Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 4. Chapter 32

Book 4. Chapter 32

The Mahabharata In Sanskrit


Book 4

Chapter 32

1

[वै]

तमसाभिप्लुते लॊके रजसा चैव भारत

वयतिष्ठन वै मुहूर्तं तु वयूढानीकाः परहारिणः

2

ततॊ ऽनधकारं परणुदन्न उदतिष्ठत चन्द्रमाः

कुर्वाणॊ विमलां रात्रिं नन्दयन कषत्रियान युधि

3

ततः परकाशम आसाद्य पुनर युद्धम अवर्तत

घॊररूपं ततस ते सम नावेक्षन्त परस्परम

4

ततः सुशर्मा तरैगर्तः सह भरात्रा यवीयसा

अभ्यद्रवन मत्स्यराजं रथव्रातेन सर्वशः

5

ततॊ रथाभ्यां परस्कन्द्य भरातरौ कषत्रिय रषभौ

गदापाणी सुसंरब्धौ समभ्यद्रवतां हयान

6

तथैव तेषां तु बलानि तानि; करुद्धान्य अथान्यॊन्यम अभिद्रवन्ति

गदासिखड्गैश च परश्वधैश च; परासैश च तीक्ष्णाग्रसुपीतधारैः

7

बलं तु मत्स्यस्य बलेन राजा; सर्वं तरिगर्ताधिपतिः सुशर्मा

परमथ्य जित्वा च परसह्य मत्स्यं; विराटम ओजस्विनम अभ्यधावत

8

तौ निहत्य पृथग धुर्याव उभौ च पार्ष्णिसारथी

विरथं मत्स्यराजानं जीवग्राहम अगृह्णताम

9

तम उन्मथ्य सुशर्मा तु रुदतीं वधुकाम इव

सयन्दनं सवं समारॊप्य परययौ शीघ्रवाहनः

10

तस्मिन गृहीते विरथे विराटे बलवत्तरे

पराद्रवन्त भयान मत्स्यास तरिगर्तैर अर्दिता भृशम

11

तेषु संत्रास्यमानेषु कुन्तीपुत्रॊ युधिष्ठिरः

अभ्यभाषन महाबाहुं भीमसेनम अरिंदमम

12

मत्स्यराजः परामृष्टस तरिगर्तेन सुशर्मणा

तं मॊक्षय महाबाहॊ न गच्छेद दविषतां वशम

13

उषिताः समः सुखं सर्वे सर्वकामैः सुपूजिताः

भीमसेन तवया कार्या तस्य वासस्य निष्कृतिः

14

[भीमस]

अहम एनं परित्रास्ये शासनात तव पार्थिव

पश्य मे सुमहत कर्म युध्यतः सह शत्रुभिः

15

सवबाहुबलम आश्रित्य तिष्ठ तवं भरातृभिः सह

एकान्तम आश्रितॊ राजन पश्य मे ऽदय पराक्रमम

16

सुस्कन्धॊ ऽयं महावृक्षॊ गदा रूप इव सथितः

एनम एव समारुज्य दरावयिष्यामि शात्रवान

17

[वै]

तं मत्तम इव मातङ्गं वीक्षमाणं वनस्पतिम

अब्रवीद भरातरं वीरं धर्मराजॊ युधिष्ठिरः

18

मा भीम साहसं कार्षीस तिष्ठत्व एष वनस्पतिः

मा तवा वृक्षेण कर्माणि कुर्वाणम अति मानुषम

जनाः समवबुध्येरन भीमॊ ऽयम इति भारत

19

अन्यद एवायुधं किं चित परतिपद्यस्व मानुषम

चापं वा यदि वा शक्तिं निस्त्रिंशं वा परश्वधम

20

यद एव मानुषं भीम भवेद अन्यैर अलक्षितम

तद एवायुधम आदाय मॊक्षयाशु महीपतिम

21

यमौ च चक्ररक्षौ ते भवितारौ महाबलौ

वयूहतः समरे तात मत्स्यराजं परीप्सतः

22

ततः समस्तास ते सर्वे तुरगान अभ्यचॊदयन

दिव्यम अस्त्रं विकुर्वाणास तरिगर्तान परत्यमर्षणाः

23

तान निवृत्तरथान दृष्ट्वा पाण्डवान सा महाचमूः

वैराटी परमक्रुद्धा युयुधे परमाद्भुतम

24

सहस्रं नयवधीत तत्र कुन्तीपुत्रॊ युधिष्ठिरः

भीमः सप्तशतान यॊधान परलॊकम अदर्शयत

नकुलश चापि सप्तैव शतानि पराहिणॊच छरैः

25

शतानि तरीणि शूराणां सहदेवः परतापवान

युधिष्ठिर समादिष्टॊ निजघ्ने पुरुषर्षभः

भित्त्वा तां महतींसेनां तरिगर्तानां नरर्षभ

26

ततॊ युधिष्ठिरॊ राजा तवरमाणॊ महारथः

अभिद्रुत्य सुषर्माणं शरैर अभ्यतुदद भृशम

27

सुशर्मापि सुसंक्रुद्धस तवरमाणॊ युधिष्ठिरम

अविध्यन नवभिर बाणैश चतुर्भिश चतुरॊ हयान

28

ततॊ राजन्न आशु कारी कुन्तीपुत्रॊ वृकॊदरः

समासाद्य सुशर्माणम अश्वान अस्य वयपॊथयत

29

पृष्ठगॊपौ च तस्याथ हत्वा परमसायकैः

अथास्य सारथिं करुद्धॊ रथॊपस्थाद अपाहरत

30

चक्ररक्षश च शूरश च शॊणाश्वॊ नाम विश्रुतः

स भयाद दवैरथं दृष्ट्वा तरैगर्तं पराजहत तदा

31

ततॊ विराटः परस्कन्द्य रथाद अथ सुशर्मणः

गदाम अस्य परामृश्य तम एवाजघ्निवान बली

स चचार गदापाणिर वृद्धॊ ऽपि तरुणॊ यथा

32

भीमस तु भीमसंकाशॊ रथात परस्कन्द्य कुण्डली

तरिगर्तराजम आदत्त सिंहक्शुद्र मृगं यथा

33

तस्मिन गृहीते विरथे तरिगर्तानां महारथे

अभज्यत बलं सर्वं तरैगर्तं तद्भयातुरम

34

निवर्त्य गास ततः सर्वाः पाण्डुपुत्रा महाबलाः

अवजित्य सुशर्माणं धनं चादाय सर्वशः

35

सवबाहुबलसंपन्ना हरीनिषेधा यतव्रताः

संग्रामशिरसॊ मध्ये तां रात्रिं सुखिनॊ ऽवसन

36

ततॊ विराटः कौन्तेयान अति मानुषविक्रमान

अर्चयाम आस वित्तेन मानेन च महारथान

37

[विराट]

यथैव मम रत्नानि युष्माकं तानि वै तथा

कार्यं कुरुत तैः सर्वे यथाकामं यथासुखम

38

ददान्य अलं कृताः कन्या वसूनि विविधानि च

मनसश चाप्य अभिप्रेतं यद वः शत्रुनिबर्हणाः

39

युष्माकं विक्रमाद अद्य मुक्तॊ ऽहं सवस्तिमान इह

तस्माद भवन्तॊ मत्स्यानाम ईश्वराः सर्व एव हि

40

[वै]

तथाभिवादिनं मत्स्यं कौरवेयाः पृथक पृथक

ऊचुः पराञ्जलयः सर्वे युधिष्ठिरपुरॊगमाः

41

परतिनन्दाम ते वाक्यं सर्वं चैव विशां पते

एतेनैव परतीताः समॊ यत तवं मुक्तॊ ऽदय शत्रुभिः

42

अथाब्रवीत परीतमना मत्स्यराजॊ युधिष्ठिरम

पुनर एव महाबाहुर विराटॊ राजसत्तमः

एहि तवाम अभिषेक्ष्यामि मत्स्यराजॊ ऽसतु नॊ भवान

43

मनसश चाप्य अभिप्रेतं यत ते शत्रुनिबर्हण

तत ते ऽहं संप्रदास्यामि सर्वम अर्हति नॊ भवान

44

रत्नानि गाः सुवर्णं च मणिमुक्तम अथापि वा

वैयाघ्रपद्य विप्रेन्द्र सर्वथैव नमॊ ऽसतु ते

45

तवत्कृते हय अद्य पश्यामि राज्यम आत्मानम एव च

यतश च जातः संरम्भः स च शत्रुर वशंगतः

46

ततॊ युधिष्ठिरॊ मत्स्यं पुनर एवाभ्यभाषत

परतिनन्दामि ते वाक्यं मनॊ जञं मत्स्यभाषसे

47

आनृशंस्य परॊ नित्यं सुसुखः सततं भव

गच्छन्तु दूतास तवरितं नगरं तव पार्थिव

सुहृदां परियम आख्यातुं घॊषयन्तु च ते जयम

48

ततस तद वचनान मत्स्यॊ दूतान राजा समादिशत

आचक्षध्वं पुरं गत्वा संग्रामे विजयं मम

49

कुमाराः समलं कृत्यपर्यागच्छन्तु मे पुरात

वादित्राणि च सर्वाणि गणिकाश च सवलं कृताः

50

ते गत्वा केवलां रात्रिम अथ सूर्यॊदयं परति

विराटस्य पुराभ्याशे दूता जयम अघॊषयन

1

[vai]

tamasābhiplute loke rajasā caiva bhārata

vyatiṣṭhan vai muhūrtaṃ tu vyūḍhānīkāḥ prahāriṇa

2

tato 'ndhakāraṃ praṇudann udatiṣṭhata candramāḥ

kurvāṇo vimalāṃ rātriṃ nandayan kṣatriyān yudhi

3

tataḥ prakāśam āsādya punar yuddham avartata

ghorarūpaṃ tatas te sma nāvekṣanta parasparam

4

tataḥ suśarmā traigartaḥ saha bhrātrā yavīyasā

abhyadravan matsyarājaṃ rathavrātena sarvaśa

5

tato rathābhyāṃ praskandya bhrātarau kṣatriya rṣabhau

gadāpāṇī susaṃrabdhau samabhyadravatāṃ hayān

6

tathaiva teṣāṃ tu balāni tāni; kruddhāny athānyonyam abhidravanti

gadāsikhaḍgaiś ca paraśvadhaiś ca; prāsaiś ca tīkṣṇāgrasupītadhārai

7

balaṃ tu matsyasya balena rājā; sarvaṃ trigartādhipatiḥ suśarmā

pramathya jitvā ca prasahya matsyaṃ; virāṭam ojasvinam abhyadhāvat

8

tau nihatya pṛthag dhuryāv ubhau ca pārṣṇisārathī

virathaṃ matsyarājānaṃ jīvagrāham agṛhṇatām

9

tam unmathya suśarmā tu rudatīṃ vadhukām iva

syandanaṃ svaṃ samāropya prayayau śīghravāhana

10

tasmin gṛhīte virathe virāṭe balavattare

prādravanta bhayān matsyās trigartair arditā bhṛśam

11

teṣu saṃtrāsyamāneṣu kuntīputro yudhiṣṭhiraḥ

abhyabhāṣan mahābāhuṃ bhīmasenam ariṃdamam

12

matsyarājaḥ parāmṛṣṭas trigartena suśarmaṇā

taṃ mokṣaya mahābāho na gacched dviṣatāṃ vaśam

13

uṣitāḥ smaḥ sukhaṃ sarve sarvakāmaiḥ supūjitāḥ

bhīmasena tvayā kāryā tasya vāsasya niṣkṛti

14

[bhīmas]

aham enaṃ paritrāsye śāsanāt tava pārthiva

paśya me sumahat karma yudhyataḥ saha śatrubhi

15

svabāhubalam āśritya tiṣṭha tvaṃ bhrātṛbhiḥ saha

ekāntam āśrito rājan paśya me 'dya parākramam

16

suskandho 'yaṃ mahāvṛkṣo gadā rūpa iva sthitaḥ

enam eva samārujya drāvayiṣyāmi śātravān

17

[vai]

taṃ mattam iva mātaṅgaṃ vīkṣamāṇaṃ vanaspatim

abravīd bhrātaraṃ vīraṃ dharmarājo yudhiṣṭhira

18

mā bhīma sāhasaṃ kārṣīs tiṣṭhatv eṣa vanaspatiḥ

mā tvā vṛkṣeṇa karmāṇi kurvāṇam ati mānuṣam

janāḥ samavabudhyeran bhīmo 'yam iti bhārata

19

anyad evāyudhaṃ kiṃ cit pratipadyasva mānuṣam

cāpaṃ vā yadi vā śaktiṃ nistriṃśaṃ vā paraśvadham

20

yad eva mānuṣaṃ bhīma bhaved anyair alakṣitam

tad evāyudham ādāya mokṣayāśu mahīpatim

21

yamau ca cakrarakṣau te bhavitārau mahābalau

vyūhataḥ samare tāta matsyarājaṃ parīpsata

22

tataḥ samastās te sarve turagān abhyacodayan

divyam astraṃ vikurvāṇās trigartān pratyamarṣaṇāḥ

23

tān nivṛttarathān dṛṣṭvā pāṇḍavān sā mahācamūḥ

vairāṭī paramakruddhā yuyudhe paramādbhutam

24

sahasraṃ nyavadhīt tatra kuntīputro yudhiṣṭhiraḥ

bhīmaḥ saptaśatān yodhān paralokam adarśayat

nakulaś cāpi saptaiva śatāni prāhiṇoc charai

25

atāni trīṇi śūrāṇāṃ sahadevaḥ pratāpavān

yudhiṣṭhira samādiṣṭo nijaghne puruṣarṣabhaḥ

bhittvā tāṃ mahatīṃsenāṃ trigartānāṃ nararṣabha

26

tato yudhiṣṭhiro rājā tvaramāṇo mahārathaḥ

abhidrutya suṣarmāṇaṃ śarair abhyatudad bhṛśam

27

suśarmāpi susaṃkruddhas tvaramāṇo yudhiṣṭhiram

avidhyan navabhir bāṇaiś caturbhiś caturo hayān

28

tato rājann āśu kārī kuntīputro vṛkodaraḥ

samāsādya suśarmāṇam aśvān asya vyapothayat

29

pṛṣṭhagopau ca tasyātha hatvā paramasāyakaiḥ

athāsya sārathiṃ kruddho rathopasthād apāharat

30

cakrarakṣaś ca śūraś ca śoṇāśvo nāma viśrutaḥ

sa bhayād dvairathaṃ dṛṣṭvā traigartaṃ prājahat tadā

31

tato virāṭaḥ praskandya rathād atha suśarmaṇaḥ

gadām asya parāmṛśya tam evājaghnivān balī

sa cacāra gadāpāṇir vṛddho 'pi taruṇo yathā

32

bhīmas tu bhīmasaṃkāśo rathāt praskandya kuṇḍalī

trigartarājam ādatta siṃhakśudra mṛgaṃ yathā

33

tasmin gṛhīte virathe trigartānāṃ mahārathe

abhajyata balaṃ sarvaṃ traigartaṃ tadbhayāturam

34

nivartya gās tataḥ sarvāḥ pāṇḍuputrā mahābalāḥ

avajitya suśarmāṇaṃ dhanaṃ cādāya sarvaśa

35

svabāhubalasaṃpannā hrīniṣedhā yatavratāḥ

saṃgrāmaśiraso madhye tāṃ rātriṃ sukhino 'vasan

36

tato virāṭaḥ kaunteyān ati mānuṣavikramān

arcayām āsa vittena mānena ca mahārathān

37

[virāṭa]

yathaiva mama ratnāni yuṣmākaṃ tāni vai tathā

kāryaṃ kuruta taiḥ sarve yathākāmaṃ yathāsukham

38

dadāny alaṃ kṛtāḥ kanyā vasūni vividhāni ca

manasaś cāpy abhipretaṃ yad vaḥ śatrunibarhaṇāḥ

39

yuṣmākaṃ vikramād adya mukto 'haṃ svastimān iha

tasmād bhavanto matsyānām īśvarāḥ sarva eva hi

40

[vai]

tathābhivādinaṃ matsyaṃ kauraveyāḥ pṛthak pṛthak

ūcuḥ prāñjalayaḥ sarve yudhiṣṭhirapurogamāḥ

41

pratinandāma te vākyaṃ sarvaṃ caiva viśāṃ pate

etenaiva pratītāḥ smo yat tvaṃ mukto 'dya śatrubhi

42

athābravīt prītamanā matsyarājo yudhiṣṭhiram

punar eva mahābāhur virāṭo rājasattamaḥ

ehi tvām abhiṣekṣyāmi matsyarājo 'stu no bhavān

43

manasaś cāpy abhipretaṃ yat te śatrunibarhaṇa

tat te 'haṃ saṃpradāsyāmi sarvam arhati no bhavān

44

ratnāni gāḥ suvarṇaṃ ca maṇimuktam athāpi vā

vaiyāghrapadya viprendra sarvathaiva namo 'stu te

45

tvatkṛte hy adya paśyāmi rājyam ātmānam eva ca

yataś ca jātaḥ saṃrambhaḥ sa ca śatrur vaśaṃgata

46

tato yudhiṣṭhiro matsyaṃ punar evābhyabhāṣata

pratinandāmi te vākyaṃ mano jñaṃ matsyabhāṣase

47

nṛśaṃsya paro nityaṃ susukhaḥ satataṃ bhava

gacchantu dūtās tvaritaṃ nagaraṃ tava pārthiva

suhṛdāṃ priyam ākhyātuṃ ghoṣayantu ca te jayam

48

tatas tad vacanān matsyo dūtān rājā samādiśat

ācakṣadhvaṃ puraṃ gatvā saṃgrāme vijayaṃ mama

49

kumārāḥ samalaṃ kṛtyaparyāgacchantu me purāt

vāditrāṇi ca sarvāṇi gaṇikāś ca svalaṃ kṛtāḥ

50

te gatvā kevalāṃ rātrim atha sūryodayaṃ prati

virāṭasya purābhyāśe dūtā jayam aghoṣayan
drona parva mahabharata| drona parva mahabharata
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 4. Chapter 32