Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 76

Book 3. Chapter 76

The Mahabharata In Sanskrit


Book 3

Chapter 76

1

बृहदश्व उवाच

अथ तां वयुषितॊ रात्रिं नलॊ राजा सवलंकृतः

वैदर्भ्या सहितः काल्यं ददर्श वसुधाधिपम

2

ततॊ ऽभिवादयाम आस परयतः शवशुरं नलः

तस्यानु दमयन्ती च ववन्दे पितरं शुभा

3

तं भीमः परतिजग्राह पुत्रवत परया मुदा

यथार्हं पूजयित्वा तु समाश्वासयत परभुः

नलेन सहितां तत्र दमयन्तीं पतिव्रताम

4

ताम अर्हणां नलॊ राजा परतिगृह्य यथाविधि

परिचर्यां सवकां तस्मै यथावत परत्यवेदयत

5

ततॊ बभूव नगरे सुमहान हर्षनिस्वनः

जनस्य संप्रहृष्टस्य नलं दृष्ट्वा तथागतम

6

अशॊभयच च नगरं पताकाध्वजमालिनम

सिक्तसंमृष्टपुष्पाढ्या राजमार्गाः कृतास तदा

7

दवारि दवारि च पौराणां पुष्पभङ्गः परकल्पितः

अर्चितानि च सर्वाणि देवतायतनानि च

8

ऋतुपर्णॊ ऽपि शुश्राव बाहुकछद्मिनं नलम

दमयन्त्या समायुक्तं जहृषे च नराधिपः

9

तम आनाय्य नलॊ राजा कषमयाम आस पार्थिवम

स च तं कषमयाम आस हेतुभिर बुद्धिसंमतः

10

स सत्कृतॊ महीपालॊ नैषधं विस्मयान्वितः

दिष्ट्या समेतॊ दारैः सवैर भवान इत्य अभ्यनन्दत

11

कच चित तु नापराधं ते कृतवान अस्मि नैषध

अज्ञातवासं वसतॊ मद्गृहे निषधाधिप

12

यदि वा बुद्धिपूर्वाणि यद्य अबुद्धानि कानि चित

मया कृतान्य अकार्याणि तानि मे कषन्तुम अर्हसि

13

नल उवाच

न मे ऽपराधं कृतवांस तवं सवल्पम अपि पार्थिव

कृते ऽपि च न मे कॊपः कषन्तव्यं हि मया तव

14

पूर्वं हय असि सखा मे ऽसि संबन्धी च नराधिप

अत ऊर्ध्वं तु भूयस तवं परीतिम आहर्तुम अर्हसि

15

सर्वकामैः सुविहितः सुखम अस्म्य उषितस तवयि

न तथा सवगृहे राजन यथा तव गृहे सदा

16

इदं चैव हयज्ञानं तवदीयं मयि तिष्ठति

तद उपाकर्तुम इच्छामि मन्यसे यदि पार्थिव

17

एवम उक्त्वा ददौ विद्याम ऋतुपर्णाय नैषधः

स च तां परतिजग्राह विधिदृष्टेन कर्मणा

18

ततॊ गृह्याश्वहृदयं तदा भाङ्गस्वरिर नृपः

सूतम अन्यम उपादाय ययौ सवपुरम एव हि

19

ऋतुपर्णे परतिगते नलॊ राजा विशां पते

नगरे कुण्डिने कालं नातिदीर्घम इवावसत

1

bṛhadaśva uvāca

atha tāṃ vyuṣito rātriṃ nalo rājā svalaṃkṛtaḥ

vaidarbhyā sahitaḥ kālyaṃ dadarśa vasudhādhipam

2

tato 'bhivādayām āsa prayataḥ śvaśuraṃ nalaḥ

tasyānu damayantī ca vavande pitaraṃ śubhā

3

taṃ bhīmaḥ pratijagrāha putravat parayā mudā

yathārhaṃ pūjayitvā tu samāśvāsayata prabhuḥ

nalena sahitāṃ tatra damayantīṃ pativratām

4

tām arhaṇāṃ nalo rājā pratigṛhya yathāvidhi

paricaryāṃ svakāṃ tasmai yathāvat pratyavedayat

5

tato babhūva nagare sumahān harṣanisvanaḥ

janasya saṃprahṛṣṭasya nalaṃ dṛṣṭvā tathāgatam

6

aśobhayac ca nagaraṃ patākādhvajamālinam

siktasaṃmṛṣṭapuṣpāḍhyā rājamārgāḥ kṛtās tadā

7

dvāri dvāri ca paurāṇāṃ puṣpabhaṅgaḥ prakalpitaḥ

arcitāni ca sarvāṇi devatāyatanāni ca

8

tuparṇo 'pi śuśrāva bāhukachadminaṃ nalam

damayantyā samāyuktaṃ jahṛṣe ca narādhipa

9

tam ānāyya nalo rājā kṣamayām āsa pārthivam

sa ca taṃ kṣamayām āsa hetubhir buddhisaṃmata

10

sa satkṛto mahīpālo naiṣadhaṃ vismayānvitaḥ

diṣṭyā sameto dāraiḥ svair bhavān ity abhyanandata

11

kac cit tu nāparādhaṃ te kṛtavān asmi naiṣadha

ajñātavāsaṃ vasato madgṛhe niṣadhādhipa

12

yadi vā buddhipūrvāṇi yady abuddhāni kāni cit

mayā kṛtāny akāryāṇi tāni me kṣantum arhasi

13

nala uvāca

na me 'parādhaṃ kṛtavāṃs tvaṃ svalpam api pārthiva

kṛte 'pi ca na me kopaḥ kṣantavyaṃ hi mayā tava

14

pūrvaṃ hy asi sakhā me 'si saṃbandhī ca narādhipa

ata ūrdhvaṃ tu bhūyas tvaṃ prītim āhartum arhasi

15

sarvakāmaiḥ suvihitaḥ sukham asmy uṣitas tvayi

na tathā svagṛhe rājan yathā tava gṛhe sadā

16

idaṃ caiva hayajñānaṃ tvadīyaṃ mayi tiṣṭhati

tad upākartum icchāmi manyase yadi pārthiva

17

evam uktvā dadau vidyām ṛtuparṇāya naiṣadhaḥ

sa ca tāṃ pratijagrāha vidhidṛṣṭena karmaṇā

18

tato gṛhyāśvahṛdayaṃ tadā bhāṅgasvarir nṛpaḥ

sūtam anyam upādāya yayau svapuram eva hi

19

tuparṇe pratigate nalo rājā viśāṃ pate

nagare kuṇḍine kālaṃ nātidīrgham ivāvasat
religion commentary reference| omnipresence of god
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 76