Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 92

Book 3. Chapter 92

The Mahabharata In Sanskrit


Book 3

Chapter 92

1

[य]

न वै निर्गुणम आत्मानं मन्ये देवर्षिसत्तम

तथास्मि दुःखसंतप्तॊ यथा नान्यॊ महीपतिः

2

परांश च निर्गुणान मन्ये न च धर्मरतान अपि

ते च लॊमश लॊके ऽसमिन्न ऋध्यन्ते केन केतुना

3

[ल]

नात्र दुःखं तवया राजन कार्यं पार्थ कथं चन

यद अधर्मेण वर्धेरन्न अधर्मरुचयॊ जनाः

4

वर्धत्य अधर्मेण नरस ततॊ भद्राणि पश्यति

ततः सपत्नाञ जयति स मूलस तु विनश्यति

5

मया हि दृष्टा दैतेया दानवाश च महीपते

वर्धमाना हय अधर्मेण कषयं चॊपगताः पुनः

6

पुरा देवयुगे चैव दृष्टं सर्वं मया विभॊ

अरॊचयन सुरा धर्मं धर्मं तत्यजिरे ऽसुराः

7

तीर्थानि देवा विविशुर नाविशन भारतासुराः

तान अधर्मकृतॊ दर्पः पूर्वम एव समाविशत

8

दर्पान मानः समभवन मानात करॊधॊ वयजायत

करॊधाद अह्रीस ततॊ ऽलज्जा वृत्तं तेषां ततॊ ऽनशत

9

तान अलज्जान गतह्रीकान हीनवृत्तान वृथा वरतान

कषमा लक्ष्मीश च धर्मश च नचिरात परजहुस ततः

लक्ष्मीस तु देवान अगमद अलक्ष्मीर असुरान नृप

10

तान अलक्ष्मी समाविष्टान दर्पॊपहत चेतसः

दैतेयान दानवांश चैव कलिर अप्य आविशत ततः

11

तान अलक्ष्मी समाविष्टान दानवान कलिना तथा

दर्पाभिभूतान कौन्तेय करिया हीनान अचेतसः

12

मानाभिभूतान अचिराद विनाशः परत्यपद्यत

निर्यशस्यास ततॊ दैत्याः कृत्स्नशॊ विलयं गताः

13

देवास तु सागरांश चैव सरितश च सरांसि च

अभ्यगच्छन धर्मशीलाः पुण्यान्य आयतनानि च

14

तपॊभिः करतुभिर दानैर आशीर्वादैश च पाण्डव

परजहुः सर्वपापाणि शरेयश च परतिपेदिरे

15

एवं हि दानवन्तश च करियावन्तश च सर्वशः

तीर्थान्य अगच्छन विबुधास तेनापुर भूतिम उत्तमाम

16

तथा तवम अपि राजेन्द्र सनात्वा तीर्थेषु सानुजः

पुनर वेत्स्यसि तां लक्ष्मीम एष पन्थाः सनातनः

17

यथैव हि नृगॊ राजा शिबिर औशीनरॊ यथा

भगीरथॊ वसु मना गयः पूरुः पुरूरवः

18

चरमाणास तपॊनित्यं सपर्शनाद अम्भसश च ते

तीर्थाभिगमनात पूता दर्शनाच च महात्मनाम

19

अलभन्त यशः पुण्यं धनानि च विशां पते

तथा तवम अपि राजेन्द्र लब्धासि विपुलां शरियम

20

यथा चेक्ष्वाकुर अचरत सपुत्रजनबान्धवः

मुचुकुन्दॊ ऽथ मान्धाता मरुत्तश च महीपतिः

21

कीर्तिं पुण्याम अविन्दन्त यथा देवास तपॊबलात

देवर्षयश च कार्त्स्न्येन तथा तवम अपि वेत्स्यसे

22

धार्तराष्ट्रास तु दर्पेण मॊहेन च वशीकृताः

नचिराद विनशिष्यन्ति दैत्या इव न संशयः

1

[y]

na vai nirguṇam ātmānaṃ manye devarṣisattama

tathāsmi duḥkhasaṃtapto yathā nānyo mahīpati

2

parāṃś ca nirguṇān manye na ca dharmaratān api

te ca lomaśa loke 'sminn ṛdhyante kena ketunā

3

[l]

nātra duḥkhaṃ tvayā rājan kāryaṃ pārtha kathaṃ cana

yad adharmeṇa vardherann adharmarucayo janāḥ

4

vardhaty adharmeṇa naras tato bhadrāṇi paśyati

tataḥ sapatnāñ jayati sa mūlas tu vinaśyati

5

mayā hi dṛṣṭā daiteyā dānavāś ca mahīpate

vardhamānā hy adharmeṇa kṣayaṃ copagatāḥ puna

6

purā devayuge caiva dṛṣṭaṃ sarvaṃ mayā vibho

arocayan surā dharmaṃ dharmaṃ tatyajire 'surāḥ

7

tīrthāni devā viviśur nāviśan bhāratāsurāḥ

tān adharmakṛto darpaḥ pūrvam eva samāviśat

8

darpān mānaḥ samabhavan mānāt krodho vyajāyata

krodhād ahrīs tato 'lajjā vṛttaṃ teṣāṃ tato 'naśat

9

tān alajjān gatahrīkān hīnavṛttān vṛthā vratān

kṣamā lakṣmīś ca dharmaś ca nacirāt prajahus tataḥ

lakṣmīs tu devān agamad alakṣmīr asurān nṛpa

10

tān alakṣmī samāviṣṭān darpopahata cetasaḥ

daiteyān dānavāṃś caiva kalir apy āviśat tata

11

tān alakṣmī samāviṣṭān dānavān kalinā tathā

darpābhibhūtān kaunteya kriyā hīnān acetasa

12

mānābhibhūtān acirād vināśaḥ pratyapadyata

niryaśasyās tato daityāḥ kṛtsnaśo vilayaṃ gatāḥ

13

devās tu sāgarāṃś caiva saritaś ca sarāṃsi ca

abhyagacchan dharmaśīlāḥ puṇyāny āyatanāni ca

14

tapobhiḥ kratubhir dānair āśīrvādaiś ca pāṇḍava

prajahuḥ sarvapāpāṇi śreyaś ca pratipedire

15

evaṃ hi dānavantaś ca kriyāvantaś ca sarvaśaḥ

tīrthāny agacchan vibudhās tenāpur bhūtim uttamām

16

tathā tvam api rājendra snātvā tīrtheṣu sānujaḥ

punar vetsyasi tāṃ lakṣmīm eṣa panthāḥ sanātana

17

yathaiva hi nṛgo rājā śibir auśīnaro yathā

bhagīratho vasu manā gayaḥ pūruḥ purūrava

18

caramāṇās taponityaṃ sparśanād ambhasaś ca te

tīrthābhigamanāt pūtā darśanāc ca mahātmanām

19

alabhanta yaśaḥ puṇyaṃ dhanāni ca viśāṃ pate

tathā tvam api rājendra labdhāsi vipulāṃ śriyam

20

yathā cekṣvākur acarat saputrajanabāndhavaḥ

mucukundo 'tha māndhātā maruttaś ca mahīpati

21

kīrtiṃ puṇyām avindanta yathā devās tapobalāt

devarṣayaś ca kārtsnyena tathā tvam api vetsyase

22

dhārtarāṣṭrās tu darpeṇa mohena ca vaśīkṛtāḥ

nacirād vinaśiṣyanti daityā iva na saṃśayaḥ
essential nature oil product| mp 4 part v chapter 1
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 92