Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 7

Book 3. Chapter 7

The Mahabharata In Sanskrit


Book 3

Chapter 7

1

[व]

गते तु विदुरे राजन्न आश्रमं पाण्डवान परति

धृतराष्ट्रॊ महाप्राज्ञः पर्यतप्यत भारत

2

स सभा दवारम आगम्य विदुर समर मॊहितः

समक्षं पार्थिवेन्द्राणां पपाताविष्ट चेतनः

3

स तु लब्ध्वा पुनः संज्ञां समुत्थाय महीतलात

समीपॊपस्थितं राजा संजयं वाक्यम अब्रवीत

4

भराता मम सुहृच चैव साक्षाद धर्म इवापरः

तस्य समृत्वाद्य सुभृशं हृदयं दीर्यतीव मे

5

तम आनयस्व धर्मज्ञं मम भरातरम आशु वै

इति बरुवन स नृपतिः करुणं पर्यदेवयत

6

पश्चात तापाभिसंतप्तॊ विदुर समार कर्शितः

भरातृस्नेहाद इदं राजन संजयं वाक्यम अब्रवीत

7

गच्छ संजय जानीहि भरातरं विदुरं मम

यदि जीवति रॊषेण मया पापेन निर्धुतः

8

न हि तेन मम भरात्रा सुसूक्ष्मम अपि किं चन

वयलीकं कृतपूर्वं मे पराज्ञेनामित बुद्धिना

9

स वयलीकं कथं पराप्तॊ मत्तः परमबुद्धिमान

न जन्याज जीवितं पराज्ञस तं गच्छानय संजय

10

तस्य तद वचनं शरुत्वा राज्ञस तम अनुमान्य च

संजयॊ बाढम इत्य उक्त्वा पराद्रवत काम्यकं वनम

11

सॊ ऽचिरेण समासाद्य तद वनं यत्र पाण्डवाः

रौरवाजिनसंवीतं ददर्शाथ युधिष्ठिरम

12

विदुरेण सहासीनं बराह्मणैश च सहस्रशः

भरातृभिश चाभिसंगुप्तं देवैर इव शतक्रतुम

13

युधिष्ठिरम अथाभ्येत्य पूजयाम आस संजयः

भीमार्जुनयमांश चापि तद अर्हं परत्यपद्यत

14

राज्ञा पृष्टः स कुशलं सुखासीनश च संजयः

शशंसागमने हेतुम इदं चैवाब्रवीद वचः

15

राजा समरति ते कषत्तर धृतराष्ट्रॊ ऽमबिका सुतः

तं पश्य गत्वा तवं कषिप्रं संजीवय च पार्थिवम

16

सॊ ऽनुमान्य नरश्रेष्ठान पाण्डवान कुरुनन्दनान

नियॊगाद राजसिंहस्य गन्तुम अर्हसि मानद

17

एवम उक्तस तु विदुरॊ धीमान सवजनवत्सलः

युधिष्ठिरस्यानुमते पुनर आयाद गजाह्वयम

18

तम अब्रवीन महाप्राज्ञं धृतराष्ट्रः परतापवान

दिष्ट्या पराप्तॊ ऽसि धर्मज्ञ दिष्ट्या समरसि मे ऽनघ

19

अद्य रात्रौ दिवा चाहं तवत्कृते भरतर्षभ

परजागरे पपश्यामि विचित्रं देहम आत्मनः

20

सॊ ऽङकम आदाय विदुरं मूर्ध्न्य उपाघ्राय चैव ह

कषम्यताम इति चॊवाच यद उक्तॊ ऽसि मया रुषा

21

[वि]

कषान्तम एव मया राजन गुरुर नः परमॊ भवान

तथा हय अस्म्य आगतः कषिप्रं तवद्दर्शनपरायणः

22

भवन्ति हि नरव्याघ्र पुरुषा धर्मचेतसः

दीनाभिपातिनॊ राजन नात्र कार्या विचारणा

23

पाण्डॊः सुता यादृशा मे तादृशा मे सुतास तव

दीना इति हि मे बुद्धिर अभिपन्नाद्य तान रपति

24

[व]

अन्यॊन्यम अनुनीयैवं भरातरौ तौ महाद्युती

विदुरॊ धृतराष्ट्रश च लेभाते परमां मुदम

1

[v]

gate tu vidure rājann āśramaṃ pāṇḍavān prati

dhṛtarāṣṭro mahāprājñaḥ paryatapyata bhārata

2

sa sabhā dvāram āgamya vidura smara mohitaḥ

samakṣaṃ pārthivendrāṇāṃ papātāviṣṭa cetana

3

sa tu labdhvā punaḥ saṃjñāṃ samutthāya mahītalāt

samīpopasthitaṃ rājā saṃjayaṃ vākyam abravīt

4

bhrātā mama suhṛc caiva sākṣād dharma ivāparaḥ

tasya smṛtvādya subhṛśaṃ hṛdayaṃ dīryatīva me

5

tam ānayasva dharmajñaṃ mama bhrātaram āśu vai

iti bruvan sa nṛpatiḥ karuṇaṃ paryadevayat

6

paścāt tāpābhisaṃtapto vidura smāra karśitaḥ

bhrātṛsnehād idaṃ rājan saṃjayaṃ vākyam abravīt

7

gaccha saṃjaya jānīhi bhrātaraṃ viduraṃ mama

yadi jīvati roṣeṇa mayā pāpena nirdhuta

8

na hi tena mama bhrātrā susūkṣmam api kiṃ cana

vyalīkaṃ kṛtapūrvaṃ me prājñenāmita buddhinā

9

sa vyalīkaṃ kathaṃ prāpto mattaḥ paramabuddhimān

na janyāj jīvitaṃ prājñas taṃ gacchānaya saṃjaya

10

tasya tad vacanaṃ śrutvā rājñas tam anumānya ca

saṃjayo bāḍham ity uktvā prādravat kāmyakaṃ vanam

11

so 'cireṇa samāsādya tad vanaṃ yatra pāṇḍavāḥ

rauravājinasaṃvītaṃ dadarśātha yudhiṣṭhiram

12

vidureṇa sahāsīnaṃ brāhmaṇaiś ca sahasraśaḥ

bhrātṛbhiś cābhisaṃguptaṃ devair iva śatakratum

13

yudhiṣṭhiram athābhyetya pūjayām āsa saṃjayaḥ

bhīmārjunayamāṃś cāpi tad arhaṃ pratyapadyata

14

rājñā pṛṣṭaḥ sa kuśalaṃ sukhāsīnaś ca saṃjayaḥ

śaśaṃsāgamane hetum idaṃ caivābravīd vaca

15

rājā smarati te kṣattar dhṛtarāṣṭro 'mbikā sutaḥ

taṃ paśya gatvā tvaṃ kṣipraṃ saṃjīvaya ca pārthivam

16

so 'numānya naraśreṣṭhān pāṇḍavān kurunandanān

niyogād rājasiṃhasya gantum arhasi mānada

17

evam uktas tu viduro dhīmān svajanavatsalaḥ

yudhiṣṭhirasyānumate punar āyād gajāhvayam

18

tam abravīn mahāprājñaṃ dhṛtarāṣṭraḥ pratāpavān

diṣṭyā prāpto 'si dharmajña diṣṭyā smarasi me 'nagha

19

adya rātrau divā cāhaṃ tvatkṛte bharatarṣabha

prajāgare papaśyāmi vicitraṃ deham ātmana

20

so 'ṅkam ādāya viduraṃ mūrdhny upāghrāya caiva ha

kṣamyatām iti covāca yad ukto 'si mayā ruṣā

21

[vi]

kṣāntam eva mayā rājan gurur naḥ paramo bhavān

tathā hy asmy āgataḥ kṣipraṃ tvaddarśanaparāyaṇa

22

bhavanti hi naravyāghra puruṣā dharmacetasaḥ

dīnābhipātino rājan nātra kāryā vicāraṇā

23

pāṇḍoḥ sutā yādṛśā me tādṛśā me sutās tava

dīnā iti hi me buddhir abhipannādya tān rpati

24

[v]

anyonyam anunīyaivaṃ bhrātarau tau mahādyutī

viduro dhṛtarāṣṭraś ca lebhāte paramāṃ mudam
vedic mythology| vedic mythology
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 7