Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 66

Book 3. Chapter 66

The Mahabharata In Sanskrit


Book 3

Chapter 66

1

सुदेव उवाच

विदर्भराजॊ धर्मात्मा भीमॊ भीमपराक्रमः

सुतेयं तस्य कल्याणी दमयन्तीति विश्रुता

2

राजा तु नैषधॊ नाम वीरसेनसुतॊ नलः

भार्येयं तस्य कल्याणी पुण्यश्लॊकस्य धीमतः

3

स वै दयूते जितॊ भरात्रा हृतराज्यॊ महीपतिः

दमयन्त्या गतः सार्धं न परज्ञायत कर्हि चित

4

ते वयं दमयन्त्यर्थं चरामः पृथिवीम इमाम

सेयम आसादिता बाला तव पुत्रनिवेशने

5

अस्या रूपेण सदृशी मानुषी नेह विद्यते

अस्याश चैव भरुवॊर मध्ये सहजः पिप्लुर उत्तमः

शयामायाः पद्मसंकाशॊ लक्षितॊ ऽनतर्हितॊ मया

6

मलेन संवृतॊ हय अस्यास तन्वभ्रेणेव चन्द्रमाः

चिह्नभूतॊ विभूत्यर्थम अयं धात्रा विनिर्मितः

7

परतिपत कलुषेवेन्दॊर लेखा नाति विराजते

न चास्या नश्यते रूपं वपुर मलसमाचितम

असंस्कृतम अपि वयक्तं भाति काञ्चनसंनिभम

8

अनेन वपुषा बाला पिप्लुनानेन चैव ह

लक्षितेयं मया देवी पिहितॊ ऽगनिर इवॊष्मणा

9

बृहदश्व उवाच

तच छरुत्वा वचनं तस्य सुदेवस्य विशां पते

सुनन्दा शॊधयाम आस पिप्लुप्रच्छादनं मलम

10

स मलेनापकृष्टेन पिप्लुस तस्या वयरॊचत

दमयन्त्यास तदा वयभ्रे नभसीव निशाकरः

11

पिप्लुं दृष्ट्वा सुनन्दा च राजमाता च भारत

रुदन्त्यौ तां परिष्वज्य मुहूर्तम इव तस्थतुः

उत्सृज्य बाष्पं शनकै राजमातेदम अब्रवीत

12

भगिन्या दुहिता मे ऽसि पिप्लुनानेन सूचिता

अहं च तव माता च राजन्यस्य महात्मनः

सुते दशार्णाधिपतेः सुदाम्नश चारुदर्शने

13

भीमस्य राज्ञः सा दत्ता वीरबाहॊर अहं पुनः

तवं तु जाता मया दृष्टा दशार्णेषु पितुर गृहे

14

यथैव ते पितुर गेहं तथेदम अपि भामिनि

यथैव हि ममैश्वर्यं दमयन्ति तथा तव

15

तां परहृष्टेन मनसा दमयन्ती विशां पते

अभिवाद्य मातुर भगिनीम इदं वचनम अब्रवीत

16

अज्ञायमानापि सती सुखम अस्म्य उषितेह वै

सर्वकामैः सुविहिता रक्ष्यमाणा सदा तवया

17

सुखात सुखतरॊ वासॊ भविष्यति न संशयः

चिरविप्रॊषितां मातर माम अनुज्ञातुम अर्हसि

18

दारकौ च हि मे नीतौ वसतस तत्र बालकौ

पित्रा विहीनौ शॊकार्तौ मया चैव कथं नु तौ

19

यदि चापि परियं किं चिन मयि कर्तुम इहेच्छसि

विदर्भान यातुम इच्छामि शीघ्रं मे यानम आदिश

20

बाढम इत्य एव ताम उक्त्वा हृष्टा मातृष्वसा नृप

गुप्तां बलेन महता पुत्रस्यानुमते ततः

21

परस्थापयद राजमाता शरीमता नरवाहिना

यानेन भरतश्रेष्ठ सवन्नपानपरिच्छदाम

22

ततः सा नचिराद एव विदर्भान अगमच छुभा

तां तु बन्धुजनः सर्वः परहृष्टः परत्यपूजयत

23

सर्वान कुशलिनॊ दृष्ट्वा बान्धवान दारकौ च तौ

मातरं पितरं चैव सर्वं चैव सखीजनम

24

देवताः पूजयाम आस बराह्मणांश च यशस्विनी

विधिना परेण कल्याणी दमयन्ती विशां पते

25

अतर्पयत सुदेवं च गॊसहस्रेण पार्थिवः

परीतॊ दृष्ट्वैव तनयां गरामेण दरविणेन च

26

सा वयुष्टा रजनीं तत्र पितुर वेश्मनि भामिनी

विश्रान्तां मातरं राजन्न इदं वचनम अब्रवीत

1

sudeva uvāca

vidarbharājo dharmātmā bhīmo bhīmaparākramaḥ

suteyaṃ tasya kalyāṇī damayantīti viśrutā

2

rājā tu naiṣadho nāma vīrasenasuto nalaḥ

bhāryeyaṃ tasya kalyāṇī puṇyaślokasya dhīmata

3

sa vai dyūte jito bhrātrā hṛtarājyo mahīpatiḥ

damayantyā gataḥ sārdhaṃ na prajñāyata karhi cit

4

te vayaṃ damayantyarthaṃ carāmaḥ pṛthivīm imām

seyam āsāditā bālā tava putraniveśane

5

asyā rūpeṇa sadṛśī mānuṣī neha vidyate

asyāś caiva bhruvor madhye sahajaḥ piplur uttamaḥ

śyāmāyāḥ padmasaṃkāśo lakṣito 'ntarhito mayā

6

malena saṃvṛto hy asyās tanvabhreṇeva candramāḥ

cihnabhūto vibhūtyartham ayaṃ dhātrā vinirmita

7

pratipat kaluṣevendor lekhā nāti virājate

na cāsyā naśyate rūpaṃ vapur malasamācitam

asaṃskṛtam api vyaktaṃ bhāti kāñcanasaṃnibham

8

anena vapuṣā bālā piplunānena caiva ha

lakṣiteyaṃ mayā devī pihito 'gnir ivoṣmaṇā

9

bṛhadaśva uvāca

tac chrutvā vacanaṃ tasya sudevasya viśāṃ pate

sunandā śodhayām āsa piplupracchādanaṃ malam

10

sa malenāpakṛṣṭena piplus tasyā vyarocata

damayantyās tadā vyabhre nabhasīva niśākara

11

pipluṃ dṛṣṭvā sunandā ca rājamātā ca bhārata

rudantyau tāṃ pariṣvajya muhūrtam iva tasthatuḥ

utsṛjya bāṣpaṃ śanakai rājamātedam abravīt

12

bhaginyā duhitā me 'si piplunānena sūcitā

ahaṃ ca tava mātā ca rājanyasya mahātmanaḥ

sute daśārṇādhipateḥ sudāmnaś cārudarśane

13

bhīmasya rājñaḥ sā dattā vīrabāhor ahaṃ punaḥ

tvaṃ tu jātā mayā dṛṣṭā daśārṇeṣu pitur gṛhe

14

yathaiva te pitur gehaṃ tathedam api bhāmini

yathaiva hi mamaiśvaryaṃ damayanti tathā tava

15

tāṃ prahṛṣṭena manasā damayantī viśāṃ pate

abhivādya mātur bhaginīm idaṃ vacanam abravīt

16

ajñāyamānāpi satī sukham asmy uṣiteha vai

sarvakāmaiḥ suvihitā rakṣyamāṇā sadā tvayā

17

sukhāt sukhataro vāso bhaviṣyati na saṃśayaḥ

ciraviproṣitāṃ mātar mām anujñātum arhasi

18

dārakau ca hi me nītau vasatas tatra bālakau

pitrā vihīnau śokārtau mayā caiva kathaṃ nu tau

19

yadi cāpi priyaṃ kiṃ cin mayi kartum ihecchasi

vidarbhān yātum icchāmi śīghraṃ me yānam ādiśa

20

bāḍham ity eva tām uktvā hṛṣṭā mātṛṣvasā nṛpa

guptāṃ balena mahatā putrasyānumate tata

21

prasthāpayad rājamātā śrīmatā naravāhinā

yānena bharataśreṣṭha svannapānaparicchadām

22

tataḥ sā nacirād eva vidarbhān agamac chubhā

tāṃ tu bandhujanaḥ sarvaḥ prahṛṣṭaḥ pratyapūjayat

23

sarvān kuśalino dṛṣṭvā bāndhavān dārakau ca tau

mātaraṃ pitaraṃ caiva sarvaṃ caiva sakhījanam

24

devatāḥ pūjayām āsa brāhmaṇāṃś ca yaśasvinī

vidhinā pareṇa kalyāṇī damayantī viśāṃ pate

25

atarpayat sudevaṃ ca gosahasreṇa pārthivaḥ

prīto dṛṣṭvaiva tanayāṃ grāmeṇa draviṇena ca

26

sā vyuṣṭā rajanīṃ tatra pitur veśmani bhāminī

viśrāntāṃ mātaraṃ rājann idaṃ vacanam abravīt
joshua high school joshua texa| joshua high school joshua texa
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 66