Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 88

Book 3. Chapter 88

The Mahabharata In Sanskrit


Book 3

Chapter 88

1

[धौम्य]

उदीच्यां राजशार्दूल दिशि पुण्यानि यानि वै

तानि ते कीर्तयिष्यामि पुण्यान्य आयतनानि च

2

सरस्वती पुण्यवहा हरदिनी वनमालिनी

समुद्रगा महावेगा यमुना यत्र पाण्डव

3

तत्र पुण्यतमं तीर्थं पलक्षावतरणं शिवम

यत्र सारस्वतैर इष्ट्वा गच्छन्त्य अवभृथं दविजाः

4

पुण्यं चाख्यायते दिव्यं शिवम अग्निशिरॊ ऽनघ

सहदेवायजद यत्र शम्य आक्षेपेण भारत

5

एतस्मिन्न एव चार्थेयम इन्द्र गीता युधिष्ठिर

गाथा चरति लॊके ऽसमिन गीयमाना दविजातिभिः

6

अग्नयः सहदेवेन ये चिता यमुनाम अनु

शतं शतसहस्राणि सहस्रशतदक्षिणाः

7

तत्रैव भरतॊ राजा चक्रवर्ती महायशाः

विंशतिं सप्त चाष्टौ च हयमेधान उपाहरत

8

कामकृद यॊ दविजातीनां शरुतस तात मया पुरा

अत्यन्तम आश्रमः पुण्यः सरकस तस्य विश्रुतः

9

सरस्वती नदी सद्भिः सततं पार्थ पूजिता

वालखिल्यैर महाराज यत्रेष्टम ऋषिभिः पुरा

10

दृषद्वती पुण्यतमा तत्र खयाता युधिष्ठिर

तत्र वैवर्ण्य वर्णौ च सुपुण्यौ मनुजाधिप

11

वेदज्ञौ वेद विदितौ दिव्या वेदविदाव उभौ

यजन्तौ करतुभिर नित्यं पुण्यैर भरतसत्तम

12

समेत्य बहुशॊ देवाः सेन्द्राः स वरुणाः पुरा

विशाख यूपे ऽतप्यन्त तस्मात पुण्यतमः स वै

13

ऋषिर महान महाभागॊ जमदग्निर महायशाः

पलाशकेषु पुण्येषु रम्येष्व अयजताभिभूः

14

यत्र सर्वाः सरिच्छ्रेष्ठाः साक्षात तम ऋषिसत्तमम

सवं सवं तॊयम उपादाय परिवार्यॊपतस्थिरे

15

अपि चात्र महाराज सवयं विश्वावसुर जगौ

इमं शलॊकं तदा वीर परेक्ष्य वीर्यं महात्मनः

16

यजमानस्य वै देवाञ जमदग्नेर महात्मनः

आगम्य सरितः सर्वा मधुना समतर्पयन

17

गन्धर्वयक्षरक्षॊभिर अप्सरॊभिश च शॊभितम

किरात किंनरावासं शैलं शिखरिणां वरम

18

बिभेद तरसा गङ्गा गङ्गा दवारे युधिष्ठिर

पुण्यं तत खयायते राजन बरह्मर्षिगणसेवितम

19

सनत कुमारः कौरव्य पुण्यं कनखलं तथा

पर्वतश च पुरुर नाम यत्र जातः पुरूरवः

20

भृगुर यत्र तपस तेपे महर्षिगणसेवितः

स राजन्न आश्रमः खयातॊ भृगुतुङ्गॊ महागिरिः

21

यच च भूतं भविष्यच च भवच च पुरुषर्षभ

नारायणः परभुर विष्णुः शाश्वतः पुरुषॊत्तमः

22

तस्यातियशसः पुण्यां विशालां बदरीम अनु

आश्रमः खयायते पुण्यस तरिषु लॊकेषु विश्रुतः

23

उष्ण तॊयवहा गङ्ग शीततॊयवहापरा

सुवर्णसिकता राजन विशालां बदरीम अनु

24

ऋषयॊ यत्र देवाश च महाभागा महौजसः

पराप्य नित्यं नमस्यन्ति देवं नारायणं विभुम

25

यत्र नारायणॊ देवः परमात्मा सनातनः

तत्र कृत्स्नं जगत पार्थ तीर्थान्य आयतनानि च

26

तत पुण्यं तत्परं बरह्म तत तीर्थं तत तपॊवनम

तत्र देवर्षयः सिद्धाः सर्वे चैव तपॊधनाः

27

आदिदेवॊ महायॊगी यत्रास्ते मधुसूदनः

पुण्यानाम अपि तत पुण्यं तत्र ते संशयॊ ऽसतु मा

28

एतानि राजन पुण्यानि पृथिव्यां पृथिवीपते

कीर्तितानि नरश्रेष्ठ तीर्थान्य आयतनानि च

29

एतानि वसुभिः साध्यैर आदित्यैर मरुद अश्विभिः

ऋषिभिर बरह्मकल्पैश च सेवितानि महात्मभिः

30

चरन एतानि कौन्तेय सहितॊ बराह्मणर्षभैः

भरातृभिश च महाभागैर उत्कण्ठां विजहिष्यसि

1

[dhaumya]

udīcyāṃ rājaśārdūla diśi puṇyāni yāni vai

tāni te kīrtayiṣyāmi puṇyāny āyatanāni ca

2

sarasvatī puṇyavahā hradinī vanamālinī

samudragā mahāvegā yamunā yatra pāṇḍava

3

tatra puṇyatamaṃ tīrthaṃ plakṣāvataraṇaṃ śivam

yatra sārasvatair iṣṭvā gacchanty avabhṛthaṃ dvijāḥ

4

puṇyaṃ cākhyāyate divyaṃ śivam agniśiro 'nagha

sahadevāyajad yatra śamy ākṣepeṇa bhārata

5

etasminn eva cārtheyam indra gītā yudhiṣṭhira

gāthā carati loke 'smin gīyamānā dvijātibhi

6

agnayaḥ sahadevena ye citā yamunām anu

śataṃ śatasahasrāṇi sahasraśatadakṣiṇāḥ

7

tatraiva bharato rājā cakravartī mahāyaśāḥ

viṃśatiṃ sapta cāṣṭau ca hayamedhān upāharat

8

kāmakṛd yo dvijātīnāṃ śrutas tāta mayā purā

atyantam āśramaḥ puṇyaḥ sarakas tasya viśruta

9

sarasvatī nadī sadbhiḥ satataṃ pārtha pūjitā

vālakhilyair mahārāja yatreṣṭam ṛṣibhiḥ purā

10

dṛṣadvatī puṇyatamā tatra khyātā yudhiṣṭhira

tatra vaivarṇya varṇau ca supuṇyau manujādhipa

11

vedajñau veda viditau divyā vedavidāv ubhau

yajantau kratubhir nityaṃ puṇyair bharatasattama

12

sametya bahuśo devāḥ sendrāḥ sa varuṇāḥ purā

viśākha yūpe 'tapyanta tasmāt puṇyatamaḥ sa vai

13

ir mahān mahābhāgo jamadagnir mahāyaśāḥ

palāśakeṣu puṇyeṣu ramyeṣv ayajatābhibhūḥ

14

yatra sarvāḥ saricchreṣṭhāḥ sākṣāt tam ṛṣisattamam

svaṃ svaṃ toyam upādāya parivāryopatasthire

15

api cātra mahārāja svayaṃ viśvāvasur jagau

imaṃ ślokaṃ tadā vīra prekṣya vīryaṃ mahātmana

16

yajamānasya vai devāñ jamadagner mahātmanaḥ

āgamya saritaḥ sarvā madhunā samatarpayan

17

gandharvayakṣarakṣobhir apsarobhiś ca śobhitam

kirāta kiṃnarāvāsaṃ śailaṃ śikhariṇāṃ varam

18

bibheda tarasā gaṅgā gaṅgā dvāre yudhiṣṭhira

puṇyaṃ tat khyāyate rājan brahmarṣigaṇasevitam

19

sanat kumāraḥ kauravya puṇyaṃ kanakhalaṃ tathā

parvataś ca purur nāma yatra jātaḥ purūrava

20

bhṛgur yatra tapas tepe maharṣigaṇasevitaḥ

sa rājann āśramaḥ khyāto bhṛgutuṅgo mahāgiri

21

yac ca bhūtaṃ bhaviṣyac ca bhavac ca puruṣarṣabha

nārāyaṇaḥ prabhur viṣṇuḥ śāśvataḥ puruṣottama

22

tasyātiyaśasaḥ puṇyāṃ viśālāṃ badarīm anu

āśramaḥ khyāyate puṇyas triṣu lokeṣu viśruta

23

uṣṇa toyavahā gaṅga śītatoyavahāparā

suvarṇasikatā rājan viśālāṃ badarīm anu

24

ayo yatra devāś ca mahābhāgā mahaujasaḥ

prāpya nityaṃ namasyanti devaṃ nārāyaṇaṃ vibhum

25

yatra nārāyaṇo devaḥ paramātmā sanātanaḥ

tatra kṛtsnaṃ jagat pārtha tīrthāny āyatanāni ca

26

tat puṇyaṃ tatparaṃ brahma tat tīrthaṃ tat tapovanam

tatra devarṣayaḥ siddhāḥ sarve caiva tapodhanāḥ

27

didevo mahāyogī yatrāste madhusūdanaḥ

puṇyānām api tat puṇyaṃ tatra te saṃśayo 'stu mā

28

etāni rājan puṇyāni pṛthivyāṃ pṛthivīpate

kīrtitāni naraśreṣṭha tīrthāny āyatanāni ca

29

etāni vasubhiḥ sādhyair ādityair marud aśvibhi

ibhir brahmakalpaiś ca sevitāni mahātmabhi

30

caran etāni kaunteya sahito brāhmaṇarṣabhaiḥ

bhrātṛbhiś ca mahābhāgair utkaṇṭhāṃ vijahiṣyasi
gospel thomas buddha vs jesus sayinga| buddha dharma sangha
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 88