Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 4. Chapter 21

Book 4. Chapter 21

The Mahabharata In Sanskrit


Book 4

Chapter 21

1

[भीमस]

तथा भद्रे करिष्यामि यथा तवं भीरु भाषसे

अद्य तं सूदयिष्यामि कीचकं सह बान्धवम

2

अस्याः परदॊषे शर्वर्याः कुरुष्वानेन संगमम

दुःखं शॊकं च निर्धूय याज्ञसेनि शुचिस्मिते

3

यैषा नर्तन शाला वै मत्स्यराजेन कारिता

दिवात्र कन्या नृत्यन्ति रात्रौ यान्ति यथा गृहम

4

तत्रास्ति शयनं भीरु दृज्ढाङ्गं सुप्रतिष्ठितम

तत्रास्य दर्शयिष्यामि पूर्वप्रेतान पितामहान

5

यथा च तवां न पश्येयुः कुर्वाणां तेन संविदम

कुर्यास तथा तवं कल्याणि यथा संनिहितॊ भवेत

6

[वै]

तथा तौ कथयित्वा तु बाष्पम उत्सृज्य दुःखितौ

रात्रिशेषं तद अत्युग्रं धारयाम आसतुर हृदा

7

तस्यां रात्र्यां वयतीतायां परातर उत्थाय कीचकः

गत्वा राजकुलायैव दरौपदीम इदम अब्रवीत

8

सभायां पश्यतॊ राज्ञः पातयित्वा पदाहनम

न चैवालभथास तराणम अभिपन्ना बलीयसा

9

परवादेन हि मत्स्यानां राजा नाम्नायम उच्यते

अहम एव हि मत्स्यानां राजा वै वाहिनीपतिः

10

सा सुखं परतिपद्यस्व दासभीरु भवामि ते

अह्नाय तव सुश्रॊणिशतं निष्कान ददाम्य अहम

11

दासी शतं च ते दद्यां दासानाम अपि चापरम

रथं चाश्वतरी युक्तम अस्तु नौ भीरु संगमः

12

[दरौ]

एकं मे समयं तव अद्य परतिपद्यस्व कीचक

न तवां सखा वा भराता वा जानीयात संगतं मया

13

अवबॊधाद धि भीतास्मि गन्धर्वाणां यशस्विनाम

एवं मे परतिजानीहि ततॊ ऽहं वशगा तव

14

[कीचक]

एवम एतत करिष्यामि यथा सुश्रॊणि भाषसे

एकॊ भद्रे गमिष्यामि शून्यम आवसथं तव

15

समागमार्थं रम्भॊरु तवया मदनमॊहितः

यथा तवां नावभॊत्स्यन्ति गन्धर्वाः सूर्यवर्चसः

16

[दरौ]

यद इदं नर्तनागारं मत्स्यराजेन कारितम

दिवात्र कन्या नृत्यन्ति रात्रौ यान्ति यथा गृहम

17

तमिस्रे तत्र गच्छेथा गन्धर्वास तन न जानते

तत्र दॊषः परिहृतॊ भविष्यति न संशयः

18

[वै]

तम अर्थं परतिजल्पन्त्याः कृष्णायाः कीचकेन ह

दिवसार्धं समभवन मासेनैव समं नृप

19

कीचकॊ ऽथ गृहं गत्वा भृशं हर्षपरिप्लुतः

सैरन्ध्री रूपिणं मूढॊ मृत्युं तं नावबुद्धवान

20

गन्धाभरण माल्येषु वयासक्तः स विशेषतः

अलं चकार सॊ ऽऽतमानं स तवरः काममॊहितः

21

तस्य तत कुर्वतः कर्मकालॊ दीर्घ इवाभवत

अनुचिन्तयतश चापि ताम एवायत लॊचनाम

22

आसीद अभ्यधिका चास्य शरीः शरियं परमुमुक्षतः

निर्वाणकाले दीपस्य वर्तीम इव दिधक्षतः

23

कृतसंप्रत्ययस तत्र कीचकः काममॊहितः

नाजानाद दिवसं यान्तं चिन्तयानः समागमम

24

ततस तु दरौपदी गत्वा तदा भीमं महानसे

उपातिष्ठत कल्याणी कौरव्यं पतिम अन्तिकात

25

तम उवाच सुकेशान्ता कीचकस्य मया कृतः

संगमॊ नर्तनागारे यथावॊचः परंतप

26

शून्यं स नर्तनागारम आगमिष्यति कीचकः

एकॊ निशि महाबाहॊ कीचकं तं निषूदय

27

तं सूतपुत्रं कौन्तेय कीचकं मददर्पितम

गत्वा तवं नर्तनागारं निर्जीवं कुरुपाण्डव

28

दर्पाच च सूतपुत्रॊ ऽसौ गन्धर्वान अवमन्यते

तं तवं परहरतां शरेष्ठ नडं नाग इवॊद्धर

29

अश्रुदुःखाभिभूताया मम मार्जस्व भारत

आत्मनश चैव भद्रं ते कुरु मानं कुलस्य च

30

[भीमस]

सवागतं ते वरारॊहे यन मां वेदयसे परियम

न हय अस्य कं चिद इच्छामि सहायं वरवर्णिनि

31

या मे परीतिस तवयाख्याता कीचकस्य समागमे

हत्वा हिडिम्बं सा परीतिर ममासीद वरवर्णिनि

32

सत्यं भरतॄंश च धर्मं च पुरस्कृत्य बरवीमि ते

कीचकं निहनिष्यामि वृत्रं देवपतिर यथा

33

तं गह्वरे परकाशे वा पॊथयिष्यामि कीचकम

अथ चेद अवभॊत्स्यन्ति हंस्ये मत्स्यान अपि धरुवम

34

ततॊ दुर्यॊधनं हत्वा परतिपत्स्ये वसुंधराम

कामं मत्स्यम उपास्तां हि कुन्तीपुत्रॊ युधिष्ठिरः

35

[दरौ]

यथा न संत्यजेथास तवं सत्यं वै मत्कृते विभॊ

निगूढस तवं तथा वीर कीचकं विनिपातय

36

[भीमस]

एवम एतत करिष्यामि यथा तवं भीरु भाषते

अदृश्यमानस तस्याद्य तमस्विन्याम अनिन्दिते

37

नागॊ बिल्वम इवाक्रम्य पॊथयिष्याम्य अहं शिरः

अलभ्याम इच्छतस तस्य कीचकस्य दुरात्मनः

38

[वै]

भीमॊ ऽथ परथमं गत्वा रात्रौ छन्न उपाविशत

मृगं हरिर इवादृश्यः परत्याकाङ्क्षत स कीचकम

39

कीचकश चाप्य अलं कृत्ययथाकामम उपाव्रजत

तां वेलां नर्तनागारे पाञ्चाली संगमाशया

40

मन्यमानः स संकेतम आगारं पराविशच च तम

परविश्य च स तद वेश्म तमसा संवृतं महत

41

पूर्वागतं ततस तत्र भीमम अप्रतिमौजसम

एकान्तम आस्थितं चैनम आससाद सुदुर्मतिः

42

शयानं शयने तत्र मृत्युं सूतः परामृशत

जाज्वल्यमानं कॊपेन कृष्णा धर्षणजेन ह

43

उपसंगम्य चैवैनं कीचकः काममॊहितः

हर्षॊन्मथित चित्तात्मा समयमानॊ ऽभयभाषत

44

परापितं ते मया वित्तं बहुरूपम अनन्तकम

सत सर्वं तवां समुद्दिश्य सहसा समुपागतः

45

नाकस्मान मां परशंसन्ति सदा गृहगताः सत्रियः

सुवासा दर्शनीयश च नान्यॊ ऽसति तवा दृशः पुमान

46

[भीमस]

दिष्ट्या तवं दर्शनीयॊ ऽसि दिष्ट्यात्मानं परशंससि

ईदृशस तु तवया सपर्शः सपृष्टपूर्वॊ न कर्हि चित

47

[वै]

इत्य उक्त्वा तं महाबाहुर भीमॊ भीमपराक्रमः

समुत्पत्य च कौन्तेयः परहस्य च नराधमम

भीमॊ जग्राह केशेषु माल्यवत्सु सुगन्धिषु

48

स केशेषु परामृष्टॊ बलेन बलिनां वरः

आक्षिप्य केशान वेगेन बाह्वॊर जग्राह पाण्डवम

49

बाहुयुद्धं तयॊर आसीत करुद्धयॊर नरसिंहयॊः

वसन्ते वासिता हेतॊर बलवद गजयॊर इव

50

ईषद आगलितं चापि करॊधाच चल पदं सथितम

कीचकॊ बलवान भीमं जानुभ्याम आक्षिपद भुवि

51

पातितॊ भुवि भीमस तु कीचकेन बलीयसा

उत्पपाताथ वेगेन दण्डाहत इवॊरगः

52

सपर्धया च बलॊन्मत्तौ ताव उभौ सूत पाण्डवौ

निशीथे पर्यकर्षेतां बलिनौ निशि निर्जने

53

ततस तद भवनश्रेष्ठं पराकम्पत मुहुर मुहुः

बलवच चापि संक्रुद्धाव अन्यॊन्यं ताव अगर्जताम

54

तलाभ्यां तु स भीमेन वक्षस्य अभिहतॊ बली

कीचकॊ रॊषसंतप्तः पदान न चलितः पदम

55

मुहूर्तं तु स तं वेगं सहित्वा भुवि दुःसहम

बलाद अहीयत तदा सूतॊ भीमबलार्दितः

56

तं हीयमानं विज्ञाय भीमसेनॊ महाबलः

वक्षस्य आनीय वेगेन ममन्थैनं विचेतसम

57

करॊधाविष्टॊ विनिःश्वस्य पुनश चैनं वृकॊदरः

जग्राह जयतां शरेष्ठः केशेष्व एव तदा भृशम

58

गृहीत्वा कीचकं भीमॊ विरुराव महाबलः

शार्दूलः पिशिताकाङ्क्षी गृहीत्वेव महामृगम

59

तस्य पादौ च पाणी च शिरॊग्रीवां च सर्वशः

काये परवेशयाम आस पशॊर इव पिनाक धृक

60

तं संमथित सर्वाङ्गं मांसपिण्डॊपमं कृतम

कृष्णायै दर्शयाम आस भीमसेनॊ महाबलः

61

उवाच च महातेजा दरौपदीं पाण्डुनन्दनः

पश्यैनम एहि पाञ्चालि कामुकॊ ऽयं यथा कृतः

62

तथा स कीचकं हत्वा गत्वा रॊषस्य वै शमम

आमन्त्र्य दरौपदीं कृष्णां कषिप्रम आयान महानसम

63

कीचकं घातयित्वा तु दरौपदी यॊषितां वरा

परहृष्टा गतसंतापा सभा पालान उवाच ह

64

कीचकॊ ऽयं हतः शेते गन्धर्वैः पतिभिर मम

परस्त्री कामसंमत्तः समागच्छत पश्यत

65

तच छरुत्वा भाषितं तस्या नर्तनागार रक्षिणः

सहसैव समाजग्मुर आदायॊकाः सहस्रशः

66

ततॊ गत्वाथ तद वेश्म कीचकं विनिपातितम

गतासुं ददृशुर भूमौ रुधिरेण समुक्षितम

67

कवास्य गरीवा कव चरणौ कव पाणी कव शिरस तथा

इति सम तं परीक्षन्ते गन्धर्वेण हतं तदा

1

[bhīmas]

tathā bhadre kariṣyāmi yathā tvaṃ bhīru bhāṣase

adya taṃ sūdayiṣyāmi kīcakaṃ saha bāndhavam

2

asyāḥ pradoṣe śarvaryāḥ kuruṣvānena saṃgamam

duḥkhaṃ śokaṃ ca nirdhūya yājñaseni śucismite

3

yaiṣā nartana śālā vai matsyarājena kāritā

divātra kanyā nṛtyanti rātrau yānti yathā gṛham

4

tatrāsti śayanaṃ bhīru dṛjḍhāṅgaṃ supratiṣṭhitam

tatrāsya darśayiṣyāmi pūrvapretān pitāmahān

5

yathā ca tvāṃ na paśyeyuḥ kurvāṇāṃ tena saṃvidam

kuryās tathā tvaṃ kalyāṇi yathā saṃnihito bhavet

6

[vai]

tathā tau kathayitvā tu bāṣpam utsṛjya duḥkhitau

rātriśeṣaṃ tad atyugraṃ dhārayām āsatur hṛdā

7

tasyāṃ rātryāṃ vyatītāyāṃ prātar utthāya kīcakaḥ

gatvā rājakulāyaiva draupadīm idam abravīt

8

sabhāyāṃ paśyato rājñaḥ pātayitvā padāhanam

na caivālabhathās trāṇam abhipannā balīyasā

9

pravādena hi matsyānāṃ rājā nāmnāyam ucyate

aham eva hi matsyānāṃ rājā vai vāhinīpati

10

sā sukhaṃ pratipadyasva dāsabhīru bhavāmi te

ahnāya tava suśroṇiśataṃ niṣkān dadāmy aham

11

dāsī śataṃ ca te dadyāṃ dāsānām api cāparam

rathaṃ cāśvatarī yuktam astu nau bhīru saṃgama

12

[drau]

ekaṃ me samayaṃ tv adya pratipadyasva kīcaka

na tvāṃ sakhā vā bhrātā vā jānīyāt saṃgataṃ mayā

13

avabodhād dhi bhītāsmi gandharvāṇāṃ yaśasvinām

evaṃ me pratijānīhi tato 'haṃ vaśagā tava

14

[kīcaka]

evam etat kariṣyāmi yathā suśroṇi bhāṣase

eko bhadre gamiṣyāmi śūnyam āvasathaṃ tava

15

samāgamārthaṃ rambhoru tvayā madanamohitaḥ

yathā tvāṃ nāvabhotsyanti gandharvāḥ sūryavarcasa

16

[drau]

yad idaṃ nartanāgāraṃ matsyarājena kāritam

divātra kanyā nṛtyanti rātrau yānti yathā gṛham

17

tamisre tatra gacchethā gandharvās tan na jānate

tatra doṣaḥ parihṛto bhaviṣyati na saṃśaya

18

[vai]

tam arthaṃ pratijalpantyāḥ kṛṣṇyāḥ kīcakena ha

divasārdhaṃ samabhavan māsenaiva samaṃ nṛpa

19

kīcako 'tha gṛhaṃ gatvā bhṛśaṃ harṣapariplutaḥ

sairandhrī rūpiṇaṃ mūḍho mṛtyuṃ taṃ nāvabuddhavān

20

gandhābharaṇa mālyeṣu vyāsaktaḥ sa viśeṣataḥ

alaṃ cakāra so 'tmānaṃ sa tvaraḥ kāmamohita

21

tasya tat kurvataḥ karmakālo dīrgha ivābhavat

anucintayataś cāpi tām evāyata locanām

22

sīd abhyadhikā cāsya śrīḥ śriyaṃ pramumukṣataḥ

nirvāṇakāle dīpasya vartīm iva didhakṣata

23

kṛtasaṃpratyayas tatra kīcakaḥ kāmamohitaḥ

nājānād divasaṃ yāntaṃ cintayānaḥ samāgamam

24

tatas tu draupadī gatvā tadā bhīmaṃ mahānase

upātiṣṭhata kalyāṇī kauravyaṃ patim antikāt

25

tam uvāca sukeśāntā kīcakasya mayā kṛtaḥ

saṃgamo nartanāgāre yathāvocaḥ paraṃtapa

26

ś
nyaṃ sa nartanāgāram āgamiṣyati kīcakaḥ

eko niśi mahābāho kīcakaṃ taṃ niṣūdaya

27

taṃ sūtaputraṃ kaunteya kīcakaṃ madadarpitam

gatvā tvaṃ nartanāgāraṃ nirjīvaṃ kurupāṇḍava

28

darpāc ca sūtaputro 'sau gandharvān avamanyate

taṃ tvaṃ praharatāṃ śreṣṭha naḍaṃ nāga ivoddhara

29

aśruduḥkhābhibhūtāyā mama mārjasva bhārata

ātmanaś caiva bhadraṃ te kuru mānaṃ kulasya ca

30

[bhīmas]

svāgataṃ te varārohe yan māṃ vedayase priyam

na hy asya kaṃ cid icchāmi sahāyaṃ varavarṇini

31

yā me prītis tvayākhyātā kīcakasya samāgame

hatvā hiḍimbaṃ sā prītir mamāsīd varavarṇini

32

satyaṃ bhratṝṃś ca dharmaṃ ca puraskṛtya bravīmi te

kīcakaṃ nihaniṣyāmi vṛtraṃ devapatir yathā

33

taṃ gahvare prakāśe vā pothayiṣyāmi kīcakam

atha ced avabhotsyanti haṃsye matsyān api dhruvam

34

tato duryodhanaṃ hatvā pratipatsye vasuṃdharām

kāmaṃ matsyam upāstāṃ hi kuntīputro yudhiṣṭhira

35

[drau]

yathā na saṃtyajethās tvaṃ satyaṃ vai matkṛte vibho

nigūḍhas tvaṃ tathā vīra kīcakaṃ vinipātaya

36

[bhīmas]

evam etat kariṣyāmi yathā tvaṃ bhīru bhāṣate

adṛśyamānas tasyādya tamasvinyām anindite

37

nāgo bilvam ivākramya pothayiṣyāmy ahaṃ śiraḥ

alabhyām icchatas tasya kīcakasya durātmana

38

[vai]

bhīmo 'tha prathamaṃ gatvā rātrau channa upāviśat

mṛgaṃ harir ivādṛśyaḥ pratyākāṅkṣat sa kīcakam

39

kīcakaś cāpy alaṃ kṛtyayathākāmam upāvrajat

tāṃ velāṃ nartanāgāre pāñcālī saṃgamāśayā

40

manyamānaḥ sa saṃketam āgāraṃ prāviśac ca tam

praviśya ca sa tad veśma tamasā saṃvṛtaṃ mahat

41

pūrvāgataṃ tatas tatra bhīmam apratimaujasam

ekāntam āsthitaṃ cainam āsasāda sudurmati

42

ayānaṃ śayane tatra mṛtyuṃ sūtaḥ parāmṛśat

jājvalyamānaṃ kopena kṛṣṇā dharṣaṇajena ha

43

upasaṃgamya caivainaṃ kīcakaḥ kāmamohitaḥ

harṣonmathita cittātmā smayamāno 'bhyabhāṣata

44

prāpitaṃ te mayā vittaṃ bahurūpam anantakam

sat sarvaṃ tvāṃ samuddiśya sahasā samupāgata

45

nākasmān māṃ praśaṃsanti sadā gṛhagatāḥ striyaḥ

suvāsā darśanīyaś ca nānyo 'sti tvā dṛśaḥ pumān

46

[bhīmas]

diṣṭyā tvaṃ darśanīyo 'si diṣṭyātmānaṃ praśaṃsasi

īdṛśas tu tvayā sparśaḥ spṛṣṭapūrvo na karhi cit

47

[vai]

ity uktvā taṃ mahābāhur bhīmo bhīmaparākramaḥ

samutpatya ca kaunteyaḥ prahasya ca narādhamam

bhīmo jagrāha keśeṣu mālyavatsu sugandhiṣu

48

sa keśeṣu parāmṛṣṭo balena balināṃ varaḥ

ākṣipya keśān vegena bāhvor jagrāha pāṇḍavam

49

bāhuyuddhaṃ tayor āsīt kruddhayor narasiṃhayoḥ

vasante vāsitā hetor balavad gajayor iva

50

ī
ad āgalitaṃ cāpi krodhāc cala padaṃ sthitam

kīcako balavān bhīmaṃ jānubhyām ākṣipad bhuvi

51

pātito bhuvi bhīmas tu kīcakena balīyasā

utpapātātha vegena daṇḍāhata ivoraga

52

spardhayā ca balonmattau tāv ubhau sūta pāṇḍavau

niśīthe paryakarṣetāṃ balinau niśi nirjane

53

tatas tad bhavanaśreṣṭhaṃ prākampata muhur muhuḥ

balavac cāpi saṃkruddhāv anyonyaṃ tāv agarjatām

54

talābhyāṃ tu sa bhīmena vakṣasy abhihato balī

kīcako roṣasaṃtaptaḥ padān na calitaḥ padam

55

muhūrtaṃ tu sa taṃ vegaṃ sahitvā bhuvi duḥsaham

balād ahīyata tadā sūto bhīmabalārdita

56

taṃ hīyamānaṃ vijñāya bhīmaseno mahābalaḥ

vakṣasy ānīya vegena mamanthainaṃ vicetasam

57

krodhāviṣṭo viniḥśvasya punaś cainaṃ vṛkodaraḥ

jagrāha jayatāṃ śreṣṭhaḥ keśeṣv eva tadā bhṛśam

58

gṛhītvā kīcakaṃ bhīmo virurāva mahābala

ś
rdūlaḥ piśitākāṅkṣī gṛhītveva mahāmṛgam

59

tasya pādau ca pāṇī ca śirogrīvāṃ ca sarvaśaḥ

kāye praveśayām āsa paśor iva pināka dhṛk

60

taṃ saṃmathita sarvāṅgaṃ māṃsapiṇḍopamaṃ kṛtam

kṛṣṇyai darśayām āsa bhīmaseno mahābala

61

uvāca ca mahātejā draupadīṃ pāṇḍunandanaḥ

paśyainam ehi pāñcāli kāmuko 'yaṃ yathā kṛta

62

tathā sa kīcakaṃ hatvā gatvā roṣasya vai śamam

āmantrya draupadīṃ kṛṣṇāṃ kṣipram āyān mahānasam

63

kīcakaṃ ghātayitvā tu draupadī yoṣitāṃ varā

prahṛṣṭā gatasaṃtāpā sabhā pālān uvāca ha

64

kīcako 'yaṃ hataḥ śete gandharvaiḥ patibhir mama

parastrī kāmasaṃmattaḥ samāgacchata paśyata

65

tac chrutvā bhāṣitaṃ tasyā nartanāgāra rakṣiṇaḥ

sahasaiva samājagmur ādāyokāḥ sahasraśa

66

tato gatvātha tad veśma kīcakaṃ vinipātitam

gatāsuṃ dadṛśur bhūmau rudhireṇa samukṣitam

67

kvāsya grīvā kva caraṇau kva pāṇī kva śiras tathā

iti sma taṃ parīkṣante gandharveṇa hataṃ tadā
political theologico treatise| theologico political treatise
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 4. Chapter 21