Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 4. Chapter 30

Book 4. Chapter 30

The Mahabharata In Sanskrit


Book 4

Chapter 30

1

[वै]

ततस तेषां महाराज तत्रैवामित तेजसाम

छद्म लिङ्गप्रविष्टानां पाण्डवानां महात्मनाम

2

वयतीतः समयः सम्यग वसतां वै पुरॊत्तमे

कुर्वतां तस्य कर्माणि विराटस्य महीपतेः

3

ततस तरयॊदशस्यान्ते तस्य वर्षस्य भारत

सुशर्मणा गृहीतं तु गॊधनं तरसा बहु

4

ततॊ जवेन महता गॊपाः पुरम अथाव्रजत

अपश्यन मत्स्यराजं च रथात परस्कन्द्य कुण्डली

5

शूरैः परिवृतं यॊधैः कुण्डलाङ्गद धारिभिः

सद्भिश च मन्त्रिभिः सार्धं पाण्डवैश च नरर्षभैः

6

तं सभायां महाराजम आसीनं राष्ट्रवर्धनम

सॊ ऽबरवीद उपसंगम्य विराटं परणतस तदा

7

अस्मान युधि विनिर्जित्य परिभूय स बान्धवान

गवां शतसहस्राणि तरिगर्ताः कालयन्ति ते

तान परीप्स मनुष्येन्द्र मा नेशुः पशवस तव

8

तच छरुत्वा नृपतिः सेनां मत्स्यानां समयॊजयत

रथनागाश्वकलिलां पत्तिध्वजसमाकुलाम

9

राजानॊ राजपुत्राश च तनुत्राण्य अत्र भेजिरे

भानुमन्ति विचित्राणि सूपसेव्यानि भागशः

10

सवज्रायस गर्भं तु कवचं तप्तकाञ्चनम

विराटस्य परियॊ भराता शतानीकॊ ऽभयहारयत

11

सर्वपार सवं वर्म कल्याण पटलं दृढम

शतानीकाद अवरजॊ मदिराश्वॊ ऽभयहारयत

12

शतसूर्यं शतावर्तं शतबिन्दु शताक्षिमत

अभेद्यकल्पं मत्स्यानां राजा कवचम आहरत

13

उत्सेधे यस्य पद्मानि शतं सौगन्धिकानि च

सुवर्णपृष्ठं सूर्याभं सूर्यदत्ताभ्यहारयत

14

दृढम आयस गर्भं तु शवेतं वर्म शताक्षिमत

विराटस्य सुतॊ जयेष्ठॊ वीरः शङ्खॊ ऽभयहारयत

15

शतशश च तनुत्राणि यथा सवानि महारथाः

यॊत्स्यमानाभ्यनह्यन्त देवरूपाः परहारिणः

16

सूपस्करेषु शुभ्रेषु महत्सु च महारथाः

पृथक काञ्चनसंनाहान रथेष्व अश्वान अयॊजयन

17

सूर्यचन्द्र परतीकाशॊ रथे दिव्ये हिरण्मयः

महानुभावॊ मत्स्यस्य धवज उच्छिश्रिये तदा

18

अथान्यान विविधाकारान धवजान हेमविभूषितान

यथा सवं कषत्रियाः शूरा रथेषु समयॊजयन

19

अथ मत्स्यॊ ऽबरवीद राजा शतानीकं जघन्यजम

कङ्कबल्लव गॊपाला दाम गरन्थिश च वीर्यवान

युध्येयुर इति मे बुद्धिर वर्तते नात्र संशयः

20

एतेषाम अपि दीयन्तां रथा धवजपताकिनः

कवचानि विचित्राणि दृढानि च मृदूनि च

परतिमुञ्चन्तु गॊत्रेषु दीयन्ताम आयुधानि च

21

वीराङ्गरूपाः पुरुषा नागराजकरॊपमाः

नेमे जातु न युध्येरन्न इति मे धीयते मतिः

22

एतच छरुत्वा तु नृपतेर वाक्यं तवरितमानसः

शतानीकस तु पार्थेभ्यॊ रथान राजन समादिशत

सहदेवाय राज्ञे च भीमाय नकुलाय च

23

तान परहृष्टास ततः सूता राजभक्तिपुरस्कृताः

निर्दिष्टान नरदेवेन रथाञ शीघ्रम अयॊजयन

24

कवचानि विचित्राणि दृढानि च मृदूनि च

विराटः परादिशद यानि तेषाम अक्लिष्टकर्मणाम

तान्य आमुच्य शरीरेषु दंशितास ते परंतपाः

25

तरस्विनश छिन्नरूपाः सर्वे युद्धविशारदाः

विराटम अन्वयुः पश्चात सहिताः कुरुपुंगवाः

चत्वारॊ भरातरः शूराः पाण्डवाः सत्यविक्रमाः

26

भीमाश च मत्तमातङ्गाः परभिन्नकरटा मुखाः

कषरन्त इव जीमूताः सुदन्ताः षष्टिहायनाः

27

सवारूढा युद्धकुशलैः शिक्षितैर हस्तिसादिभिः

राजानम अन्वयुः पश्चाच चलन्त इव पर्वताः

28

विशारदानां वश्यानां हृष्टानां चानुयायिनाम

अष्टौ रथसरःस्राणि दशनागशतानि च

पष्टिश चाश्वसहस्राणि मत्स्यानाम अभिनिर्ययुः

29

तद अनीकं विराटस्य शुशुभे भरतर्शभ

संप्रयातं महाराज निनीषन्तं गवां पदम

30

तद बलाग्र्यं विराटस्य संप्रस्थितम अशॊभत

दृढायुध जनाकीर्णं जगाश्वरथसंकुलम

1

[vai]

tatas teṣāṃ mahārāja tatraivāmita tejasām

chadma liṅgapraviṣṭānāṃ pāṇḍavānāṃ mahātmanām

2

vyatītaḥ samayaḥ samyag vasatāṃ vai purottame

kurvatāṃ tasya karmāṇi virāṭasya mahīpate

3

tatas trayodaśasyānte tasya varṣasya bhārata

suśarmaṇā gṛhītaṃ tu godhanaṃ tarasā bahu

4

tato javena mahatā gopāḥ puram athāvrajat

apaśyan matsyarājaṃ ca rathāt praskandya kuṇḍalī

5

ś
raiḥ parivṛtaṃ yodhaiḥ kuṇḍalāṅgada dhāribhiḥ

sadbhiś ca mantribhiḥ sārdhaṃ pāṇḍavaiś ca nararṣabhai

6

taṃ sabhāyāṃ mahārājam āsīnaṃ rāṣṭravardhanam

so 'bravīd upasaṃgamya virāṭaṃ praṇatas tadā

7

asmān yudhi vinirjitya paribhūya sa bāndhavān

gavāṃ śatasahasrāṇi trigartāḥ kālayanti te

tān parīpsa manuṣyendra mā neśuḥ paśavas tava

8

tac chrutvā nṛpatiḥ senāṃ matsyānāṃ samayojayat

rathanāgāśvakalilāṃ pattidhvajasamākulām

9

rājāno rājaputrāś ca tanutrāṇy atra bhejire

bhānumanti vicitrāṇi sūpasevyāni bhāgaśa

10

savajrāyasa garbhaṃ tu kavacaṃ taptakāñcanam

virāṭasya priyo bhrātā śatānīko 'bhyahārayat

11

sarvapāra savaṃ varma kalyāṇa paṭalaṃ dṛḍham

śatānīkād avarajo madirāśvo 'bhyahārayat

12

atasūryaṃ śatāvartaṃ śatabindu śatākṣimat

abhedyakalpaṃ matsyānāṃ rājā kavacam āharat

13

utsedhe yasya padmāni śataṃ saugandhikāni ca

suvarṇapṛṣṭhaṃ sūryābhaṃ sūryadattābhyahārayat

14

dṛḍham āyasa garbhaṃ tu śvetaṃ varma śatākṣimat

virāṭasya suto jyeṣṭho vīraḥ śaṅkho 'bhyahārayat

15

ataśaś ca tanutrāṇi yathā svāni mahārathāḥ

yotsyamānābhyanahyanta devarūpāḥ prahāriṇa

16

sūpaskareṣu śubhreṣu mahatsu ca mahārathāḥ

pṛthak kāñcanasaṃnāhān ratheṣv aśvān ayojayan

17

sūryacandra pratīkāśo rathe divye hiraṇmayaḥ

mahānubhāvo matsyasya dhvaja ucchiśriye tadā

18

athānyān vividhākārān dhvajān hemavibhūṣitān

yathā svaṃ kṣatriyāḥ śūrā ratheṣu samayojayan

19

atha matsyo 'bravīd rājā śatānīkaṃ jaghanyajam

kaṅkaballava gopālā dāma granthiś ca vīryavān

yudhyeyur iti me buddhir vartate nātra saṃśaya

20

eteṣām api dīyantāṃ rathā dhvajapatākinaḥ

kavacāni vicitrāṇi dṛḍhāni ca mṛdūni ca

pratimuñcantu gotreṣu dīyantām āyudhāni ca

21

vīrāṅgarūpāḥ puruṣā nāgarājakaropamāḥ

neme jātu na yudhyerann iti me dhīyate mati

22

etac chrutvā tu nṛpater vākyaṃ tvaritamānasaḥ

śatānīkas tu pārthebhyo rathān rājan samādiśat

sahadevāya rājñe ca bhīmāya nakulāya ca

23

tān prahṛṣṭs tataḥ sūtā rājabhaktipuraskṛtāḥ

nirdiṣṭān naradevena rathāñ śīghram ayojayan

24

kavacāni vicitrāṇi dṛḍhāni ca mṛdūni ca

virāṭaḥ prādiśad yāni teṣām akliṣṭakarmaṇām

tāny āmucya śarīreṣu daṃśitās te paraṃtapāḥ

25

tarasvinaś chinnarūpāḥ sarve yuddhaviśāradāḥ

virāṭam anvayuḥ paścāt sahitāḥ kurupuṃgavāḥ

catvāro bhrātaraḥ śūrāḥ pāṇḍavāḥ satyavikramāḥ

26

bhīmāś ca mattamātaṅgāḥ prabhinnakaraṭā mukhāḥ

kṣaranta iva jīmūtāḥ sudantāḥ ṣaṣṭihāyanāḥ

27

svārūḍhā yuddhakuśalaiḥ śikṣitair hastisādibhiḥ

rājānam anvayuḥ paścāc calanta iva parvatāḥ

28

viśāradānāṃ vaśyānāṃ hṛṣṭnāṃ cānuyāyinām

aṣṭau rathasaraḥsrāṇi daśanāgaśatāni ca

paṣṭiś cāśvasahasrāṇi matsyānām abhiniryayu

29

tad anīkaṃ virāṭasya śuśubhe bharatarśabha

saṃprayātaṃ mahārāja ninīṣantaṃ gavāṃ padam

30

tad balāgryaṃ virāṭasya saṃprasthitam aśobhata

dṛḍhāyudha janākīrṇaṃ jagāśvarathasaṃkulam
leonardo di vinci botany sketche| leonardo di vinci botany sketche
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 4. Chapter 30