Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 58

Book 3. Chapter 58

The Mahabharata In Sanskrit


Book 3

Chapter 58

1

बृहदश्व उवाच

ततस तु याते वार्ष्णेये पुण्यश्लॊकस्य दीव्यतः

पुष्करेण हृतं राज्यं यच चान्यद वसु किं चन

2

हृतराज्यं नलं राजन परहसन पुष्करॊ ऽबरवीत

दयूतं परवर्ततां भूयः परतिपाणॊ ऽसति कस तव

3

शिष्टा ते दमयन्त्य एका सर्वम अन्यद धृतं मया

दमयन्त्याः पुणः साधु वर्ततां यदि मन्यसे

4

पुष्करेणैवम उक्तस्य पुण्यश्लॊकस्य मन्युना

वयदीर्यतेव हृदयं न चैनं किं चिद अब्रवीत

5

ततः पुष्करम आलॊक्य नलः परममन्युमान

उत्सृज्य सर्वगात्रेभ्यॊ भूषणानि महायशाः

6

एकवासा असंवीतः सुहृच्छॊकविवर्धनः

निश्चक्राम तदा राजा तयक्त्वा सुविपुलां शरियम

7

दमयन्त्य एकवस्त्रा तं गच्छन्तं पृष्ठतॊ ऽनवियात

स तया बाह्यतः सार्धं तरिरात्रं नैषधॊ ऽवसत

8

पुष्करस तु महाराज घॊषयाम आस वै पुरे

नले यः सम्यग आतिष्ठेत स गच्छेद वध्यतां मम

9

पुष्करस्य तु वाक्येन तस्य विद्वेषणेन च

पौरा न तस्मिन सत्कारं कृतवन्तॊ युधिष्ठिर

10

स तथा नगराभ्याशे सत्कारार्हॊ न सत्कृतः

तरिरात्रम उषितॊ राजा जलमात्रेण वर्तयन

11

कषुधा संपीड्यमानस तु नलॊ बहुतिथे ऽहनि

अपश्यच छकुनान कांश चिद धिरण्यसदृशच्छदान

12

स चिन्तयाम आस तदा निषधाधिपतिर बली

अस्ति भक्षॊ ममाद्यायं वसु चेदं भविष्यति

13

ततस तान अन्तरीयेण वाससा समवास्तृणॊत

तस्यान्तरीयम आदाय जग्मुः सर्वे विहायसा

14

उत्पतन्तः खगास ते तु वाक्यम आहुस तदा नलम

दृष्ट्वा दिग्वाससं भूमौ सथितं दीनम अधॊमुखम

15

वयम अक्षाः सुदुर्बुद्धे तव वासॊर जिहीर्षवः

आगता न हि नः परीतिः सवाससि गते तवयि

16

तान समीक्ष्य गतान अक्षान आत्मानं च विवाससम

पुण्यश्लॊकस ततॊ राजा दमयन्तीम अथाब्रवीत

17

येषां परकॊपाद ऐश्वर्यात परच्युतॊ ऽहम अनिन्दिते

पराणयात्रां न विन्दे च दुःखितः कषुधयार्दितः

18

येषां कृते न सत्कारम अकुर्वन मयि नैषधाः

त इमे शकुना भूत्वा वासॊ ऽपय अपहरन्ति मे

19

वैषम्यं परमं पराप्तॊ दुःखितॊ गतचेतनः

भर्ता ते ऽहं निबॊधेदं वचनं हितम आत्मनः

20

एते गच्छन्ति बहवः पन्थानॊ दक्षिणापथम

अवन्तीम ऋक्षवन्तं च समतिक्रम्य पर्वतम

21

एष विन्ध्यॊ महाशैलः पयॊष्णी च समुद्रगा

आश्रमाश च महर्षीणाम अमी पुष्पफलान्विताः

22

एष पन्था विदर्भाणाम अयं गच्छति कॊसलान

अतः परं च देशॊ ऽयं दक्षिणे दक्षिणापथः

23

ततः सा बाष्पकलया वाचा दुःखेन कर्शिता

उवाच दमयन्ती तं नैषधं करुणं वचः

24

उद्वेपते मे हृदयं सीदन्त्य अङ्गानि सर्वशः

तव पार्थिव संकल्पं चिन्तयन्त्याः पुनः पुनः

25

हृतराज्यं हृतधनं विवस्त्रं कषुच्छ्रमान्वितम

कथम उत्सृज्य गच्छेयम अहं तवां विजने वने

26

शरान्तस्य ते कषुधार्तस्य चिन्तयानस्य तत सुखम

वने घॊरे महाराज नाशयिष्यामि ते कलमम

27

न च भार्यासमं किं चिद विद्यते भिषजां मतम

औषधं सर्वदुःखेषु सत्यम एतद बरवीमि ते

28

नल उवाच

एवम एतद यथात्थ तवं दमयन्ति सुमध्यमे

नास्ति भार्यासमं मित्रं नरस्यार्तस्य भेषजम

29

न चाहं तयक्तुकामस तवां किमर्थं भीरु शङ्कसे

तयजेयम अहम आत्मानं न तव एव तवाम अनिन्दिते

30

दमयन्त्य उवाच

यदि मां तवं महाराज न विहातुम इहेच्छसि

तत किमर्थं विदर्भाणां पन्थाः समुपदिश्यते

31

अवैमि चाहं नृपते न तवं मां तयकुम अर्हसि

चेतसा तव अपकृष्टेन मां तयजेथा महापते

32

पन्थानं हि ममाभीक्ष्णम आख्यासि नरसत्तम

अतॊनिमित्तं शॊकं मे वर्धयस्य अमरप्रभ

33

यदि चायम अभिप्रायस तव राजन वरजेद इति

सहिताव एव गच्छावॊ विदर्भान यदि मन्यसे

34

विदर्भराजस तत्र तवां पूजयिष्यति मानद

तेन तवं पूजितॊ राजन सुखं वत्स्यसि नॊ गृहे

1

bṛhadaśva uvāca

tatas tu yāte vārṣṇeye puṇyaślokasya dīvyataḥ

puṣkareṇa hṛtaṃ rājyaṃ yac cānyad vasu kiṃ cana

2

hṛtarājyaṃ nalaṃ rājan prahasan puṣkaro 'bravīt

dyūtaṃ pravartatāṃ bhūyaḥ pratipāṇo 'sti kas tava

3

iṣṭā te damayanty ekā sarvam anyad dhṛtaṃ mayā

damayantyāḥ puṇaḥ sādhu vartatāṃ yadi manyase

4

puṣkareṇaivam uktasya puṇyaślokasya manyunā

vyadīryateva hṛdayaṃ na cainaṃ kiṃ cid abravīt

5

tataḥ puṣkaram ālokya nalaḥ paramamanyumān

utsṛjya sarvagātrebhyo bhūṣaṇāni mahāyaśāḥ

6

ekavāsā asaṃvītaḥ suhṛcchokavivardhanaḥ

niścakrāma tadā rājā tyaktvā suvipulāṃ śriyam

7

damayanty ekavastrā taṃ gacchantaṃ pṛṣṭhato 'nviyāt

sa tayā bāhyataḥ sārdhaṃ trirātraṃ naiṣadho 'vasat

8

puṣkaras tu mahārāja ghoṣayām āsa vai pure

nale yaḥ samyag ātiṣṭhet sa gacched vadhyatāṃ mama

9

puṣkarasya tu vākyena tasya vidveṣaṇena ca

paurā na tasmin satkāraṃ kṛtavanto yudhiṣṭhira

10

sa tathā nagarābhyāśe satkārārho na satkṛtaḥ

trirātram uṣito rājā jalamātreṇa vartayan

11

kṣudhā saṃpīḍyamānas tu nalo bahutithe 'hani

apaśyac chakunān kāṃś cid dhiraṇyasadṛśacchadān

12

sa cintayām āsa tadā niṣadhādhipatir balī

asti bhakṣo mamādyāyaṃ vasu cedaṃ bhaviṣyati

13

tatas tān antarīyeṇa vāsasā samavāstṛṇot

tasyāntarīyam ādāya jagmuḥ sarve vihāyasā

14

utpatantaḥ khagās te tu vākyam āhus tadā nalam

dṛṣṭvā digvāsasaṃ bhūmau sthitaṃ dīnam adhomukham

15

vayam akṣāḥ sudurbuddhe tava vāsor jihīrṣavaḥ

āgatā na hi naḥ prītiḥ savāsasi gate tvayi

16

tān samīkṣya gatān akṣān ātmānaṃ ca vivāsasam

puṇyaślokas tato rājā damayantīm athābravīt

17

yeṣāṃ prakopād aiśvaryāt pracyuto 'ham anindite

prāṇayātrāṃ na vinde ca duḥkhitaḥ kṣudhayārdita

18

yeṣāṃ kṛte na satkāram akurvan mayi naiṣadhāḥ

ta ime śakunā bhūtvā vāso 'py apaharanti me

19

vaiṣamyaṃ paramaṃ prāpto duḥkhito gatacetanaḥ

bhartā te 'haṃ nibodhedaṃ vacanaṃ hitam ātmana

20

ete gacchanti bahavaḥ panthāno dakṣiṇāpatham

avantīm ṛkṣavantaṃ ca samatikramya parvatam

21

eṣa vindhyo mahāśailaḥ payoṣṇī ca samudragā

ā
ramāś ca maharṣīṇām amī puṣpaphalānvitāḥ

22

eṣa panthā vidarbhāṇām ayaṃ gacchati kosalān

ataḥ paraṃ ca deśo 'yaṃ dakṣiṇe dakṣiṇāpatha

23

tataḥ sā bāṣpakalayā vācā duḥkhena karśitā

uvāca damayantī taṃ naiṣadhaṃ karuṇaṃ vaca

24

udvepate me hṛdayaṃ sīdanty aṅgāni sarvaśaḥ

tava pārthiva saṃkalpaṃ cintayantyāḥ punaḥ puna

25

hṛtarājyaṃ hṛtadhanaṃ vivastraṃ kṣucchramānvitam

katham utsṛjya gaccheyam ahaṃ tvāṃ vijane vane

26

rāntasya te kṣudhārtasya cintayānasya tat sukham

vane ghore mahārāja nāśayiṣyāmi te klamam

27

na ca bhāryāsamaṃ kiṃ cid vidyate bhiṣajāṃ matam

auṣadhaṃ sarvaduḥkheṣu satyam etad bravīmi te

28

nala uvāca

evam etad yathāttha tvaṃ damayanti sumadhyame

nāsti bhāryāsamaṃ mitraṃ narasyārtasya bheṣajam

29

na cāhaṃ tyaktukāmas tvāṃ kimarthaṃ bhīru śaṅkase

tyajeyam aham ātmānaṃ na tv eva tvām anindite

30

damayanty uvāca

yadi māṃ tvaṃ mahārāja na vihātum ihecchasi

tat kimarthaṃ vidarbhāṇāṃ panthāḥ samupadiśyate

31

avaimi cāhaṃ nṛpate na tvaṃ māṃ tyakum arhasi

cetasā tv apakṛṣṭena māṃ tyajethā mahāpate

32

panthānaṃ hi mamābhīkṣṇam ākhyāsi narasattama

atonimittaṃ śokaṃ me vardhayasy amaraprabha

33

yadi cāyam abhiprāyas tava rājan vrajed iti

sahitāv eva gacchāvo vidarbhān yadi manyase

34

vidarbharājas tatra tvāṃ pūjayiṣyati mānada

tena tvaṃ pūjito rājan sukhaṃ vatsyasi no gṛhe
lemuria com| e shaver's best selling
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 58