Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 4. Chapter 46

Book 4. Chapter 46

The Mahabharata In Sanskrit


Book 4

Chapter 46

1

[भीस्म]

साधु पश्यति वै दरॊणः कृपः साध्व अनुपश्यति

कर्णस तु कषत्रधर्मेण यथावद यॊद्धुम इच्छति

2

आचार्यॊ नाभिषक्तव्यः पुरुषेण विजानता

देशकालौ तु संप्रेक्ष्य यॊद्धव्यम इति मे मतिः

3

यस्य सूर्यसमाः पञ्च सपत्नाः सयुः परहारिणः

कथम अभ्युदये तेषां न परमुह्येत पण्डितः

4

सवार्थे सर्वे विमुह्यन्ति ये ऽपि धर्मविदॊ जनाः

तस्माद राजन बरवीम्य एष वाक्यं ते यदि रॊचते

5

कर्णॊ यद अभ्यवॊचन नस तेजः संजननाय तत

आचार्य पुत्रः कषमतां महत कार्यम उपस्थितम

6

नायं कालॊ विरॊधस्य कौन्तेये समुपस्थिते

कषन्तव्यं भवता सर्वम आचार्येण कृपेण च

7

भवतां हि कृतास्त्रत्वं यथादित्ये परभा तथा

यथा चन्द्रमसॊ लक्ष्म सर्वथा नापकृष्यते

एवं भवत्सु बराह्मण्यं बरह्मास्त्रं च परतिष्ठितम

8

चत्वार एकतॊ वेदाः कषात्रम एकत्र दृश्यते

नैतत समस्तम उभयं कश्मिंश चिद अनुशुश्रुमः

9

अन्यत्र भारताचार्यात सपुत्राद इति मे मतिः

बरह्मास्त्रं चैव वेदाश च नैतद अन्यत्र दृश्यते

10

आचार्य पुत्रः कषमतां नायं कालः सवभेदने

सर्वे संहत्य युध्यामः पाकशासनिम आगतम

11

बलस्य वयसनानीह यान्य उक्तानि मनीषिभिः

मुख्यॊ भेदॊ हि तेषां वै पापिष्ठॊ विदुषां मतः

12

[अष्वत्थ]

आचार्य एव कषमतां शान्तिर अत्र विधीयताम

अभिषज्यमाने हि गुरौ तद्वृत्तं रॊषकारितम

13

[वै]

ततॊ दुर्यॊधनॊ दरॊणं कषमयाम आस भारत

सह कर्णेन भीष्मेण कृपेण च महात्मना

14

[दरॊण]

यद एव परथमं वाक्यं भीष्मः शांतनवॊ ऽबरवीत

तेनैवाहं परसन्नॊ वै परमम अत्र विधीयताम

15

यथा दुर्यॊधने ऽयत्ते नागः सपृशति सैनिकान

साहसद यदि वा मॊहात तथा नीतिर विधीयताम

16

वनवासे हय अनिर्वृत्ते दर्शयेन न धनंजयः

धनं वालभमानॊ ऽतर नाद्य नः कषन्तुम अर्हति

17

यथा नायं समायुज्याद धार्तराष्ट्रान कथं चन

यथा च न पराजय्यात तथा नीतिर विधीयताम

18

उक्तं दुर्यॊधनेनापि पुरस्ताद वाक्यम ईदृशम

तद अनुस्मृत्य गाङ्गेय यथावद वक्तुम अर्हसि

1

[bhīsma]

sādhu paśyati vai droṇaḥ kṛpaḥ sādhv anupaśyati

karṇas tu kṣatradharmeṇa yathāvad yoddhum icchati

2

cāryo nābhiṣaktavyaḥ puruṣeṇa vijānatā

deśakālau tu saṃprekṣya yoddhavyam iti me mati

3

yasya sūryasamāḥ pañca sapatnāḥ syuḥ prahāriṇaḥ

katham abhyudaye teṣāṃ na pramuhyeta paṇḍita

4

svārthe sarve vimuhyanti ye 'pi dharmavido janāḥ

tasmād rājan bravīmy eṣa vākyaṃ te yadi rocate

5

karṇo yad abhyavocan nas tejaḥ saṃjananāya tat

ācārya putraḥ kṣamatāṃ mahat kāryam upasthitam

6

nāyaṃ kālo virodhasya kaunteye samupasthite

kṣantavyaṃ bhavatā sarvam ācāryeṇa kṛpeṇa ca

7

bhavatāṃ hi kṛtāstratvaṃ yathāditye prabhā tathā

yathā candramaso lakṣma sarvathā nāpakṛṣyate

evaṃ bhavatsu brāhmaṇyaṃ brahmāstraṃ ca pratiṣṭhitam

8

catvāra ekato vedāḥ kṣātram ekatra dṛśyate

naitat samastam ubhayaṃ kaśmiṃś cid anuśuśruma

9

anyatra bhāratācāryāt saputrād iti me matiḥ

brahmāstraṃ caiva vedāś ca naitad anyatra dṛśyate

10

cārya putraḥ kṣamatāṃ nāyaṃ kālaḥ svabhedane

sarve saṃhatya yudhyāmaḥ pākaśāsanim āgatam

11

balasya vyasanānīha yāny uktāni manīṣibhiḥ

mukhyo bhedo hi teṣāṃ vai pāpiṣṭho viduṣāṃ mata

12

[aṣvatth]

ācārya eva kṣamatāṃ śāntir atra vidhīyatām

abhiṣajyamāne hi gurau tadvṛttaṃ roṣakāritam

13

[vai]

tato duryodhano droṇaṃ kṣamayām āsa bhārata

saha karṇena bhīṣmeṇa kṛpeṇa ca mahātmanā

14

[droṇa]

yad eva prathamaṃ vākyaṃ bhīṣmaḥ śātanavo 'bravīt

tenaivāhaṃ prasanno vai pramam atra vidhīyatām

15

yathā duryodhane 'yatte nāgaḥ spṛśati sainikān

sāhasad yadi vā mohāt tathā nītir vidhīyatām

16

vanavāse hy anirvṛtte darśayen na dhanaṃjayaḥ

dhanaṃ vālabhamāno 'tra nādya naḥ kṣantum arhati

17

yathā nāyaṃ samāyujyād dhārtarāṣṭrān kathaṃ cana

yathā ca na parājayyāt tathā nītir vidhīyatām

18

uktaṃ duryodhanenāpi purastād vākyam īdṛśam

tad anusmṛtya gāṅgeya yathāvad vaktum arhasi
worship priapu| worship priapu
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 4. Chapter 46