तुल्याकृतीन इव

11

तान समीक्ष्य ततः सर्वान निर्विशेषाकृतीन सथितान

संदेशाद अथ वैधर्भी नाभ्यजानान नलं नृपम

यं यं हि ददृशे तेषां तं तं मेने नलं नृपम

12

सा चिन्तयन्ती बुद्ध्याथ तर्कयाम आस भामिनी

कथं नु देवाञ जानीयां कथं विद्यां नलं नृपम

13

एवं संचिन्तयन्ती सा वैदर्भी भृशदुःखिता

शरुतानि देवलिङ्गानि चिन्तयाम आस भारत

14

देवानां यानि लिङ्गानि सथविरेभ्यः शरुतानि मे

तानीह तिष्ठतां भूमाव एकस्यापि न लक्षये

15

सा विनिश्चित्य बहुधा विचार्य च पुनः पुनः

शरणं परति देवानां पराप्तकालम अमन्यत

16

वाचा च मनसा चैव नमः कारं परयुज्य सा

देवेभ्यः पराञ्जलिर भूत्वा वेपमानेदम अब्रवीत

17

हंसानां वचनं शरुत्वा यथा मे नैषधॊ वृतः

पतित्वे तेन सत्येन देवास तं परदिशन्तु मे

18

वाचा च मनसा चैव यथा नाभिचराम्य अहम

तेन सत्येन विबुधास तम एव परदिशन्तु मे

19

यथा देवैः स मे भर्ता विहितॊ निषधाधिपः

तेन सत्येन मे देवास तम एव परदिशन्तु मे

20

सवं चैव रूपं पुष्यन्तु लॊकपालाः सहेश्वराः

यथाहम अभिजानीयां पुण्यश्लॊकं नराधिपम

21

निशम्य दमयन्त्यास तत करुणं परिदेवितम

निश्चयं परमं तथ्यम अनुरागं च नैषधे

22

मनॊविशुद्धिं बुद्धिं च भक्तिं रागं च भारत

यथॊक्तं चक्रिरे देवाः सामर्थ्यं लिङ्गधारणे

23

सापश्यद विबुधान सर्वान अस्वेदान सतब्धलॊचनान

हृषितस्रग रजॊहीनान सथितान अस्पृशतः कषितिम

24

छायाद्वितीयॊ मलानस्रग रजःस्वेदसमन्वितः

भूमिष्ठॊ नैषधश चैव निमेषेण च सूचितः

25

सा समीक्ष्य ततॊ देवान पुण्यश्लॊकं च भारत

नैषधं वरयाम आस भैमी धर्मेण भारत

26

विलज्जमाना वस्त्रान्ते जग्राहायतलॊचना

सकन्धदेशे ऽसृजच चास्य सरजं परमशॊभनाम

वरयाम आस चैवैनं पतित्वे वरवर्णिनी

27

ततॊ हा हेति सहसा शब्दॊ मुक्तॊ नराधिपैः

देवैर महर्षिभिश चैव साधु साध्व इति भारत

विस्मितैर ईरितः शब्दः परशंसद्भिर नलं नृपम

28

वृते तु नैषधे भैम्या लॊकपाला महौजसा

परहृष्टमनसः सर्वे नलायाष्टौ वरान ददुः

29

परत्यक्षदर्शनं यज्ञे गतिं चानुत्तमां शुभाम

नैषधाय ददौ शक्रः परीयमाणः शचीपतिः

30

अग्निर आत्मभवं परादाद यत्र वाञ्छति नैषधः

लॊकान आत्मप्रभांश चैव ददौ तस्मै हुताशनः

31

यमस तव अन्नरसं परादाद धर्मे च परमां सथितिम

अपां पतिर अपां भावं यत्र वाञ्छति नैषधः

32

सरजं चॊत्तमगन्धाढ्यां सर्वे च मिथुनं ददुः

वरान एवं परदायास्य देवास ते तरिदिवं गताः

33

पार्थिवाश चानुभूयास्य विवाहं विस्मयान्विताः

दमयन्त्याः परमुदिताः परतिजग्मुर यथागतम

34

अवाप्य नारीरत्नं तत पुण्यश्लॊकॊ ऽपि पार्थिवः

रेमे सह तया राजा शच्येव बलवृत्रहा

35

अतीव मुदितॊ राजा भराजमानॊ ऽंशुमान इव

अरञ्जयत परजा वीरॊ धर्मेण परिपालयन

36

ईजे चाप्य अश्वमेधेन ययातिर इव नाहुषः

अन्यैश च करतुभिर धीमान बहुभिश चाप्तदक्षिणैः

37

पुनश च रमणीयेषु वनेषूपवनेषु च

दमयन्त्या सह नलॊ विजहारामरॊपमः

38

एवं स यजमानश च विहरंश च नराधिपः

ररक्ष वसुसंपूर्णां वसुधां वसुधाधिपः

1

bṛhadaśva uvāca

atha kāle śubhe prāpte tithau puṇye kṣaṇe tathā

ājuhāva mahīpālān bhīmo rājā svayaṃvare

2

tac chrutvā pṛthivīpālāḥ sarve hṛcchayapīḍitāḥ

tvaritāḥ samupājagmur damayantīm abhīpsava

3

kanakastambharuciraṃ toraṇena virājitam

viviśus te mahāraṅgaṃ nṛpāḥ siṃhā ivācalam

4

tatrāsaneṣu vividheṣv āsīnāḥ pṛthivīkṣitaḥ

surabhisragdharāḥ sarve sumṛṣṭamaṇikuṇḍalāḥ

5

tāṃ rājasamitiṃ pūrṇāṃ nāgair bhogavatīm iva

saṃpūrṇāṃ puruṣavyāghrair vyāghrair giriguhām iva

6

tatra sma pīnā dṛśyante bāhavaḥ parighopamāḥ

kāravantaḥ suślakṣṇāḥ pañcaśīrṣā ivoragāḥ

7

sukeśāntāni cārūṇi sunāsāni śubhāni ca

mukhāni rājñāṃ śobhante nakṣatrāṇi yathā divi

8

damayantī tato raṅgaṃ praviveśa śubhānanā

muṣṇantī prabhayā rājñāṃ cakṣūṃsi ca manāṃsi ca

9

tasyā gātreṣu patitā teṣāṃ dṛṣṭir mahātmanām

tatra tatraiva saktābhūn na cacāla ca paśyatām

10

tataḥ saṃkīrtyamāneṣu rājñāṃ nāmasu bhārata

dadarśa bhaimī puruṣān pañca tulyākṛtīn iva

11

tān samīkṣya tataḥ sarvān nirviśeṣākṛtīn sthitān

saṃdeśād atha vaidharbhī nābhyajānān nalaṃ nṛpam

yaṃ yaṃ hi dadṛśe teṣāṃ taṃ taṃ mene nalaṃ nṛpam

12

sā cintayantī buddhyātha tarkayām āsa bhāminī

kathaṃ nu devāñ jānīyāṃ kathaṃ vidyāṃ nalaṃ nṛpam

13

evaṃ saṃcintayantī sā vaidarbhī bhṛśaduḥkhitā

śrutāni devaliṅgāni cintayām āsa bhārata

14

devānāṃ yāni liṅgāni sthavirebhyaḥ śrutāni me

tānīha tiṣṭhatāṃ bhūmāv ekasyāpi na lakṣaye

15

sā viniścitya bahudhā vicārya ca punaḥ punaḥ

śaraṇaṃ prati devānāṃ prāptakālam amanyata

16

vācā ca manasā caiva namaḥ kāraṃ prayujya sā

devebhyaḥ prāñjalir bhūtvā vepamānedam abravīt

17

haṃsānāṃ vacanaṃ śrutvā yathā me naiṣadho vṛtaḥ

patitve tena satyena devās taṃ pradiśantu me

18

vācā ca manasā caiva yathā nābhicarāmy aham

tena satyena vibudhās tam eva pradiśantu me

19

yathā devaiḥ sa me bhartā vihito niṣadhādhipaḥ

tena satyena me devās tam eva pradiśantu me

20

svaṃ caiva rūpaṃ puṣyantu lokapālāḥ saheśvarāḥ

yathāham abhijānīyāṃ puṇyaślokaṃ narādhipam

21

niśamya damayantyās tat karuṇaṃ paridevitam

niścayaṃ paramaṃ tathyam anurāgaṃ ca naiṣadhe

22

manoviśuddhiṃ buddhiṃ ca bhaktiṃ rāgaṃ ca bhārata

yathoktaṃ cakrire devāḥ sāmarthyaṃ liṅgadhāraṇe

23

sāpaśyad vibudhān sarvān asvedān stabdhalocanān

hṛṣitasrag rajohīnān sthitān aspṛśataḥ kṣitim

24

chāyādvitīyo mlānasrag rajaḥsvedasamanvitaḥ

bhūmiṣṭho naiṣadhaś caiva nimeṣeṇa ca sūcita

25

sā samīkṣya tato devān puṇyaślokaṃ ca bhārata

naiṣadhaṃ varayām āsa bhaimī dharmeṇa bhārata

26

vilajjamānā vastrānte jagrāhāyatalocanā

skandhadeśe 'sṛjac cāsya srajaṃ paramaśobhanām

varayām āsa caivainaṃ patitve varavarṇinī

27

tato hā heti sahasā śabdo mukto narādhipaiḥ

devair maharṣibhiś caiva sādhu sādhv iti bhārata

vismitair īritaḥ śabdaḥ praśaṃsadbhir nalaṃ nṛpam

28

vṛte tu naiṣadhe bhaimyā lokapālā mahaujasā

prahṛṣṭamanasaḥ sarve nalāyāṣṭau varān dadu

29

pratyakṣadarśanaṃ yajñe gatiṃ cānuttamāṃ śubhām

naiṣadhāya dadau śakraḥ prīyamāṇaḥ śacīpati

30

agnir ātmabhavaṃ prādād yatra vāñchati naiṣadhaḥ

lokān ātmaprabhāṃś caiva dadau tasmai hutāśana

31

yamas tv annarasaṃ prādād dharme ca paramāṃ sthitim

apāṃ patir apāṃ bhāvaṃ yatra vāñchati naiṣadha

32

srajaṃ cottamagandhāḍhyāṃ sarve ca mithunaṃ daduḥ

varān evaṃ pradāyāsya devās te tridivaṃ gatāḥ

33

pārthivāś cānubhūyāsya vivāhaṃ vismayānvitāḥ

damayantyāḥ pramuditāḥ pratijagmur yathāgatam

34

avāpya nārīratnaṃ tat puṇyaśloko 'pi pārthivaḥ

reme saha tayā rājā śacyeva balavṛtrahā

35

atīva mudito rājā bhrājamāno 'ṃśumān iva

arañjayat prajā vīro dharmeṇa paripālayan

36

je cāpy aśvamedhena yayātir iva nāhuṣaḥ

anyaiś ca kratubhir dhīmān bahubhiś cāptadakṣiṇai

37

punaś ca ramaṇīyeṣu vaneṣūpavaneṣu ca

damayantyā saha nalo vijahārāmaropama

38

evaṃ sa yajamānaś ca viharaṃś ca narādhipaḥ

rarakṣa vasusaṃpūrṇāṃ vasudhāṃ vasudhādhipaḥ
homer iliad book 9| homer the iliad book 1
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 54