Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 4. Chapter 25

Book 4. Chapter 25

The Mahabharata In Sanskrit


Book 4

Chapter 25

1

[वै]

ततॊ दुर्यॊधनॊ राजा शरुत्वा तेषां वचस तदा

चिरम अन्तर मना भूत्वा परत्युवाच सभा सदः

2

सुदुःखा खलु कार्याणां गतिर विज्ञातुम अन्ततः

तस्मात सर्वे उदीक्षध्वं कव नु सयुः पाण्डवा गताः

3

अल्पावशिष्टं कालस्य गतभूयिष्ठम अन्ततः

तेषाम अज्ञातचर्यायाम अस्मिन वर्षे तरयॊदशे

4

अस्य वर्षस्य शेषं चेद वयतीयुर इह पाण्डवाः

निवृत्तसमयास ते हि सत्यव्रतपरायणाः

5

कषरन्त इव नागेन्द्राः सर्व आशीविषॊपमाः

दुःखा भवेयुः संरब्धाः कौरवान परति ते धरुवम

6

अर्वाक कालस्य विज्ञाताः कृच्छ्ररूपधराः पुनः

परविशेयुर जितक्रॊधास तावद एव पुनर वनम

7

तस्मात कषिप्रं बुभुत्सध्वं यथा नॊ ऽतयन्तम अव्ययम

राज्यं निर्द्वन्द्वम अव्यग्रं निःसपत्नं चिरं भवेत

8

अथाब्रवीत ततः कर्णः कषिप्रं गच्छन्तु भारत

अन्ये धूर्ततरा दक्षा निभृताः साधुकारिणः

9

चरन्तु देशान संवीताः सफीताञ जनपदाकुलान

तत्र गॊष्ठीष्व अथान्यासु सिद्धप्रव्रजितेषु च

10

परिचारेषु तीर्थेषु विविधेष्व आकरेषु च

विज्ञातव्या मनुष्यैस तैस तर्कया सुविनीतया

11

विविधैस तत्परैः सम्यक तज्ज्ञैर निपुण संवृतैः

अन्वेष्टव्याश च निपुणं पाण्डवाश छन्नवासिनः

12

नदी कुञ्जेषु तीर्थेषु गरामेषु नगरेषु च

आश्रमेषु च रम्येषु पर्वतेषु गुहासु च

13

अथाग्रजानन्तरजः पापभावानुरागिणम

जयेष्ठं दुःशासनस तत्र भराता भरातरम अब्रवीत

14

एतच च कर्णॊ यत पराह सर्वम ईक्षामहे तथा

यथॊद्दिष्टं चराः सर्वे मृगयन्तु ततस ततः

एते चान्ये च भूयांसॊ देशाद देशं यथाविधि

15

न तु तेषां गतिर वासः परवृत्तिश चॊपलभ्यते

अत्याहितं वा गूढास ते पारं वॊर्मिमतॊ गताः

16

वयालैर वापि महारण्ये भक्षिताः शूरमानिनः

अथ वा विषमं पराप्य विनष्टाः शाश्वतीः समाः

17

तस्मान मानसम अव्यग्रं कृत्वा तवं कुरुनन्दन

कुरु कार्यं यथॊत्साहं मन्यसे यन नराधिप

1

[vai]

tato duryodhano rājā śrutvā teṣāṃ vacas tadā

ciram antar manā bhūtvā pratyuvāca sabhā sada

2

suduḥkhā khalu kāryāṇāṃ gatir vijñātum antataḥ

tasmāt sarve udīkṣadhvaṃ kva nu syuḥ pāṇḍavā gatāḥ

3

alpāvaśiṣṭaṃ kālasya gatabhūyiṣṭham antataḥ

teṣām ajñātacaryāyām asmin varṣe trayodaśe

4

asya varṣasya śeṣaṃ ced vyatīyur iha pāṇḍavāḥ

nivṛttasamayās te hi satyavrataparāyaṇāḥ

5

kṣaranta iva nāgendrāḥ sarva āśīviṣopamāḥ

duḥkhā bhaveyuḥ saṃrabdhāḥ kauravān prati te dhruvam

6

arvāk kālasya vijñātāḥ kṛcchrarūpadharāḥ punaḥ

praviśeyur jitakrodhās tāvad eva punar vanam

7

tasmāt kṣipraṃ bubhutsadhvaṃ yathā no 'tyantam avyayam

rājyaṃ nirdvandvam avyagraṃ niḥsapatnaṃ ciraṃ bhavet

8

athābravīt tataḥ karṇaḥ kṣipraṃ gacchantu bhārata

anye dhūrtatarā dakṣā nibhṛtāḥ sādhukāriṇa

9

carantu deśān saṃvītāḥ sphītāñ janapadākulān

tatra goṣṭhīṣv athānyāsu siddhapravrajiteṣu ca

10

paricāreṣu tīrtheṣu vividheṣv ākareṣu ca

vijñātavyā manuṣyais tais tarkayā suvinītayā

11

vividhais tatparaiḥ samyak tajjñair nipuṇa saṃvṛtaiḥ

anveṣṭavyāś ca nipuṇaṃ pāṇḍavāś channavāsina

12

nadī kuñjeṣu tīrtheṣu grāmeṣu nagareṣu ca

āśrameṣu ca ramyeṣu parvateṣu guhāsu ca

13

athāgrajānantarajaḥ pāpabhāvānurāgiṇam

jyeṣṭhaṃ duḥśāsanas tatra bhrātā bhrātaram abravīt

14

etac ca karṇo yat prāha sarvam īkṣāmahe tathā

yathoddiṣṭaṃ carāḥ sarve mṛgayantu tatas tataḥ

ete cānye ca bhūyāṃso deśād deśaṃ yathāvidhi

15

na tu teṣāṃ gatir vāsaḥ pravṛttiś copalabhyate

atyāhitaṃ vā gūḍhās te pāraṃ vormimato gatāḥ

16

vyālair vāpi mahāraṇye bhakṣitāḥ śūramāninaḥ

atha vā viṣamaṃ prāpya vinaṣṭāḥ śāvatīḥ samāḥ

17

tasmān mānasam avyagraṃ kṛtvā tvaṃ kurunandana

kuru kāryaṃ yathotsāhaṃ manyase yan narādhipa
appho phaon and cupid| appho and phaon myth
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 4. Chapter 25