Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 4. Chapter 34

Book 4. Chapter 34

The Mahabharata In Sanskrit


Book 4

Chapter 34

1

[उत्तर]

अद्याहम अनुगच्छेयं दृढधन्वा गवां पदम

यदि मे सारथिः कश चिद भवेद अश्वेषु कॊविदः

2

तम एव नाधिगच्छामि यॊ मे यन्ता भवेन नरः

पश्यध्वं सारधिं कषिप्रं मम युक्तं परयास्यतः

3

अष्टाविंशति रात्रं वा मासं वा नूनम अन्ततः

यत तद आसी महद युद्धं तत्र मे सारथिर हतः

4

स लभेयं यदि तव अन्यं हर यानविदं नरम

तवरावान अद्य यात्वाहं समुच्छ्रितमहाध्वजम

5

विगाह्य तत्परानीकं गजवाजिर अथाकुलम

शस्त्रप्रताप निर्वीर्यान कुरूञ जित्वानये पशून

6

दुर्यॊधनं शांतनवं कर्णं वैकर्तनं कृपम

दरॊणं च सह पुत्रेण महेष्वासान समागतान

7

वित्रासयित्वा संग्रामे दानवान इव वज्रभृत

अनेनैव मुहूर्तेन पुनः परत्यानये पशून

8

शून्यम आसाद्य कुरवः परयान्त्य आदाय गॊधनम

किं नु शक्यं मया कर्तुं यद अहं तत्र नाभवम

9

पश्येयुर अद्य मे वीर्यं कुरवस ते समागताः

किं नु पार्थॊ ऽरजुनः साक्षाद अयम अस्मान परबाधते

10

[वै]

तस्य तद वचनं सत्रीषु भाषतः सम पुनः पुनः

नामर्षयत पाञ्चाली बीभत्सॊः परिकीर्तनम

11

अथैनम उपसंगम्य सत्रीमध्यात सा तपस्विनी

वरीडमानेव शनकैर इदं वचनम अब्रवीत

12

यॊ ऽसौ बृहद वारणाभॊ युवा सुप्रिय दर्शनः

बृहन्नडेति विख्यातः पार्थस्यासीत स सारथिः

13

धनुष्य अनवरश चासीत तस्य शिष्यॊ महात्मनः

दृष्टपूर्वॊ मया वीर चरन्त्या पाण्डवान परति

14

यदा तत पावकॊ दावम अदहत खाण्डवं महत

अर्जुनस्य तदानेन संगृहीता हयॊत्तमाः

15

तेन सारथिना पार्थः सर्वभूतानि सर्वशः

अजयत खाण्डव परस्थे न हि यन्तास्ति तादृशः

16

येयं कुमारी सुश्रॊणी भगिनी ते यवीयसी

अस्याः स वचनं वीरकरिष्यति न संशयः

17

यदि वै सारथिः स सयात कुरून सर्वान असंशयम

जित्वा गाश च समादाय धरुवम आगमनं भवेत

18

एवम उक्तः स सैरन्ध्या भगिनीं परत्यभाषत

गच्छ तवम अनवद्याङ्गि ताम आनय बृहन्नडाम

19

सा भरात्रा परेषिता शीघ्रम अगच्छन नर्तना गृहम

यत्रास्ते स महाबाहुश छन्नः सत्रेण पाण्डवः

1

[uttara]

adyāham anugaccheyaṃ dṛḍhadhanvā gavāṃ padam

yadi me sārathiḥ kaś cid bhaved aśveṣu kovida

2

tam eva nādhigacchāmi yo me yantā bhaven naraḥ

paśyadhvaṃ sāradhiṃ kṣipraṃ mama yuktaṃ prayāsyata

3

aṣṭāviṃśati rātraṃ vā māsaṃ vā nūnam antataḥ

yat tad āsī mahad yuddhaṃ tatra me sārathir hata

4

sa labheyaṃ yadi tv anyaṃ hara yānavidaṃ naram

tvarāvān adya yātvāhaṃ samucchritamahādhvajam

5

vigāhya tatparānīkaṃ gajavājir athākulam

śastrapratāpa nirvīryān kurūñ jitvānaye paśūn

6

duryodhanaṃ śātanavaṃ karṇaṃ vaikartanaṃ kṛpam

droṇaṃ ca saha putreṇa maheṣvāsān samāgatān

7

vitrāsayitvā saṃgrāme dānavān iva vajrabhṛt

anenaiva muhūrtena punaḥ pratyānaye paśūn

8

ś
nyam āsādya kuravaḥ prayānty ādāya godhanam

kiṃ nu śakyaṃ mayā kartuṃ yad ahaṃ tatra nābhavam

9

paśyeyur adya me vīryaṃ kuravas te samāgatāḥ

kiṃ nu pārtho 'rjunaḥ sākṣād ayam asmān prabādhate

10

[vai]

tasya tad vacanaṃ strīṣu bhāṣataḥ sma punaḥ punaḥ

nāmarṣayata pāñcālī bībhatsoḥ parikīrtanam

11

athainam upasaṃgamya strīmadhyāt sā tapasvinī

vrīḍamāneva śanakair idaṃ vacanam abravīt

12

yo 'sau bṛhad vāraṇābho yuvā supriya darśanaḥ

bṛhannaḍeti vikhyātaḥ pārthasyāsīt sa sārathi

13

dhanuṣy anavaraś cāsīt tasya śiṣyo mahātmanaḥ

dṛṣṭapūrvo mayā vīra carantyā pāṇḍavān prati

14

yadā tat pāvako dāvam adahat khāṇḍavaṃ mahat

arjunasya tadānena saṃgṛhītā hayottamāḥ

15

tena sārathinā pārthaḥ sarvabhūtāni sarvaśaḥ

ajayat khāṇḍava prasthe na hi yantāsti tādṛśa

16

yeyaṃ kumārī suśroṇī bhaginī te yavīyasī

asyāḥ sa vacanaṃ vīrakariṣyati na saṃśaya

17

yadi vai sārathiḥ sa syāt kurūn sarvān asaṃśayam

jitvā gāś ca samādāya dhruvam āgamanaṃ bhavet

18

evam uktaḥ sa sairandhyā bhaginīṃ pratyabhāṣata

gaccha tvam anavadyāṅgi tām ānaya bṛhannaḍām

19

sā bhrātrā preṣitā śīghram agacchan nartanā gṛham

yatrāste sa mahābāhuś channaḥ satreṇa pāṇḍavaḥ
jataka| nipata sutta
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 4. Chapter 34