Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 9

Book 3. Chapter 9

The Mahabharata In Sanskrit


Book 3

Chapter 9

1

[वय]

धृतराष्ट्र महाप्राज्ञ निबॊध वचनं मम

वक्ष्यामि तवा कौरवाणां सर्वेषां हितम उत्तमम

2

न मे परियं महाबाहॊ यद गताः पाण्डवा वनम

निकृत्या निर्जिताश चैव दुर्यॊधन वशानुगैः

3

ते समरन्तः परिक्लेशान वर्षे पूर्णे तरयॊदशे

विमॊक्ष्यन्ति विषं करुद्धाः करवेयेषु भारत

4

तद अयं किं नु पापात्मा तव पुत्रः सुमन्दधीः

पाण्डवान नित्यसंक्रुद्धॊ राज्यहेतॊर जिघांसति

5

वार्यतां साध्व अयं मूढः शमं गच्छतु ते सुतः

वनस्थांस तान अयं हन्तुम इच्छन पराणैर विमॊक्ष्यते

6

यथाह विदुरः पराज्ञॊ यथा भीष्मॊ यथा वयम

यथा कृपश च दरॊणश च तथा साधु विधीयताम

7

विग्रहॊ हि महाप्राज्ञ सवजनेन विगर्हितः

अधार्म्यम अयशस्यं च मा राजन परतिपद्यथाः

8

समीक्षा यादृशी हय अस्य पाण्डवान परति भारत

उपेक्ष्यमाणा सा राजन हमान्तम अनयं सपृशेत

9

अथ वायं सुमन्दात्मा वनं गच्छतु ते सुतः

पाण्डवैः सहितॊ राजन्न एक एवासहाय वान

10

ततः संसर्गजः सनेहः पुत्रस्य तव पाण्डवैः

यदि सयात कृतकार्यॊ ऽदय भवेस तवं मनुजेश्वर

11

अथ वा जायमानस्य यच छीलम अनुजायते

शरूयते तन महाराज नामृतस्य अपसर्पति

12

कथं वा मन्यते भीष्मॊ दरॊणॊ वा विदुरॊ ऽपि वा

भवान वात्र कषमं कार्यं पुरा चार्थॊ ऽतिवर्तते

1

[vy]

dhṛtarāṣṭra mahāprājña nibodha vacanaṃ mama

vakṣyāmi tvā kauravāṇāṃ sarveṣāṃ hitam uttamam

2

na me priyaṃ mahābāho yad gatāḥ pāṇḍavā vanam

nikṛtyā nirjitāś caiva duryodhana vaśānugai

3

te smarantaḥ parikleśān varṣe pūrṇe trayodaśe

vimokṣyanti viṣaṃ kruddhāḥ karaveyeṣu bhārata

4

tad ayaṃ kiṃ nu pāpātmā tava putraḥ sumandadhīḥ

pāṇḍavān nityasaṃkruddho rājyahetor jighāṃsati

5

vāryatāṃ sādhv ayaṃ mūḍhaḥ śamaṃ gacchatu te sutaḥ

vanasthāṃs tān ayaṃ hantum icchan prāṇair vimokṣyate

6

yathāha viduraḥ prājño yathā bhīṣmo yathā vayam

yathā kṛpaś ca droṇaś ca tathā sādhu vidhīyatām

7

vigraho hi mahāprājña svajanena vigarhitaḥ

adhārmyam ayaśasyaṃ ca mā rājan pratipadyathāḥ

8

samīkṣā yādṛśī hy asya pāṇḍavān prati bhārata

upekṣyamāṇā sā rājan hamāntam anayaṃ spṛśet

9

atha vāyaṃ sumandātmā vanaṃ gacchatu te sutaḥ

pāṇḍavaiḥ sahito rājann eka evāsahāya vān

10

tataḥ saṃsargajaḥ snehaḥ putrasya tava pāṇḍavaiḥ

yadi syāt kṛtakāryo 'dya bhaves tvaṃ manujeśvara

11

atha vā jāyamānasya yac chīlam anujāyate

śrūyate tan mahārāja nāmṛtasy apasarpati

12

kathaṃ vā manyate bhīṣmo droṇo vā viduro 'pi vā

bhavān vātra kṣamaṃ kāryaṃ purā cārtho 'tivartate
great sword sca| mona's nyc
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 9