Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 79

Book 3. Chapter 79

The Mahabharata In Sanskrit


Book 3

Chapter 79

1

[ज]

भगवन काम्यकात पार्थे गते मे परपिता महे

पाण्डवाः किम अकुर्वन्त तम ऋते सव्यसाचिनम

2

स हि तेषां महेष्वासॊ गतिर आसीद अनीकजित

आदित्यानां यथा विष्णुस तथैव परतिभाति मे

3

तेनेन्द्र समवीर्येण संग्रामेष्व अनिवर्तिना

विना भूता वने वीराः कथम आसन पिता महाः

4

[व]

गते तु काम्यकात तात पाण्डवे सव्यसाचिनि

बभूवुः कौरवेयास ते दुःखशॊकपरायणाः

5

आक्षिप्त सूत्रा मणयश छिन्नपक्षा इव दविजाः

अप्रीत मनसः सर्वे बभूवुर अथ पाण्डवाः

6

वनं च तद अभूत तेन हीनम अक्लिष्टकर्मणा

कुवेरेण यथा हीनं वनं चैत्ररथं तथा

7

तम ऋते पुरुषव्याघ्रं पाण्डवा जनमेजय

मुदम अप्राप्नुवन्तॊ वै काम्यके नयवसंस तदा

8

बराह्मणार्थे पराक्रान्ताः शुद्धैर बाणैर महारथाः

निघ्नन्तॊ भरतश्रेष्ठ मेध्यान बहुविधान मृगान

9

नित्यं हि पुरुषव्याघ्रा वन्याहारम अरिंदमाः

विप्रसृत्य समाहृत्य बराह्मणेभ्यॊ नयवेदयन

10

एवं ते नयवसंस तत्र सॊत्कण्ठाः पुरुषर्षभाः

अहृष्ट मनसः सर्वे गते राजन धनंजये

11

अथ विप्रॊषितं वीरं पाञ्चाली मध्यमं पतिम

समरन्ती पाण्डवश्रेष्ठम इदं वचनम अब्रवीत

12

यॊ ऽरजुनेनार्जुनस तुल्यॊ दविबाहुर बहु बाहुना

तम ऋते पाण्डवश्रेष्ठं वनं न परतिभाति मे

शून्याम इव च पश्यामि तत्र तत्र महीम इमाम

13

बह्वाश्चर्यम इदं चापि वनं कुसुमितद्रुमम

न तथा रमणीयं मे तम ऋते सव्यसाचिनम

14

नीलाम्बुदसमप्रख्यं मत्तमातङ्गविक्रमम

तम ऋते पुण्डरीकाक्षं काम्यकं नातिभाति मे

15

यस्य सम धनुषॊ घॊषः शरूयते ऽशनिनिस्वनः

न लभे शर्म तं राजन समरन्ती सव्यसाचिनम

16

तथा लालप्यमानां तां निशम्य परवीरहा

भीमसेनॊ महाराज दरौपदीम इदम अब्रवीत

17

मनः परीतिकरं भद्रे यद बरवीषि सुमध्यमे

तन मे परीणाति हृदयम अमृतप्राशनॊपमम

18

यस्य दीर्घौ समौ पीनौ भुजौ परिघसंनिभौ

मौर्वी कृतकिणौ वृत्तौ खड्गायुध गदाधरौ

19

निष्काङ्गदकृतापीडौ पञ्चशीर्षाव इवॊरगौ

तम ऋते पुरुषव्याघ्रं नष्टसूर्यम इदं वनम

20

यम आश्रित्य महाबाहुं पाञ्चालाः कुरवस तथा

सुराणाम अपि यत्तानां पृतनासु न बिभ्यति

21

यस्य बाहू समाश्रित्य वयं सर्वे महात्मनाः

मन्यामहे जितान आजौ परान पराप्तां च मेदिनीम

22

तम ऋते फल्गुनं वीरं न लभे काम्यके धृतिम

शून्याम इव च पश्यामि तत्र तत्र महीम इमाम

23

[नकुल]

य उदीचीं दिशं गत्वा जित्वा युधि महाबलान

गन्धर्वमुख्याञ शतशॊ हयाँल लेभे स वासविः

24

राजंस तित्तिरि कल्माषाञ शरीमान अनिलरंहसः

परादाद भरात्रे परियः परेम्ना राजसूये महाक्रतौ

25

तम ऋते भीमधन्वानं भीमाद अवरजं वने

कामये काम्यके वासं नेदानीम अमरॊपमम

26

[सहदेव]

यॊ धनानि च कन्याश च युधि जित्वा महारथान

आजहार पुरा राज्ञे राजसूये महाक्रतौ

27

यः समेतान मृधे जित्वा यादवान अमितद्युतिः

सुभद्राम आजहारैकॊ वासुदेवस्य संमते

28

तस्य जिष्णॊर बृसीं दृष्ट्वा शून्याम उपनिवेशने

हृदयं मे महाराज न शाम्यति कदा चन

29

वनाद अस्माद विवासं तु रॊचये ऽहम अरिंदम

न हि नस तम ऋते वीरं रमणीयम इदं वनम

1

[j]

bhagavan kāmyakāt pārthe gate me prapitā mahe

pāṇḍavāḥ kim akurvanta tam ṛte savyasācinam

2

sa hi teṣāṃ maheṣvāso gatir āsīd anīkajit

ādityānāṃ yathā viṣṇus tathaiva pratibhāti me

3

tenendra samavīryeṇa saṃgrāmeṣv anivartinā

vinā bhūtā vane vīrāḥ katham āsan pitā mahāḥ

4

[v]

gate tu kāmyakāt tāta pāṇḍave savyasācini

babhūvuḥ kauraveyās te duḥkhaśokaparāyaṇāḥ

5

kṣipta sūtrā maṇayaś chinnapakṣā iva dvijāḥ

aprīta manasaḥ sarve babhūvur atha pāṇḍavāḥ

6

vanaṃ ca tad abhūt tena hīnam akliṣṭakarmaṇā

kuvereṇa yathā hīnaṃ vanaṃ caitrarathaṃ tathā

7

tam ṛte puruṣavyāghraṃ pāṇḍavā janamejaya

mudam aprāpnuvanto vai kāmyake nyavasaṃs tadā

8

brāhmaṇārthe parākrāntāḥ śuddhair bāṇair mahārathāḥ

nighnanto bharataśreṣṭha medhyān bahuvidhān mṛgān

9

nityaṃ hi puruṣavyāghrā vanyāhāram ariṃdamāḥ

viprasṛtya samāhṛtya brāhmaṇebhyo nyavedayan

10

evaṃ te nyavasaṃs tatra sotkaṇṭhāḥ puruṣarṣabhāḥ

ahṛṣṭa manasaḥ sarve gate rājan dhanaṃjaye

11

atha viproṣitaṃ vīraṃ pāñcālī madhyamaṃ patim

smarantī pāṇḍavaśreṣṭham idaṃ vacanam abravīt

12

yo 'rjunenārjunas tulyo dvibāhur bahu bāhunā

tam ṛte pāṇḍavaśreṣṭhaṃ vanaṃ na pratibhāti me

śūnyām iva ca paśyāmi tatra tatra mahīm imām

13

bahvāścaryam idaṃ cāpi vanaṃ kusumitadrumam

na tathā ramaṇīyaṃ me tam ṛte savyasācinam

14

nīlāmbudasamaprakhyaṃ mattamātaṅgavikramam

tam ṛte puṇḍarīkākṣaṃ kāmyakaṃ nātibhāti me

15

yasya sma dhanuṣo ghoṣaḥ śrūyate 'śaninisvanaḥ

na labhe śarma taṃ rājan smarantī savyasācinam

16

tathā lālapyamānāṃ tāṃ niśamya paravīrahā

bhīmaseno mahārāja draupadīm idam abravīt

17

manaḥ prītikaraṃ bhadre yad bravīṣi sumadhyame

tan me prīṇāti hṛdayam amṛtaprāśanopamam

18

yasya dīrghau samau pīnau bhujau parighasaṃnibhau

maurvī kṛtakiṇau vṛttau khaḍgāyudha gadādharau

19

niṣkāṅgadakṛtāpīḍau pañcaśīrṣāv ivoragau

tam ṛte puruṣavyāghraṃ naṣṭasūryam idaṃ vanam

20

yam āśritya mahābāhuṃ pāñcālāḥ kuravas tathā

surāṇām api yattānāṃ pṛtanāsu na bibhyati

21

yasya bāhū samāśritya vayaṃ sarve mahātmanāḥ

manyāmahe jitān ājau parān prāptāṃ ca medinīm

22

tam ṛte phalgunaṃ vīraṃ na labhe kāmyake dhṛtim

śūnyām iva ca paśyāmi tatra tatra mahīm imām

23

[nakula]

ya udīcīṃ diśaṃ gatvā jitvā yudhi mahābalān

gandharvamukhyāñ śataśo hayāṁl lebhe sa vāsavi

24

rājaṃs tittiri kalmāṣāñ rīmān anilaraṃhasaḥ

prādād bhrātre priyaḥ premnā rājasūye mahākratau

25

tam ṛte bhīmadhanvānaṃ bhīmād avarajaṃ vane

kāmaye kāmyake vāsaṃ nedānīm amaropamam

26

[sahadeva]

yo dhanāni ca kanyāś ca yudhi jitvā mahārathān

ājahāra purā rājñe rājasūye mahākratau

27

yaḥ sametān mṛdhe jitvā yādavān amitadyutiḥ

subhadrām ājahāraiko vāsudevasya saṃmate

28

tasya jiṣṇor bṛsīṃ dṛṣṭvā śūnyām upaniveśane

hṛdayaṃ me mahārāja na śāmyati kadā cana

29

vanād asmād vivāsaṃ tu rocaye 'ham ariṃdama

na hi nas tam ṛte vīraṃ ramaṇīyam idaṃ vanam
dolorous passion of christ| christ dolorous passion
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 79