Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 4. Chapter 33

Book 4. Chapter 33

The Mahabharata In Sanskrit


Book 4

Chapter 33

1

[वै]

याते तरिगर्तं मत्स्ये तु पशूंस तान सवान परीप्सति

दुर्यॊधनः सहामात्यॊ विराटम उपयाद अथ

2

भीष्मॊ दरॊणश च कर्णश च कृपश च परमास्त्र वित

दरौणिश च सौबलश चैव तथा दुःक्शासनः परभुः

3

विविंशतिर विकर्णश च चित्रसेनश च वीर्यवान

दुर्मुखॊ दुःसहश चैव ये चैवान्ये मरा रथाः

4

एते मत्स्यान उपागम्य विराटस्य महीपतेः

घॊषान विद्राव्य तरसा गॊधनं जह्रुर ओजसा

5

षष्टिं गवां सहस्राणि कुरवः कालयन्ति ते

महता रथवंशेन परिवार्य समन्ततः

6

गॊपालानां तु घॊषेषु हन्यतां तर महारथैः

आरावः सुमहान आसीत संप्रहारे भयंकरे

7

गवाध्यक्षस तु संत्रस्तॊ रथम आस्थाय स तवरः

जगाम नगरायैव परिक्रॊशंस तदार्तवत

8

स परविश्य पुरं राज्ञॊ नृप वेश्माभ्ययात ततः

अवतीर्य रथात तूर्णम आख्यातुं परविवेश ह

9

दृष्ट्वा भूमिंजयं नाम पुत्रं मत्स्यस्य मानिनम

तस्मै तत सर्वम आचष्ट राष्ट्रस्य पशुकर्षणम

10

षष्टिं गवां सहस्राणि कुरवः कालयन्ति ते

तद विजेतुं समुत्तिष्ठ गॊधनं राष्ट्रवर्धनम

11

राजपुत्र हितप्रेप्सुः कषिप्रं निर्याहि वै सवयम

तवां हि मत्स्यॊ महीपालः शून्यपालम इहाकरॊत

12

तवया परिषदॊ मध्ये शलाघते स नराधिपः

पुत्रॊ ममानुरूपश च शूरश चेति कुलॊद्वहः

13

इष्वस्त्रे निपुणॊ यॊधः सदा वीरश च मे सुतः

तस्य तत सत्यम एवास्तु मनुष्येन्द्रस्य भाषितम

14

आवर्तय कुरूञ जित्वा पशून पशुमतां वर

निर्दहैषाम अनीकानि भीमेन शरतेजसा

15

धनुश्च्युतै रुक्मपुङ्खैः शरैः संनतपर्वभिः

दविषतां भिन्ध्य अनीकानि गजानाम इव यूथपः

16

पाशॊपधानां जयातन्त्रीं चापदण्डां महास्वनाम

शरवर्णां धनुर वीणां शत्रुमध्ये परवादय

17

शवेता रजतसंकाशा रथे युज्यन्तु ते हयाः

धवजं च सिंहं सौवर्णम उच्छ्रयन्तु तवाभिभॊः

18

रुक्मपङ्खाः परसन्नाग्रा मुक्ता हस्तवता तवया

छादयन्तु शराः सूर्यं राज्ञाम आयुर निरॊधिनः

19

रणे जित्वा कुरून सर्वान वर्ज पाणिर इवासुरान

यशॊ महद अवाप्य तवं परविशेदं पुरं पुनः

20

तवं हि राष्ट्रस्य परमा गतिर मत्स्यपतेः सुतः

गतिमन्तॊ भवन्त्व अद्य सर्वे विषयवासिनः

21

सत्रीमध्य उक्तस तेनासौ तद वाक्यम अभयंकरम

अन्तःपुरे शलाघमान इदं वचनम अब्रवीत

1

[vai]

yāte trigartaṃ matsye tu paśūṃs tān svān parīpsati

duryodhanaḥ sahāmātyo virāṭam upayād atha

2

bhīṣmo droṇaś ca karṇaś ca kṛpaś ca paramāstra vit

drauṇiś ca saubalaś caiva tathā duḥkśāsanaḥ prabhu

3

viviṃśatir vikarṇaś ca citrasenaś ca vīryavān

durmukho duḥsahaś caiva ye caivānye marā rathāḥ

4

ete matsyān upāgamya virāṭasya mahīpateḥ

ghoṣān vidrāvya tarasā godhanaṃ jahrur ojasā

5

aṣṭiṃ gavāṃ sahasrāṇi kuravaḥ kālayanti te

mahatā rathavaṃśena parivārya samantata

6

gopālānāṃ tu ghoṣeṣu hanyatāṃ tar mahārathaiḥ

ārāvaḥ sumahān āsīt saṃprahāre bhayaṃkare

7

gavādhyakṣas tu saṃtrasto ratham āsthāya sa tvaraḥ

jagāma nagarāyaiva parikrośaṃs tadārtavat

8

sa praviśya puraṃ rājño nṛpa veśmābhyayāt tataḥ

avatīrya rathāt tūrṇam ākhyātuṃ praviveśa ha

9

dṛṣṭvā bhūmiṃjayaṃ nāma putraṃ matsyasya māninam

tasmai tat sarvam ācaṣṭa rāṣṭrasya paśukarṣaṇam

10

aṣṭiṃ gavāṃ sahasrāṇi kuravaḥ kālayanti te

tad vijetuṃ samuttiṣṭha godhanaṃ rāṣṭravardhanam

11

rājaputra hitaprepsuḥ kṣipraṃ niryāhi vai svayam

tvāṃ hi matsyo mahīpālaḥ śūnyapālam ihākarot

12

tvayā pariṣado madhye ślāghate sa narādhipaḥ

putro mamānurūpaś ca śūraś ceti kulodvaha

13

iṣvastre nipuṇo yodhaḥ sadā vīraś ca me sutaḥ

tasya tat satyam evāstu manuṣyendrasya bhāṣitam

14

vartaya kurūñ jitvā paśūn paśumatāṃ vara

nirdahaiṣām anīkāni bhīmena śaratejasā

15

dhanuścyutai rukmapuṅkhaiḥ śaraiḥ saṃnataparvabhiḥ

dviṣatāṃ bhindhy anīkāni gajānām iva yūthapa

16

pāśopadhānāṃ jyātantrīṃ cāpadaṇḍāṃ mahāsvanām

śaravarṇāṃ dhanur vīṇāṃ atrumadhye pravādaya

17

vetā rajatasaṃkāśā rathe yujyantu te hayāḥ

dhvajaṃ ca siṃhaṃ sauvarṇam ucchrayantu tavābhibho

18

rukmapaṅkhāḥ prasannāgrā muktā hastavatā tvayā

chādayantu śarāḥ sūryaṃ rājñām āyur nirodhina

19

raṇe jitvā kurūn sarvān varja pāṇir ivāsurān

yaśo mahad avāpya tvaṃ praviśedaṃ puraṃ puna

20

tvaṃ hi rāṣṭrasya paramā gatir matsyapateḥ sutaḥ

gatimanto bhavantv adya sarve viṣayavāsina

21

strīmadhya uktas tenāsau tad vākyam abhayaṃkaram

antaḥpure ślāghamāna idaṃ vacanam abravīt
history of the philistine| religious title
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 4. Chapter 33