Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 55

Book 3. Chapter 55

The Mahabharata In Sanskrit


Book 3

Chapter 55

1

बृहदश्व उवाच

वृते तु नैषधे भैम्या लॊकपाला महौजसः

यान्तॊ ददृशुर आयान्तं दवापरं कलिना सह

2

अथाब्रवीत कलिं शक्रः संप्रेक्ष्य बलवृत्रहा

दवापरेण सहायेन कले बरूहि कव यास्यसि

3

ततॊ ऽबरवीत कलिः शक्रं दमयन्त्याः सवयंवरम

गत्वाहं वरयिष्ये तां मनॊ हि मम तद्गतम

4

तम अब्रवीत परहस्येन्द्रॊ निर्वृत्तः स सवयंवरः

वृतस तया नलॊ राजा पतिर अस्मत्समीपतः

5

एवम उक्तस तु शक्रेण कलिः कॊपसमन्वितः

देवान आमन्त्र्य तान सर्वान उवाचेदं वचस तदा

6

देवानां मानुषं मध्ये यत सा पतिम अविन्दत

ननु तस्या भवेन नयाय्यं विपुलं दण्डधारणम

7

एवम उक्ते तु कलिना परत्यूचुस ते दिवौकसः

अस्माभिः समनुज्ञातॊ दमयन्त्या नलॊ वृतः

8

कश च सर्वगुणॊपेतं नाश्रयेत नलं नृपम

यॊ वेद धर्मान अखिलान यथावच चरितव्रतः

9

यस्मिन सत्यं धृतिर दानं तपः शौचं दमः शमः

धरुवाणि पुरुषव्याघ्रे लॊकपालसमे नृपे

10

आत्मानं स शपेन मूढॊ हन्याच चात्मानम आत्मना

एवंगुणं नलं यॊ वै कामयेच छपितुं कले

11

कृच्छ्रे स नरके मज्जेद अगाधे विपुले ऽपलवे

एवम उक्त्वा कलिं देवा दवापरं च दिवं ययुः

12

ततॊ गतेषु देवेषु कलिर दवापरम अब्रवीत

संहर्तुं नॊत्सहे कॊपं नले वत्स्यामि दवापर

13

भरंशयिष्यामि तं राज्यान न भैम्या सह रंस्यते

तवम अप्य अक्षान समाविश्य कर्तुं साहाय्यम अर्हसि

1

bṛhadaśva uvāca

vṛte tu naiṣadhe bhaimyā lokapālā mahaujasaḥ

yānto dadṛśur āyāntaṃ dvāparaṃ kalinā saha

2

athābravīt kaliṃ śakraḥ saṃprekṣya balavṛtrahā

dvāpareṇa sahāyena kale brūhi kva yāsyasi

3

tato 'bravīt kaliḥ śakraṃ damayantyāḥ svayaṃvaram

gatvāhaṃ varayiṣye tāṃ mano hi mama tadgatam

4

tam abravīt prahasyendro nirvṛttaḥ sa svayaṃvaraḥ

vṛtas tayā nalo rājā patir asmatsamīpata

5

evam uktas tu śakreṇa kaliḥ kopasamanvitaḥ

devān āmantrya tān sarvān uvācedaṃ vacas tadā

6

devānāṃ mānuṣaṃ madhye yat sā patim avindata

nanu tasyā bhaven nyāyyaṃ vipulaṃ daṇḍadhāraṇam

7

evam ukte tu kalinā pratyūcus te divaukasaḥ

asmābhiḥ samanujñāto damayantyā nalo vṛta

8

kaś ca sarvaguṇopetaṃ nāśrayeta nalaṃ nṛpam

yo veda dharmān akhilān yathāvac caritavrata

9

yasmin satyaṃ dhṛtir dānaṃ tapaḥ śaucaṃ damaḥ śamaḥ

dhruvāṇi puruṣavyāghre lokapālasame nṛpe

10

tmānaṃ sa śapen mūḍho hanyāc cātmānam ātmanā

evaṃguṇaṃ nalaṃ yo vai kāmayec chapituṃ kale

11

kṛcchre sa narake majjed agādhe vipule 'plave

evam uktvā kaliṃ devā dvāparaṃ ca divaṃ yayu

12

tato gateṣu deveṣu kalir dvāparam abravīt

saṃhartuṃ notsahe kopaṃ nale vatsyāmi dvāpara

13

bhraṃśayiṣyāmi taṃ rājyān na bhaimyā saha raṃsyate

tvam apy akṣān samāviśya kartuṃ sāhāyyam arhasi
odes book 2| odes book 2
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 55