Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 82

Book 3. Chapter 82

The Mahabharata In Sanskrit


Book 3

Chapter 82

1

[पुलस्त्य]

ततॊ गच्छेत धर्मज्ञ धर्मतीर्थं पुरातनम

तत्र सनात्वा नरॊ राजन धर्मशीलः समाहितः

आ सप्तमं कुलं राजन पुनीते नात्र संशयः

2

ततॊ गच्छेत धर्मज्ञ कारा पतनम उत्तमम

अग्निष्टॊमम अवाप्नॊति मुनिलॊकं च गच्छति

3

सौगन्धिकं वनं राजंस ततॊ गच्छेत मानवः

यत्र बरह्मादयॊ देवा ऋषयश च तपॊधनाः

4

सिद्धचारणगन्धर्वाः किंनराः स महॊरगाः

तद वनं परविशन्न एव सर्वपापैः परमुच्यते

5

ततॊ हि सा सरिच्छ्रेष्ठा नदीनाम उत्तमा नदी

पलक्षाद देवी सरुता राजन महापुण्या सरस्वती

6

तत्राभिषेकं कुर्वीत वल्मीकान निःसृते जले

अर्चयित्वा पितॄन देवान अश्वमेध फलं लभेत

7

ईशानाध्युषितं नाम तत्र तीर्थं सुदुर्लभम

षट्सु शम्या निपातेषु वल्मीकाद इति निश्चयः

8

कपिलानां सहस्रं च वाजिमेधं च विन्दति

तत्र सनात्वा नरव्याघ्र दृष्टम एतत पुरातने

9

सुगन्धां शतकुम्भां च पञ्च यज्ञां च भारत

अभिगम्य नरश्रेष्ठ सवर्गलॊके महीयते

10

तरिशूलखातं तत्रैव तीर्थम आसाद्य भारत

तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः

गाणपत्यं स लभते देहं तयक्त्वा न संशयः

11

ततॊ गच्छेत राजेन्द्र देव्याः सथानं सुदुर्लभम

शाकम्भरीति विख्याता तरिषु लॊकेषु विश्रुता

12

दिव्यं वर्षसहस्रं हि शाकेन किल सुव्रत

आहारं सा कृतवती मासि मासि नराधिप

13

ऋषयॊ ऽभयागतास तत्र देव्या भक्त्या तपॊधनाः

आतिथ्यं च कृतं तेषां शाकेन किल भारत

ततः शाकम्भरीत्य एव नाम तस्याः परतिष्ठितम

14

शाकम्भरीं समासाद्य बरह्म चारी समाहितः

तरिरात्रम उषितः शाकं भक्षयेन नियतः शुचिः

15

शाकाहारस्य यत सम्यग वर्षैर दवादशभिः फलम

तत फलं तस्य भवति देव्याश छन्देन भारत

16

ततॊ गच्छेत सुवर्णाक्षं तरिषु लॊकेषु विश्रुतम

यत्र विष्णुः परसादार्थं रुद्रम आराधयत पुरा

17

वरांश च सुबहूँल लेभे दैवतेषु सुदुर्लभान

उक्तश च तरिपुरघ्नेन परितुष्टेन भारत

18

अपि चास्मत परियतरॊ लॊके कृष्ण भविष्यसि

तवन मुखं च जगत कृत्स्नं भविष्यति न संशयः

19

तत्राभिगम्य राजेन्द्र पूजयित्वा वृषध्वजम

अश्वमेधम अवाप्नॊति गाणपत्यं च विन्दति

20

धूमावतीं ततॊ गच्छेत तरिरत्रॊपॊषितॊ नरः

मनसा परार्थितान कामाँल लभते नात्र संशयः

21

देव्यास तु दक्षिणार्धेन रथावर्तॊ नराधिप

तत्रारॊहेत धर्मज्ञ शरदधानॊ जितेन्द्रियः

महादेव परसादाद धि गच्छेत परमं गतिम

22

परदक्षिणम उपावृत्य गच्छेत भरतर्षभ

धारां नाम महाप्राज्ञ सर्वपापप्रणाशिनीम

तत्र सनात्वा नरव्याघ्र न शॊचति नराधिप

23

ततॊ गच्छेत धर्मज्ञ नमस्कृत्य महागिरिम

सवर्गद्वारेण यत तुल्यं गङ्गा दवारं न संशयः

24

तत्राभिषेकं कुर्वीत कॊटितीर्थे समाहितः

पुण्डरीकम अवाप्नॊति कुलं चैव समुद्धरेत

25

सप्त गङ्गे तरिगङ्गे च शक्रावर्ते च तर्पयन

देवान पितॄंश च विधिवत पुण्यलॊके महीयते

26

ततः कनखले सनात्वा तरिरात्रॊपॊषितॊ नरः

अश्वमेधम अवाप्नॊति सवर्गलॊकं च गच्छति

27

कपिला वटं च गच्छेत तीर्थसेवी नराधिप

उष्यैकां रजनीं तत्र गॊसहस्रफलं लभेत

28

नागराजस्य राजेन्द्र कपिलस्य महात्मनाः

तीर्थं कुरु वरश्रेष्ठ सर्वलॊकेषु विश्रुतम

29

तत्राभिषेकं कुर्वीत नागतीर्थे नराधिप

कपिलानां सहस्रस्य फलं पराप्नॊति मानवः

30

ततॊ ललितिकां गच्छेच छंतनॊर तीर्थम उत्तमम

तत्र सनात्वा नरॊ राजन न दुर्गतिम अवाप्नुयात

31

गङ्गा संगमयॊश चैव सनाति यः संगमे नरः

दशाश्वमेधान आप्नॊति कुलं चैव समुद्धरेत

32

ततॊ गच्छेत राजेन्द्र सुगन्धां लॊकविश्रुताम

सर्वपापविशुद्धात्मा बरह्मलॊके महीयते

33

रुद्रावर्तं ततॊ गच्छेत तीर्थसेवी नराधिप

तत्र सनात्वा नरॊ राजन सवर्गलॊके महीयते

34

गङ्गायाश च नरश्रेष्ठ सरस्वत्याश च संगमे

सनातॊ ऽशवमेधम आप्नॊति सवर्गलॊकं च गच्छति

35

भद्र कर्णेश्वरं गत्वा देवम अर्च्य यथाविधि

न दुर्गतिम अवाप्नॊति सवर्गलॊकं च गच्छति

36

ततः कुब्जाम्रकं गच्छेत तीर्थसेवी यथाक्रमम

गॊसहस्रम अवाप्नॊति सवर्गलॊकं च गच्छति

37

अरुन्धती वटं गच्छेत तीर्थसेवी नराधिप

सामुद्रकम उपस्पृश्य तरिरात्रॊपॊषितॊ नरः

गॊसहस्रफलं विन्देत कुलं चैव समुद्धरेत

38

बरह्मावर्तं ततॊ गच्छेद बरह्म चारी समाहितः

अश्वमेधम अवाप्नॊति सवर्गलॊकं च गच्छति

39

यमुना परभवं गत्वा उपस्पृश्य च यामुने

अश्वमेध फलं लब्ध्वा सवर्गलॊके महीयते

40

दर्वी संक्रमणं पराप्य तीर्थं तरैलॊक्यविश्रुतम

अश्वमेधम अवाप्नॊति सवर्गलॊकं च गच्छति

41

सिन्धॊर च परभवं गत्वा सिद्धगन्धर्वसेवितम

तत्रॊष्य रजनीः पञ्च विन्द्याद बहुसुवर्णकम

42

अथ वेदीं समासाद्य नरः परमदुर्गमाम

अश्वमेधम अवाप्नॊति गच्छेच चौशनसीं गतिम

43

ऋषिकुल्यां समासाद्य वासिष्ठं चैव भारत

वासिष्ठं समतिक्रम्य सर्वे वर्णा दविजातयः

44

ऋषिकुल्यां नरः सनात्वा ऋषिलॊकं परपद्यते

यदि तत्र वसेन मासं शाकाहारॊ नराधिप

45

भृगुतुङ्गं समासाद्य वाजिमेधफलं लभेत

गत्वा वीर परमॊक्षं च सर्वपापैः परमुच्यते

46

कृत्तिका मघयॊश चैव तीर्थम आसाद्य भारत

अग्निष्टॊमातिरात्राभ्यां फलं पराप्नॊति पुण्यकृत

47

ततः संध्यां समासाद्य विद्या तीर्थम अनुत्तमम

उपस्पृश्य च विद्यानां सर्वासां पारगॊ भवेत

48

महाश्रमे वसेद रात्रिं सर्वपापप्रमॊचने

एककालं निराहारॊ लॊकान आवसते शुभान

49

षष्ठ कालॊपवासेन मासम उष्य महालये

सर्वपापविशुद्धात्मा विन्द्याद बहुसुवर्णकम

50

अथ वेतसिकां गत्वा पिता मह निषेविताम

अश्वमेधम अवाप्नॊति गच्छेच चौशनसीं गतिम

51

अथ सुन्दरिका तीर्थं पराप्य सिद्धनिषेवितम

रूपस्य भागी भवति दृष्टम एतत पुरातने

52

ततॊ वै बराह्मणीं गत्वा बरह्म चारी जितेन्द्रियः

पद्मवर्णेन यानेन बरह्मलॊकं परपद्यते

53

ततश च नैमिषं गच्छेत पुण्यं सिद्धनिषेवितम

तत्र नित्यं निवसति बरह्मा देवगणैर वृतः

54

नैमिषं परार्थयानस्य पापस्यार्धं परणश्यति

परविष्टमात्रस तु नरः सर्वपापैः परमुच्यते

55

तत्र मासं वसेद धीरॊ नैमिषे तीर्थतत्परः

पृथिव्यां यानि तीर्थानि नैमिषे तानि भारत

56

अभिषेककृतस तत्र नियतॊ नियताशनः

गवामयस्य यज्ञस्य फलं पराप्नॊति भारत

पुनात्य आ सप्तमं चैव कुलं भरतसत्तम

57

यस तयजेन नैमिषे पराणान उपवासपरायणः

स मॊदेत सवर्गलॊकस्थ एवम आहुर मनीषिणः

नित्यं पुण्यं च मेध्यं च नैमिषं नृपसत्तम

58

गङ्गॊद्भेदं समासाद्य तरिरात्रॊपॊषितॊ नरः

वाजपेयम अवाप्नॊति बरह्मभूतश च जायते

59

सरस्वतीं समासाद्य तर्पयेत पितृदेवताः

सारस्वतेषु लॊकेषु मॊदते नात्र संशयः

60

ततश च बाहुदां गच्छेद बरह्म चारी समाहितः

देव सत्रस्य यज्ञस्य फलं पराप्नॊति मानवः

61

ततश चीरवतीं गच्छेत पुण्यां पुण्यतमैर वृताम

पितृदेवार्चन रतॊ वाजपेयम अवाप्नुयात

62

विमलाशॊकम आसाद्य विराजति यथा शशी

तत्रॊष्य रजनीम एकां सवर्गलॊके महीयते

63

गॊप्रतारं ततॊ गच्छेत सरय्वास तीर्थम उत्तमम

यत्र रामॊ गतः सवर्गं स भृत्यबलवाहनः

64

देहं तयक्त्वा दिवं यातस तस्य तीर्थस्य तेजसा

रामस्य च परसादेन वयवसायाच च भारत

65

तस्मिंस तीर्थे नरः सनात्वा गॊमत्यां कुरुनन्दन

सर्वपापविशुद्धात्मा सवर्गलॊके महीयते

66

राम तीर्थे नरः सनात्वा गॊमत्यां कुरुनन्दन

अश्वमेधम अवाप्नॊति पुनाति च कुलं नरः

67

शतसाहस्रिकं तत्र तीर्थं भरतसत्तम

तत्रॊपस्पर्शनं कृत्वा नियतॊ नियताशनः

गॊसहस्रफलं पुण्यं पराप्नॊति भरतर्षभ

68

ततॊ गच्छेत राजेन्द्र भर्तृस्थानम अनुत्तमम

कॊटितीर्थे नरः सनात्वा अर्चयित्वा गुहं नृप

गॊसहस्रफलं विन्देत तेजस्वी च भवेन नरः

69

ततॊ वाराणसीं गत्वा अर्चयित्वा वृषध्वजम

कपिला हरदे नरः सनात्वा राजसूय फलं लभेत

70

मार्कण्डेयस्य राजेन्द्र तीर्थम आसाद्य दुर्लभम

गॊमती गङ्गयॊश चैव संगमे लॊकविश्रुते

अग्निष्टॊमम अवाप्नॊति कुलं चैव समुद्धरेत

71

ततॊ गयां समासाद्य बरह्म चारी जितेन्द्रियः

अश्वमेधम अवाप्नॊति गमनाद एव भारत

72

तत्राक्षयवतॊ नाम तरिषु लॊकेषु विश्रुतः

पितॄणां तत्र वै दत्तम अक्षयं भवति परभॊ

73

महानद्याम उपस्पृश्य तर्पयेत पितृदेवताः

अक्षयान पराप्नुयाल लॊकान कुलं चैव समुद्धरेत

74

ततॊ बरह्मसरॊ गच्छेद धर्मारण्यॊपशॊभितम

पौण्डरीकम अवाप्नॊति परभाताम एव शर्वरीम

75

तस्मिन सरसि राजेन्द्र बरह्मणॊ यूप उच्छ्रितः

यूपं परदक्षिणं कृत्वा वाजपेयफलं लभेत

76

ततॊ गच्छेत राजेन्द्र धेनुकां लॊकविश्रुताम

एकरत्रॊषितॊ राजन परयच्छेत तिलधेनुकाम

सर्वपापविशुद्धात्मा सॊमलॊकं वरजेद धरुवम

77

तत्र चिह्नं महाराज अद्यापि हि न संशयः

कपिला सह वत्सेन पर्वते विचरत्य उत

स वत्सायाः पदानि सम दृश्यन्ते ऽदयापि भारत

78

तेषूपस्पृश्य राजेन्द्र पदेषु नृपसत्तम

यत किं चिद अशुभं कर्म तत परणश्यति भारत

79

ततॊ गृध्रवटं गच्छेत सथानं देवस्य धीमतः

सनायीत भस्मना तत्र अभिगम्य वृषध्वजम

80

बराह्मणेन भवेच चीर्णं वरतं दवादश वार्षिकम

इतरेषां तु वर्णानां सर्वपापं परणश्यति

81

गच्छेत तत उद्यन्तं पर्वतं गीतनादितम

सावित्रं तु पदं तत्र दृश्यते भरतर्षभ

82

तत्र संध्याम उपासीत बराह्मणः संशितव्रतः

उपास्ता च भवेत संध्या तेन दवादश वार्षिकी

83

यॊनिद्वारं च तत्रैव विश्रुतं भरतर्षभ

तत्राभिगम्य मुच्येत पुरुषॊ यॊनिसंकरात

84

कृष्ण शुक्लाव उभौ पक्षौ गयायां यॊ वसेन नरः

पुनात्य आ सप्तमं राजन कुलं नास्त्य अत्र संशयः

85

एष्टव्या बहवः पुत्रा यद्य एकॊ ऽपि गयां वरजेत

यजेत वाश्वमेधेन नीलं वा वृषम उत्सृजेत

86

ततः फल्गुं वरजेद राजंस तीर्थसेवी नराधिप

अश्वमेधम अवाप्नॊति सिद्धिं च महतीं वरजेत

87

ततॊ गच्छेत राजेन्द्र धर्मपृष्ठं समाहितः

यत्र धर्मॊ महाराज नित्यम आस्ते युधिष्ठिर

अभिगम्य ततस तत्र वाजिमेधफलं लभेत

88

ततॊ गच्छेत राजेन्द्र बरह्मणस तीर्थम उत्तमम

तत्रार्चयित्वा राजेन्द्र बरह्माणम अमितौजसम

राजसूयाश्वमेधाभ्यां फलं पराप्नॊति मानवः

89

ततॊ राजगृहं गच्छेत तीर्थसेवी नराधिप

उपस्पृश्य तपॊदेषु काक्षीवान इव मॊदते

90

यक्षिण्या नैत्यकं तत्र पराश्नीत पुरुषः शुचिः

यक्षिण्यास तु परसादेन मुच्यते भरूण हत्यया

91

मणिनागं ततॊ गत्वा गॊसहस्रफलं लभेत

नैत्यकं भुञ्जते यस तु मणिनागस्य मानवः

92

दष्टस्याशीविषेणापि न तस्य करमते विषम

तत्रॊष्य रजनीम एकां सर्वपापैः परमुच्यते

93

ततॊ गच्छेत बरह्मर्षेर गौतमस्य वनं नृप

अहल्याया हलदे सनात्वा वरजेत परमां गतिम

अभिगम्य शरियं राजन विन्दते शरियम उत्तमाम

94

तत्रॊद पानॊ धर्मज्ञ तरिषु लॊकेषु विश्रुतः

तत्राभिषेकं कृत्वा तु वाजिमेधम अवाप्नुयात

95

जनकस्य तु राजर्षेः कूपस तरिदशपूजितः

तत्राभिषेकं कृत्वा तु विष्णुलॊकम अवाप्नुयात

96

ततॊ विनशनं गच्छेत सर्वपापप्रमॊचनम

वाजपेयम अवाप्नॊति सॊमलॊकं च गच्छति

97

गण्डकीं तु समासाद्य सर्वतीर्थजलॊद्भवाम

वाजपेयम अवाप्नॊति सूर्यलॊकं च गच्छति

98

ततॊ ऽधिवंश्यं धर्मज्ञ समाविश्य तपॊवनम

गुह्यकेषु महाराज मॊदते नात्र संशयः

99

कम्पनां तु समासाद्य नदीं सिद्धनिषेविताम

पुण्डरीकम अवाप्नॊति सूर्यलॊकं च गच्छति

100

ततॊ विशालाम आसाद्य नदीं तरैलॊक्यविश्रुताम

अग्निष्टॊमम अवाप्नॊति सवर्गलॊकं च गच्छति

101

अथ माहेश्वरीं धारां समासाद्य नराधिप

अश्वमेधम अवाप्नॊति कुलं चैव समुद्धरेत

102

दिवौकसां पुष्करिणीं समासाद्य नरः शुचिः

न दुर्गतिम अवाप्नॊति वाजपेयं च विन्दति

103

महेश्वर पदं गच्छेद बरह्म चारी समाहितः

महेश्वर पदे सनात्वा वाजिमेधफलं लभेत

104

तत्र कॊटिस तु तीर्थानां विश्रुता भरतर्षभ

कूर्मरूपेण राजेन्द्र असुरेण दुरात्मना

हरियमाणाहृता राजन विष्णुना परभ विष्णुना

105

तत्राभिषेकं कुर्वाणस तीर्थकॊट्यां युधिष्ठिर

पुण्डरीकम अवाप्नॊति विष्णुलॊकं च गच्छति

106

ततॊ गच्छेत राजेन्द्र सथानं नारायणस्य तु

सदा संनिहितॊ यत्र हरिर वसति भारत

शालग्राम इति खयातॊ विष्णॊर अद्भुतकर्मणः

107

अभिगम्य तरिलॊकेशं वरदं विष्णुम अव्ययम

अश्वमेधम अवाप्नॊति विष्णुलॊकं च गच्छति

108

तत्रॊद पानॊ धर्मज्ञ सर्वपापप्रमॊचनः

समुद्रास तत्र चत्वारः कूपे संनिहिताः सदा

तत्रॊपस्पृश्य राजेन्द्र न दुर्गतिम अवाप्नुयात

109

अभिगम्य महादेवं वरदं विष्णुम अव्ययम

विराजति यथा सॊम ऋणैर मुक्तॊ युधिष्ठिर

110

जातिस्मर उपस्पृश्य शुचिः परयत मानसः

जातिस्मरत्वं पराप्नॊति सनात्वा तत्र न संशयः

111

वटेश्वर पुरं गत्वा अर्चयित्वा तु केशवम

ईप्सिताँल लभते कामान उपवासान न संशयः

112

ततस तु वामनं गत्वा सर्वपापप्रमॊचनम

अभिवाद्य हरिं देवं न दुर्गतिम अवाप्नुयात

113

भरतस्याश्रमं गत्वा सर्वपापप्रमॊचनम

कौशिकीं तत्र सेवेत महापातक नाशिनीम

राजसूयस्य यज्ञस्य फलं पराप्नॊति मानवः

114

ततॊ गच्छेत धर्मज्ञ चम्पकारण्यम उत्तमम

तत्रॊष्य रजनीम एकां गॊसहस्रफलं लभेत

115

अथ जयेष्ठिलम आसाद्य तीर्थं परमसंमतम

उपॊष्य रजनीम एकाम अग्निष्टॊम फलं लभेत

116

तत्र विश्वेश्वरं दृष्ट्वा देव्या सह महाद्युतिम

मित्रा वरुणयॊर लॊकान आप्नॊति पुरुषर्षभ

117

कन्या संवेद्यम आसाद्य नियतॊ नियताशनः

मनॊः परजापतेर लॊकान आप्नॊति भरतर्षभ

118

कन्यायां ये परयच्छन्ति पानम अन्नं च भारत

तद अक्षयम इति पराहुर ऋषयः संशितव्रताः

119

निश्चीरां च समासाद्य तरिषु लॊकेषु विश्रुताम

अश्वमेधम अवाप्नॊति विष्णुलॊकं च गच्छति

120

ये तु दानं परयच्छन्ति निश्चीरा संगमे नराः

ते यान्ति नरशार्दूल बरह्मलॊकं न संशयः

121

तत्राश्रमॊ वसिष्ठस्य तरिषु लॊकेषु विश्रुतः

तत्राभिषेकं कुर्वाणॊ वाजपेयम अवाप्नुयात

122

देवकूटं समासाद्य बरह्मर्षिगणसेवितम

अश्वमेधम अवाप्नॊति कुलं चैव समुद्धरेत

123

ततॊ गच्छेत राजेन्द्र कौशिकस्य मुनेर हरदम

यत्र सिद्धिं परां पराप्तॊ विश्वा मित्रॊ ऽथ कौशिकः

124

तत्र मासं वसेद वीर कौशिक्यां भरतर्षभ

अश्वमेधस्य यत पुण्यं तन मासेनाधिगच्छति

125

सर्वतीर्थवरे चैव यॊ वसेत महाह्रदे

न दुर्गतिम अवाप्नॊति विन्देद बहुसुवर्णकम

126

कुमारम अभिगत्वा च वीराश्रमनिवासिनम

अश्वमेधम अवाप्नॊति नरॊ नास्त्य अत्र संशयः

127

अग्निधारां समासाद्य तरिषु लॊकेषु विश्रुताम

अग्निष्टॊमम अवाप्नॊति न च सवर्गान निवर्तते

128

पिता मह सरॊ गत्वा शैलराजप्रतिष्ठितम

तत्राभिषेकं कुर्वाणॊ अग्निष्टॊम फलं लभेत

129

पिता महस्य सरसः परस्रुता लॊकपावनी

कुमार धारा तत्रैव तरिषु लॊकेषु विश्रुता

130

यत्र सनात्वा कृतार्थॊ ऽसमीत्य आत्मानम अवगच्छति

षष्ठ कालॊपवासेन मुच्यते बरह्महत्यया

131

शिखरं वै महादेव्या गौर्यास तरैलॊक्यविश्रुतम

समारुह्य नरः शराद्धः सतनकुण्डेषु संविशेत

132

तत्राभिषेकं कुर्वाणः पितृदेवार्चने रतः

हयमेधम अवाप्नॊति शक्र लॊकं च गच्छति

133

ताम्रारुणं समासाद्य बरह्म चारी समाहितः

अश्वमेधम अवाप्नॊति शक्र लॊकं च गच्छति

134

नन्दिन्यां च समासाद्य कूपं तरिदशसेवितम

नरमेधस्य यत पुण्यं तत पराप्नॊति कुरूद्वह

135

कालिका संगमे सनात्वा कौशिक्यारुणयॊर यतः

तरिरात्रॊपॊषितॊ विद्वान सर्वपापैः परमुच्यते

136

उर्वशी तीर्थम आसाद्य ततः सॊमाश्रमं बुधः

कुम्भकर्णाश्रमे सनात्वा पूज्यते भुवि मानवः

137

सनात्वा कॊका मुखे पुण्ये बरह्म चारी यतव्रतः

जातिस्मरत्वं पराप्नॊति दृष्टम एतत पुरातने

138

सकृन नन्दां समासाद्य कृतात्मा भवति दविजः

सर्वपापविशुद्धात्मा शक्र लॊकं च गच्छति

139

ऋषभद्वीपम आसाद्य सेव्यं करौञ्चनिषूदनम

सरस्वत्याम उपस्पृश्य विमानस्थॊ विराजते

140

औद्दालकं महाराज तीर्थं मुनिनिषेवितम

तत्राभिषेकं कुर्वीत सर्वपापैः परमुच्यते

141

धर्मतीर्थं समासाद्य पुण्यं बरह्मर्षिसेवितम

वाजपेयम अवाप्नॊति नरॊ नास्त्य अत्र संशयः

142

तथा चम्पां समासाद्य भागीरथ्यां कृतॊदकः

दण्डार्कम अभिगम्यैव गॊसहस्रफलं लभेत

143

लवेडिकां ततॊ गच्छेत पुण्यां पुण्यॊपसेविताम

वाजपेयम अवाप्नॊति विमानस्थश च पूज्यते

1

[pulastya]

tato gaccheta dharmajña dharmatīrthaṃ purātanam

tatra snātvā naro rājan dharmaśīlaḥ samāhita

ā
saptamaṃ kulaṃ rājan punīte nātra saṃśaya

2

tato gaccheta dharmajña kārā patanam uttamam

agniṣṭomam avāpnoti munilokaṃ ca gacchati

3

saugandhikaṃ vanaṃ rājaṃs tato gaccheta mānavaḥ

yatra brahmādayo devā ṛṣayaś ca tapodhanāḥ

4

siddhacāraṇagandharvāḥ kiṃnarāḥ sa mahoragāḥ

tad vanaṃ praviśann eva sarvapāpaiḥ pramucyate

5

tato hi sā saricchreṣṭhā nadīnām uttamā nadī

plakṣād devī srutā rājan mahāpuṇyā sarasvatī

6

tatrābhiṣekaṃ kurvīta valmīkān niḥsṛte jale

arcayitvā pitṝn devān aśvamedha phalaṃ labhet

7

īś
nādhyuṣitaṃ nāma tatra tīrthaṃ sudurlabham

ṣaṭsu śamyā nipāteṣu valmīkād iti niścaya

8

kapilānāṃ sahasraṃ ca vājimedhaṃ ca vindati

tatra snātvā naravyāghra dṛṣṭam etat purātane

9

sugandhāṃ śatakumbhāṃ ca pañca yajñāṃ ca bhārata

abhigamya naraśreṣṭha svargaloke mahīyate

10

triśūlakhātaṃ tatraiva tīrtham āsādya bhārata

tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ

gāṇapatyaṃ sa labhate dehaṃ tyaktvā na saṃśaya

11

tato gaccheta rājendra devyāḥ sthānaṃ sudurlabham

śākambharīti vikhyātā triṣu lokeṣu viśrutā

12

divyaṃ varṣasahasraṃ hi śākena kila suvrata

āhāraṃ sā kṛtavatī māsi māsi narādhipa

13

ayo 'bhyāgatās tatra devyā bhaktyā tapodhanāḥ

tithyaṃ ca kṛtaṃ teṣāṃ śkena kila bhārata

tataḥ śākambharīty eva nāma tasyāḥ pratiṣṭhitam

14

ś
kambharīṃ samāsādya brahma cārī samāhitaḥ

trirātram uṣitaḥ śākaṃ bhakṣayen niyataḥ śuci

15

ś
kāhārasya yat samyag varṣair dvādaśabhiḥ phalam

tat phalaṃ tasya bhavati devyāś chandena bhārata

16

tato gacchet suvarṇākṣaṃ triṣu lokeṣu viśrutam

yatra viṣṇuḥ prasādārthaṃ rudram ārādhayat purā

17

varāṃś ca subahūṁl lebhe daivateṣu sudurlabhān

uktaś ca tripuraghnena parituṣṭena bhārata

18

api cāsmat priyataro loke kṛṣṇa bhaviṣyasi

tvan mukhaṃ ca jagat kṛtsnaṃ bhaviṣyati na saṃśaya

19

tatrābhigamya rājendra pūjayitvā vṛṣadhvajam

aśvamedham avāpnoti gāṇapatyaṃ ca vindati

20

dhūmāvatīṃ tato gacchet triratropoṣito naraḥ

manasā prārthitān kāmāṁl labhate nātra saṃśaya

21

devyās tu dakṣiṇārdhena rathāvarto narādhipa

tatrāroheta dharmajña śradadhāno jitendriyaḥ

mahādeva prasādād dhi gaccheta paramaṃ gatim

22

pradakṣiṇam upāvṛtya gaccheta bharatarṣabha

dhārāṃ nāma mahāprājña sarvapāpapraṇāśinīm

tatra snātvā naravyāghra na śocati narādhipa

23

tato gaccheta dharmajña namaskṛtya mahāgirim

svargadvāreṇa yat tulyaṃ gaṅgā dvāraṃ na saṃśaya

24

tatrābhiṣekaṃ kurvīta koṭitīrthe samāhitaḥ

puṇḍarīkam avāpnoti kulaṃ caiva samuddharet

25

sapta gaṅge trigaṅge ca śakrāvarte ca tarpayan

devān pitṝṃś ca vidhivat puṇyaloke mahīyate

26

tataḥ kanakhale snātvā trirātropoṣito naraḥ

aśvamedham avāpnoti svargalokaṃ ca gacchati

27

kapilā vaṭaṃ ca gaccheta tīrthasevī narādhipa

uṣyaikāṃ rajanīṃ tatra gosahasraphalaṃ labhet

28

nāgarājasya rājendra kapilasya mahātmanāḥ

tīrthaṃ kuru varaśreṣṭha sarvalokeṣu viśrutam

29

tatrābhiṣekaṃ kurvīta nāgatīrthe narādhipa

kapilānāṃ sahasrasya phalaṃ prāpnoti mānava

30

tato lalitikāṃ gacchec chaṃtanor tīrtham uttamam

tatra snātvā naro rājan na durgatim avāpnuyāt

31

gaṅgā saṃgamayoś caiva snāti yaḥ saṃgame naraḥ

daśāśvamedhān āpnoti kulaṃ caiva samuddharet

32

tato gaccheta rājendra sugandhāṃ lokaviśrutām

sarvapāpaviśuddhātmā brahmaloke mahīyate

33

rudrāvartaṃ tato gacchet tīrthasevī narādhipa

tatra snātvā naro rājan svargaloke mahīyate

34

gaṅgāyāś ca naraśreṣṭha sarasvatyāś ca saṃgame

snāto 'śvamedham āpnoti svargalokaṃ ca gacchati

35

bhadra karṇeśvaraṃ gatvā devam arcya yathāvidhi

na durgatim avāpnoti svargalokaṃ ca gacchati

36

tataḥ kubjāmrakaṃ gacchet tīrthasevī yathākramam

gosahasram avāpnoti svargalokaṃ ca gacchati

37

arundhatī vaṭaṃ gacchet tīrthasevī narādhipa

sāmudrakam upaspṛśya trirātropoṣito naraḥ

gosahasraphalaṃ vindet kulaṃ caiva samuddharet

38

brahmāvartaṃ tato gacched brahma cārī samāhitaḥ

aśvamedham avāpnoti svargalokaṃ ca gacchati

39

yamunā prabhavaṃ gatvā upaspṛśya ca yāmune

aśvamedha phalaṃ labdhvā svargaloke mahīyate

40

darvī saṃkramaṇaṃ prāpya tīrthaṃ trailokyaviśrutam

aśvamedham avāpnoti svargalokaṃ ca gacchati

41

sindhor ca prabhavaṃ gatvā siddhagandharvasevitam

tatroṣya rajanīḥ pañca vindyād bahusuvarṇakam

42

atha vedīṃ samāsādya naraḥ paramadurgamām

aśvamedham avāpnoti gacchec cauśanasīṃ gatim

43

ikulyāṃ samāsādya vāsiṣṭhaṃ caiva bhārata

vāsiṣṭhaṃ samatikramya sarve varṇā dvijātaya

44

ikulyāṃ naraḥ snātvā ṛṣilokaṃ prapadyate

yadi tatra vasen māsaṃ śākāhāro narādhipa

45

bhṛgutuṅgaṃ samāsādya vājimedhaphalaṃ labhet

gatvā vīra pramokṣaṃ ca sarvapāpaiḥ pramucyate

46

kṛttikā maghayoś caiva tīrtham āsādya bhārata

agniṣṭomātirātrābhyāṃ phalaṃ prāpnoti puṇyakṛt

47

tataḥ saṃdhyāṃ samāsādya vidyā tīrtham anuttamam

upaspṛśya ca vidyānāṃ sarvāsāṃ pārago bhavet

48

mahāśrame vased rātriṃ sarvapāpapramocane

ekakālaṃ nirāhāro lokān āvasate śubhān

49

aṣṭha kālopavāsena māsam uṣya mahālaye

sarvapāpaviśuddhātmā vindyād bahusuvarṇakam

50

atha vetasikāṃ gatvā pitā maha niṣevitām

aśvamedham avāpnoti gacchec cauśanasīṃ gatim

51

atha sundarikā tīrthaṃ prāpya siddhaniṣevitam

rūpasya bhāgī bhavati dṛṣṭam etat purātane

52

tato vai brāhmaṇīṃ gatvā brahma cārī jitendriyaḥ

padmavarṇena yānena brahmalokaṃ prapadyate

53

tataś ca naimiṣaṃ gacchet puṇyaṃ siddhaniṣevitam

tatra nityaṃ nivasati brahmā devagaṇair vṛta

54

naimiṣaṃ prārthayānasya pāpasyārdhaṃ praṇaśyati

praviṣṭamātras tu naraḥ sarvapāpaiḥ pramucyate

55

tatra māsaṃ vased dhīro naimiṣe tīrthatatparaḥ

pṛthivyāṃ yāni tīrthāni naimiṣe tāni bhārata

56

abhiṣekakṛtas tatra niyato niyatāśanaḥ

gavāmayasya yajñasya phalaṃ prāpnoti bhārata

punāty ā saptamaṃ caiva kulaṃ bharatasattama

57

yas tyajen naimiṣe prāṇān upavāsaparāyaṇaḥ

sa modet svargalokastha evam āhur manīṣiṇaḥ

nityaṃ puṇyaṃ ca medhyaṃ ca naimiṣaṃ nṛpasattama

58

gaṅgodbhedaṃ samāsādya trirātropoṣito naraḥ

vājapeyam avāpnoti brahmabhūtaś ca jāyate

59

sarasvatīṃ samāsādya tarpayet pitṛdevatāḥ

sārasvateṣu lokeṣu modate nātra saṃśaya

60

tataś ca bāhudāṃ gacched brahma cārī samāhitaḥ

deva satrasya yajñasya phalaṃ prāpnoti mānava

61

tataś cīravatīṃ gacchet puṇyāṃ puṇyatamair vṛtām

pitṛdevārcana rato vājapeyam avāpnuyāt

62

vimalāśokam āsādya virājati yathā śaśī

tatroṣya rajanīm ekāṃ svargaloke mahīyate

63

gopratāraṃ tato gacchet sarayvās tīrtham uttamam

yatra rāmo gataḥ svargaṃ sa bhṛtyabalavāhana

64

dehaṃ tyaktvā divaṃ yātas tasya tīrthasya tejasā

rāmasya ca prasādena vyavasāyāc ca bhārata

65

tasmiṃs tīrthe naraḥ snātvā gomatyāṃ kurunandana

sarvapāpaviśuddhātmā svargaloke mahīyate

66

rāma tīrthe naraḥ snātvā gomatyāṃ kurunandana

aśvamedham avāpnoti punāti ca kulaṃ nara

67

atasāhasrikaṃ tatra tīrthaṃ bharatasattama

tatropasparśanaṃ kṛtvā niyato niyatāśanaḥ

gosahasraphalaṃ puṇyaṃ prāpnoti bharatarṣabha

68

tato gaccheta rājendra bhartṛsthānam anuttamam

koṭitīrthe naraḥ snātvā arcayitvā guhaṃ nṛpa

gosahasraphalaṃ vindet tejasvī ca bhaven nara

69

tato vārāṇasīṃ gatvā arcayitvā vṛṣadhvajam

kapilā hrade naraḥ snātvā rājasūya phalaṃ labhet

70

mārkaṇḍeyasya rājendra tīrtham āsādya durlabham

gomatī gaṅgayoś caiva saṃgame lokaviśrute

agniṣṭomam avāpnoti kulaṃ caiva samuddharet

71

tato gayāṃ samāsādya brahma cārī jitendriyaḥ

aśvamedham avāpnoti gamanād eva bhārata

72

tatrākṣayavato nāma triṣu lokeṣu viśrutaḥ

pitṝṇāṃ tatra vai dattam akṣayaṃ bhavati prabho

73

mahānadyām upaspṛśya tarpayet pitṛdevatāḥ

akṣayān prāpnuyāl lokān kulaṃ caiva samuddharet

74

tato brahmasaro gacched dharmāraṇyopaśobhitam

pauṇḍarīkam avāpnoti prabhātām eva śarvarīm

75

tasmin sarasi rājendra brahmaṇo yūpa ucchritaḥ

yūpaṃ pradakṣiṇaṃ kṛtvā vājapeyaphalaṃ labhet

76

tato gaccheta rājendra dhenukāṃ lokaviśrutām

ekaratroṣito rājan prayacchet tiladhenukām

sarvapāpaviśuddhātmā somalokaṃ vrajed dhruvam

77

tatra cihnaṃ mahārāja adyāpi hi na saṃśayaḥ

kapilā saha vatsena parvate vicaraty uta

sa vatsāyāḥ padāni sma dṛśyante 'dyāpi bhārata

78

teṣūpaspṛśya rājendra padeṣu nṛpasattama

yat kiṃ cid aśubhaṃ karma tat praṇaśyati bhārata

79

tato gṛdhravaṭaṃ gacchet sthānaṃ devasya dhīmataḥ

snāyīta bhasmanā tatra abhigamya vṛṣadhvajam

80

brāhmaṇena bhavec cīrṇaṃ vrataṃ dvādaśa vārṣikam

itareṣāṃ tu varṇānāṃ sarvapāpaṃ praṇaśyati

81

gaccheta tata udyantaṃ parvataṃ gītanāditam

sāvitraṃ tu padaṃ tatra dṛśyate bharatarṣabha

82

tatra saṃdhyām upāsīta brāhmaṇaḥ saṃśitavrataḥ

upāstā ca bhavet saṃdhyā tena dvādaśa vārṣikī

83

yonidvāraṃ ca tatraiva viśrutaṃ bharatarṣabha

tatrābhigamya mucyeta puruṣo yonisaṃkarāt

84

kṛṣṇa śuklāv ubhau pakṣau gayāyāṃ yo vasen naraḥ

punāty ā saptamaṃ rājan kulaṃ nāsty atra saṃśaya

85

eṣṭavyā bahavaḥ putrā yady eko 'pi gayāṃ vrajet

yajeta vāśvamedhena nīlaṃ vā vṛṣam utsṛjet

86

tataḥ phalguṃ vrajed rājaṃs tīrthasevī narādhipa

aśvamedham avāpnoti siddhiṃ ca mahatīṃ vrajet

87

tato gaccheta rājendra dharmapṛṣṭhaṃ samāhitaḥ

yatra dharmo mahārāja nityam āste yudhiṣṭhira

abhigamya tatas tatra vājimedhaphalaṃ labhet

88

tato gaccheta rājendra brahmaṇas tīrtham uttamam

tatrārcayitvā rājendra brahmāṇam amitaujasam

rājasūyāśvamedhābhyāṃ phalaṃ prāpnoti mānava

89

tato rājagṛhaṃ gacchet tīrthasevī narādhipa

upaspṛśya tapodeṣu kākṣīvān iva modate

90

yakṣiṇyā naityakaṃ tatra prāśnīta puruṣaḥ śuciḥ

yakṣiṇyās tu prasādena mucyate bhrūṇa hatyayā

91

maṇināgaṃ tato gatvā gosahasraphalaṃ labhet

naityakaṃ bhuñjate yas tu maṇināgasya mānava

92

daṣṭasyāśīviṣeṇāpi na tasya kramate viṣam

tatroṣya rajanīm ekāṃ sarvapāpaiḥ pramucyate

93

tato gaccheta brahmarṣer gautamasya vanaṃ nṛpa

ahalyāyā hlade snātvā vrajeta paramāṃ gatim

abhigamya śriyaṃ rājan vindate śriyam uttamām

94

tatroda pāno dharmajña triṣu lokeṣu viśrutaḥ

tatrābhiṣekaṃ kṛtvā tu vājimedham avāpnuyāt

95

janakasya tu rājarṣeḥ kūpas tridaśapūjitaḥ

tatrābhiṣekaṃ kṛtvā tu viṣṇulokam avāpnuyāt

96

tato vinaśanaṃ gacchet sarvapāpapramocanam

vājapeyam avāpnoti somalokaṃ ca gacchati

97

gaṇḍakīṃ tu samāsādya sarvatīrthajalodbhavām

vājapeyam avāpnoti sūryalokaṃ ca gacchati

98

tato 'dhivaṃśyaṃ dharmajña samāviśya tapovanam

guhyakeṣu mahārāja modate nātra saṃśaya

99

kampanāṃ tu samāsādya nadīṃ siddhaniṣevitām

puṇḍarīkam avāpnoti sūryalokaṃ ca gacchati

100

tato viśālām āsādya nadīṃ trailokyaviśrutām

agniṣṭomam avāpnoti svargalokaṃ ca gacchati

101

atha māheśvarīṃ dhārāṃ samāsādya narādhipa

aśvamedham avāpnoti kulaṃ caiva samuddharet

102

divaukasāṃ puṣkariṇīṃ samāsādya naraḥ śuciḥ

na durgatim avāpnoti vājapeyaṃ ca vindati

103

maheśvara padaṃ gacched brahma cārī samāhitaḥ

maheśvara pade snātvā vājimedhaphalaṃ labhet

104

tatra koṭis tu tīrthānāṃ viśrutā bharatarṣabha

kūrmarūpeṇa rājendra asureṇa durātmanā

hriyamāṇāhṛtā rājan viṣṇunā prabha viṣṇunā

105

tatrābhiṣekaṃ kurvāṇas tīrthakoṭyāṃ yudhiṣṭhira

puṇḍarīkam avāpnoti viṣṇulokaṃ ca gacchati

106

tato gaccheta rājendra sthānaṃ nārāyaṇasya tu

sadā saṃnihito yatra harir vasati bhārata

śālagrāma iti khyāto viṣṇor adbhutakarmaṇa

107

abhigamya trilokeśaṃ varadaṃ viṣṇum avyayam

aśvamedham avāpnoti viṣṇulokaṃ ca gacchati

108

tatroda pāno dharmajña sarvapāpapramocanaḥ

samudrās tatra catvāraḥ kūpe saṃnihitāḥ sadā

tatropaspṛśya rājendra na durgatim avāpnuyāt

109

abhigamya mahādevaṃ varadaṃ viṣṇum avyayam

virājati yathā soma ṛṇair mukto yudhiṣṭhira

110

jātismara upaspṛśya śuciḥ prayata mānasaḥ

jātismaratvaṃ prāpnoti snātvā tatra na saṃśaya

111

vaṭeśvara puraṃ gatvā arcayitvā tu keśavam

īpsitāṁl labhate kāmān upavāsān na saṃśaya

112

tatas tu vāmanaṃ gatvā sarvapāpapramocanam

abhivādya hariṃ devaṃ na durgatim avāpnuyāt

113

bharatasyāśramaṃ gatvā sarvapāpapramocanam

kauśikīṃ tatra seveta mahāpātaka nāśinīm

rājasūyasya yajñasya phalaṃ prāpnoti mānava

114

tato gaccheta dharmajña campakāraṇyam uttamam

tatroṣya rajanīm ekāṃ gosahasraphalaṃ labhet

115

atha jyeṣṭhilam āsādya tīrthaṃ paramasaṃmatam

upoṣya rajanīm ekām agniṣṭoma phalaṃ labhet

116

tatra viśveśvaraṃ dṛṣṭvā devyā saha mahādyutim

mitrā varuṇayor lokān āpnoti puruṣarṣabha

117

kanyā saṃvedyam āsādya niyato niyatāśanaḥ

manoḥ prajāpater lokān āpnoti bharatarṣabha

118

kanyāyāṃ ye prayacchanti pānam annaṃ ca bhārata

tad akṣayam iti prāhur ṛṣayaḥ saṃśitavratāḥ

119

niścīrāṃ ca samāsādya triṣu lokeṣu viśrutām

aśvamedham avāpnoti viṣṇulokaṃ ca gacchati

120

ye tu dānaṃ prayacchanti niścīrā saṃgame narāḥ

te yānti naraśārdūla brahmalokaṃ na saṃśaya

121

tatrāśramo vasiṣṭhasya triṣu lokeṣu viśrutaḥ

tatrābhiṣekaṃ kurvāṇo vājapeyam avāpnuyāt

122

devakūṭaṃ samāsādya brahmarṣigaṇasevitam

aśvamedham avāpnoti kulaṃ caiva samuddharet

123

tato gaccheta rājendra kauśikasya muner hradam

yatra siddhiṃ parāṃ prāpto viśvā mitro 'tha kauśika

124

tatra māsaṃ vased vīra kauśikyāṃ bharatarṣabha

aśvamedhasya yat puṇyaṃ tan māsenādhigacchati

125

sarvatīrthavare caiva yo vaseta mahāhrade

na durgatim avāpnoti vinded bahusuvarṇakam

126

kumāram abhigatvā ca vīrāśramanivāsinam

aśvamedham avāpnoti naro nāsty atra saṃśaya

127

agnidhārāṃ samāsādya triṣu lokeṣu viśrutām

agniṣṭomam avāpnoti na ca svargān nivartate

128

pitā maha saro gatvā śailarājapratiṣṭhitam

tatrābhiṣekaṃ kurvāṇo agniṣṭoma phalaṃ labhet

129

pitā mahasya sarasaḥ prasrutā lokapāvanī

kumāra dhārā tatraiva triṣu lokeṣu viśrutā

130

yatra snātvā kṛtārtho 'smīty ātmānam avagacchati

ṣaṣṭha kālopavāsena mucyate brahmahatyayā

131

ikharaṃ vai mahādevyā gauryās trailokyaviśrutam

samāruhya naraḥ śrāddhaḥ stanakuṇḍeṣu saṃviśet

132

tatrābhiṣekaṃ kurvāṇaḥ pitṛdevārcane rataḥ

hayamedham avāpnoti śakra lokaṃ ca gacchati

133

tāmrāruṇaṃ samāsādya brahma cārī samāhitaḥ

aśvamedham avāpnoti śakra lokaṃ ca gacchati

134

nandinyāṃ ca samāsādya kūpaṃ tridaśasevitam

naramedhasya yat puṇyaṃ tat prāpnoti kurūdvaha

135

kālikā saṃgame snātvā kauśikyāruṇayor yataḥ

trirātropoṣito vidvān sarvapāpaiḥ pramucyate

136

urvaśī tīrtham āsādya tataḥ somāśramaṃ budhaḥ

kumbhakarṇāśrame snātvā pūjyate bhuvi mānava

137

snātvā kokā mukhe puṇye brahma cārī yatavrataḥ

jātismaratvaṃ prāpnoti dṛṣṭam etat purātane

138

sakṛn nandāṃ samāsādya kṛtātmā bhavati dvijaḥ

sarvapāpaviśuddhātmā śakra lokaṃ ca gacchati

139

abhadvīpam āsādya sevyaṃ krauñcaniṣūdanam

sarasvatyām upaspṛśya vimānastho virājate

140

auddālakaṃ mahārāja tīrthaṃ muniniṣevitam

tatrābhiṣekaṃ kurvīta sarvapāpaiḥ pramucyate

141

dharmatīrthaṃ samāsādya puṇyaṃ brahmarṣisevitam

vājapeyam avāpnoti naro nāsty atra saṃśaya

142

tathā campāṃ samāsādya bhāgīrathyāṃ kṛtodakaḥ

daṇḍārkam abhigamyaiva gosahasraphalaṃ labhet

143

laveḍikāṃ tato gacchet puṇyāṃ puṇyopasevitām

vājapeyam avāpnoti vimānasthaś ca pūjyate
bacchis restaurant| free chapter by chapter book report
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 82