Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 4. Chapter 23

Book 4. Chapter 23

The Mahabharata In Sanskrit


Book 4

Chapter 23

1

[वै]

ते दृष्ट्वा निहतान सूतान राज्ञे गत्वा नयवेदयन

गन्धर्वैर निहता राजन सूतपुत्राः परःशताः

2

यथा वज्रेण वै दीर्णं पर्वतस्य महच छिरः

विनिकीर्णं परदृश्येत तथा सूता महीतले

3

सैरन्ध्री च विमुक्तासौ पुनर आयाति ते गृहम

सर्वं संशयितं राजन नगरं ते भविष्यति

4

तथारूपा हि सैरन्ध्री गन्धर्वाश च महाबलाः

पुंसाम इष्टश च विषयॊ मैथुनाय न संशयः

5

यथा सैरन्ध्रि वेषेण न ते राजन्न इदं पुरम

विनाशम एति वै कषिप्रं तथा नीतिर विधीयताम

6

तेषां तद वचनं शरुत्वा विराटॊ वाहिनीपतिः

अब्रवीत करियताम एषां सूतानां परमक्रिया

7

एकस्मिन्न एव ते सर्वे सुसमिद्धे हुताशने

दह्यन्तां कीचकाः शीघ्रं रत्नैर गन्धैश च सर्वशः

8

सुदेष्णां चाब्रवीद राजा महिषीं जातसाध्वसः

सैरन्ध्रीम आगतां बरूया ममैव वचनाद इदम

9

गच्छ सैरन्ध्रि भद्रं ते यथाकामं चराबले

बिभेति राजा सुश्रॊणि गन्धर्वेभ्यः पराभवात

10

न हि ताम उत्सहे वक्तुं सवयं गन्धर्वरक्षिताम

सत्रियस तव अदॊषास तां वक्तुम अतस तवां परब्रवीम्य अहम

11

अथ मुक्ता भयात कृष्णा सूतपुत्रान निरस्य च

मॊक्षिता भीमसेनेन जगाम नगरं परति

12

तरासितेव मृगी बाला शार्दूलेन मनस्विनी

गात्राणि वाससी चैव परक्षाल्य सलिलेन सा

13

तां दृष्ट्वा पुरुषा राजन पराद्रवन्त दिशॊ दश

गन्धर्वाणां भयत्रस्ताः के चिद दृष्टीर नयमीलयन

14

ततॊ महानस दवारि भीमसेनम अवस्थितम

ददर्श राजन पाञ्चाली यथामत्तं महाद्विपम

15

तं विस्मयन्ती शनकैः संज्ञाभिर इदम अब्रवीत

गन्धर्वराजाय नमॊ येनास्मि परिमॊचिता

16

[भीमस]

ये यस्या विचरन्तीह पुरुषा वशवर्तिनः

तस्यास ते वचनं शरुत्वा अनृणा विचरन्त्य उत

17

[वै]

ततः सा नर्तनागारे धनंजयम अपश्यत

राज्ञः कन्या विराटस्य नर्तयानं महाभुजम

18

ततस ता नर्तनागाराद विनिश्क्रम्य सहार्जुनाः

कन्या ददृशुर आयान्तीं कृष्णां कलिष्टाम अनागसम

19

[कन्याह]

दिष्ट्या सैरन्ध्रि मुक्तासि दिष्ट्यासि पुनरागता

दिष्ट्या विनिहताः सूता ये तवां कलिश्यन्त्य अनागसम

20

[बृहन]

कथं सैरन्ध्रि मुक्तासि कथं पापाश च ते हताः

इच्छामि वै तव शरॊतुं सर्वम एव यथातथम

21

[सैर]

बृहन्नडे किं नु तव सैरन्ध्र्या कार्यम अद्य वै

या तवं वससि कल्याणि सदा कन्या पुरे सुखम

22

न हि दुःखं समाप्नॊषि सैरन्ध्री यद उपाश्नुते

तेन मां दुःखिताम एवं पृच्छसे परहसन्न इव

23

[बृहन]

बृहन्नडापि कल्याणि दुःखम आप्नॊत्य अनुत्तमम

तिर्यग्यॊनिगता बाले न चैनाम अवबुध्यसे

24

[वै]

ततः सहैव कन्याभिर दरौपदी राजवेश्म तत

परविवेश सुदेष्णायाः समीपम अपलायिनी

25

ताम अब्रवीद राजपुत्री विराट वचनाद इदम

सैरन्ध्रि गम्यतां शीघ्रं यत्र कामयसे गतिम

26

राजा बिभेति भद्रं ते गन्धर्वेभ्यः पराभवात

तवं चापि तरुणी सुभ्रु रूपेणाप्रतिमा भुवि

27

[सैर]

तरयॊदशाह मात्रं मे राजा कषमतु भामिनि

कृतकृत्या भविष्यन्ति गन्धर्वास ते न संशयः

28

ततॊ मां ते ऽपनेष्यन्ति करिष्यन्ति च ते परियम

धरुवं च शरेयसा राजा यॊष्क्यते सह बान्धवैः

1

[vai]

te dṛṣṭvā nihatān sūtān rājñe gatvā nyavedayan

gandharvair nihatā rājan sūtaputrāḥ paraḥśatāḥ

2

yathā vajreṇa vai dīrṇaṃ parvatasya mahac chiraḥ

vinikīrṇaṃ pradṛśyeta tathā sūtā mahītale

3

sairandhrī ca vimuktāsau punar āyāti te gṛham

sarvaṃ saṃśayitaṃ rājan nagaraṃ te bhaviṣyati

4

tathārūpā hi sairandhrī gandharvāś ca mahābalāḥ

puṃsām iṣṭaś ca viṣayo maithunāya na saṃśaya

5

yathā sairandhri veṣeṇa na te rājann idaṃ puram

vināśam eti vai kṣipraṃ tathā nītir vidhīyatām

6

teṣāṃ tad vacanaṃ śrutvā virāṭo vāhinīpatiḥ

abravīt kriyatām eṣāṃ sūtānāṃ paramakriyā

7

ekasminn eva te sarve susamiddhe hutāśane

dahyantāṃ kīcakāḥ śīghraṃ ratnair gandhaiś ca sarvaśa

8

sudeṣṇāṃ cābravīd rājā mahiṣīṃ jātasādhvasaḥ

sairandhrīm āgatāṃ brūyā mamaiva vacanād idam

9

gaccha sairandhri bhadraṃ te yathākāmaṃ carābale

bibheti rājā suśroṇi gandharvebhyaḥ parābhavāt

10

na hi tām utsahe vaktuṃ svayaṃ gandharvarakṣitām

striyas tv adoṣās tāṃ vaktum atas tvāṃ prabravīmy aham

11

atha muktā bhayāt kṛṣṇā sūtaputrān nirasya ca

mokṣitā bhīmasenena jagāma nagaraṃ prati

12

trāsiteva mṛgī bālā śārdūlena manasvinī

gātrāṇi vāsasī caiva prakṣālya salilena sā

13

tāṃ dṛṣṭvā puruṣā rājan prādravanta diśo daśa

gandharvāṇāṃ bhayatrastāḥ ke cid dṛṣṭr nyamīlayan

14

tato mahānasa dvāri bhīmasenam avasthitam

dadarśa rājan pāñcālī yathāmattaṃ mahādvipam

15

taṃ vismayantī śanakaiḥ saṃjñābhir idam abravīt

gandharvarājāya namo yenāsmi parimocitā

16

[bhīmas]

ye yasyā vicarantīha puruṣā vaśavartinaḥ

tasyās te vacanaṃ śrutvā anṛṇā vicaranty uta

17

[vai]

tataḥ sā nartanāgāre dhanaṃjayam apaśyata

rājñaḥ kanyā virāṭasya nartayānaṃ mahābhujam

18

tatas tā nartanāgārād viniśkramya sahārjunāḥ

kanyā dadṛśur āyāntīṃ kṛṣṇāṃ kliṣṭām anāgasam

19

[kanyāh]

diṣṭyā sairandhri muktāsi diṣṭyāsi punarāgatā

diṣṭyā vinihatāḥ sūtā ye tvāṃ kliśyanty anāgasam

20

[bṛhan]

kathaṃ sairandhri muktāsi kathaṃ pāpāś ca te hatāḥ

icchāmi vai tava śrotuṃ sarvam eva yathātatham

21

[sair]

bṛhannaḍe kiṃ nu tava sairandhryā kāryam adya vai

yā tvaṃ vasasi kalyāṇi sadā kanyā pure sukham

22

na hi duḥkhaṃ samāpnoṣi sairandhrī yad upāśnute

tena māṃ duḥkhitām evaṃ pṛcchase prahasann iva

23

[bṛhan]

bṛhannaḍāpi kalyāṇi duḥkham āpnoty anuttamam

tiryagyonigatā bāle na cainām avabudhyase

24

[vai]

tataḥ sahaiva kanyābhir draupadī rājaveśma tat

praviveśa sudeṣṇāyāḥ samīpam apalāyinī

25

tām abravīd rājaputrī virāṭa vacanād idam

sairandhri gamyatāṃ śīghraṃ yatra kāmayase gatim

26

rājā bibheti bhadraṃ te gandharvebhyaḥ parābhavāt

tvaṃ cāpi taruṇī subhru rūpeṇāpratimā bhuvi

27

[sair]

trayodaśāha mātraṃ me rājā kṣamatu bhāmini

kṛtakṛtyā bhaviṣyanti gandharvās te na saṃśaya

28

tato māṃ te 'paneṣyanti kariṣyanti ca te priyam

dhruvaṃ ca śreyasā rājā yoṣkyate saha bāndhavaiḥ
31 cfr part 19 appendix b| dadistan
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 4. Chapter 23