Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 4. Chapter 49

Book 4. Chapter 49

The Mahabharata In Sanskrit


Book 4

Chapter 49

1

[वै]

स शत्रुसेनां तरसा परणुद्य; गास ता विजित्याथ धनुर्धराग्र्यः

दुर्यॊधनायाभिमुखं परयातॊ; भूयॊ ऽरजुनः परियम आजौ चिकीर्षन

2

गॊषु परयातासु जवेन मत्स्यान; किरीटिनं कृतकार्यं च मत्वा

दुर्यॊधनायाभिमुखं परयान्तं; कुरुप्रवीराः सहसाभिपेतुः

3

तेषाम अनीकानि बहूनि गाड्ढं; वयूढानि दृष्ट्वा बलुल धवजानि

मत्स्यस्य पुत्रं दविषतां निहन्ता; वैराटिम आमन्त्र्य ततॊ ऽभयुवाच

4

एतेन तूर्णं परतिपादयेमाञ; शवेतान हयान काञ्चनरश्मि यॊक्त्रान

जवेन सर्वेण कुरु परयत्नम; आसादयैतद रथसिंहवृन्दम

5

गजॊ गजेनेव मया दुरात्मा; यॊ यॊद्धुम आकाङ्क्षति सूतपुत्रः

तम एव मां परापय राजपुत्र; दुर्यॊधनापाश्रय जातदर्पम

6

स तैर हयैर वातजवैर बृहद भिः; पुत्रॊ विराटस्य सुवर्णकक्ष्यैः

विध्वंसयंस तद्रथिनाम अनीकं; ततॊ ऽवहत पाण्डवम आजिमध्ये

7

तं चित्रसेनॊ विशिखैर विपाठैः; संग्रामजिच छत्रुसहॊ जयश च

परत्युद्ययुर भारतम आपतन्तं; महारथाः कर्णम अभीप्समानाः

8

ततः स तेषां पुरुषप्रवीरः; शरासनार्चिः शरवेगतापः

वरातान रथानाम अदहत स मन्युर; वनं यथाग्निः कुरुपुंगवानाम

9

तस्मिंस तु युद्धे तुमुले परवृत्ते; पार्थं विकर्णॊ ऽतिरथं रथेन

विपाठ वर्षेण कुरुप्रवीरॊ; भीमेन भीमानुजम आससाद

10

ततॊ विकर्णस्य धनुर विकृष्य; जाम्बूनदाग्र्यॊपचितं दृढज्यम

अपातयद धवजम अस्य परमथ्य; छिन्नध्वजः सॊ ऽपय अपयाज जवेन

11

तं शात्रवाणां गणबाधितारं; कर्माणि कुर्वाणम अमानुषाणि

शत्रुं तपः कॊपम अमृष्यमाणः; समर्पयत कूर्मनखेन पार्थम

12

स तेन राज्ञातिरथेन विद्धॊ; विगाहमानॊ धवजिनीं कुरूणाम

शत्रुं तपं पञ्चभिर आशु विद्ध्वा; ततॊ ऽसय सूतं दशभिर जघान

13

ततः स विद्धॊ भरतर्षभेण; बाणेन गात्रावरणातिगेन

गतासुर आजौ निपपात भूमौ; नगॊ गनाग्राद इव वातरुग्णः

14

रथर्षभास ते तु रथर्षभेण; वीरा रणे वीरतरेण भग्नाः

चकम्पिरे वातवशेन काले; परकमिप्तानीव महावनानि

15

हतास तु पार्थेन नरप्रवीरा; भूमौ युवानः सुषुपुः सुवेषाः

वसु परदा वासवतुल्यवीर्याः; पराजिता वासव जेन संख्ये

सुवर्णकार्ष्णायस वर्म नद्धा; नागा यथा हैववताः परवृद्धाः

16

तथा स शत्रून समरे विनिघ्नन; गाण्डीवधन्वा पुरुषप्रवीरः

चचार संख्ये परदिशॊ दिशश च; दहन्न इवाग्निर वनम आतपान्ते

17

परकीर्णपर्णानि यथा वसन्ते; विशातयित्वात्यनिलॊ नुदन खे

तथा सपत्नान विकिरन किरीटी; चचार संख्ये ऽति रथॊ रथेन

18

शॊणाश्ववाहस्य हयान निहत्य; वैकर्तन भरातुर अदीनसत्त्वः

एकेन संग्रामजितः शरेण; शिरॊ जहाराथ किरीटमाली

19

तस्मिन हते भरातरि सूतपुत्रॊ; वैकर्तनॊ वीर्यम अथाददानः

परगृह्य दन्ताव इव नागराजॊ; महर्षभं वयाघ्र इवाभ्यधावत

20

स पाण्डवं दवादशभिः पृषत्कैर; वैकर्तनः शीघ्रम उपाजघान

विव्याध गात्रेषु हयांश च सर्वान; विराट पुत्रं च शरैर निजघ्ने

21

स हस्तिनेवाभिहतॊ गजेन्द्रः; परगृह्य भल्लान निशितान निषङ्गात

आ कर्ण पूर्णं च धनुर विकृष्य; विव्याध बाणैर अथ सूतपुत्रम

22

अथास्य बाहूरुशिरॊ ललाटं; गरीवां रथाङ्गानि परावमर्दी

सथितस्य बाणैर युधि निर्बिभेद; गाण्डीवमुक्तैर अशनिप्रकाशैः

23

स पार्थ मुक्तैर विशिखैः परणुन्नॊ; गजॊ गजेनेव जितस तरस्वी

विहाय संग्रामशिरः परयातॊ; वैकर्तनः पाण्डव बाणतप्तः

1

[vai]

sa śatrusenāṃ tarasā praṇudya; gās tā vijityātha dhanurdharāgryaḥ

duryodhanāyābhimukhaṃ prayāto; bhūyo 'rjunaḥ priyam ājau cikīrṣan

2

goṣu prayātāsu javena matsyān; kirīṭinaṃ kṛtakāryaṃ ca matvā

duryodhanāyābhimukhaṃ prayāntaṃ; kurupravīrāḥ sahasābhipetu

3

teṣām anīkāni bahūni gāḍḍhaṃ; vyūḍhāni dṛṣṭvā balula dhvajāni

matsyasya putraṃ dviṣatāṃ nihantā; vairāṭim āmantrya tato 'bhyuvāca

4

etena tūrṇaṃ pratipādayemāñ; śvetān hayān kāñcanaraśmi yoktrān

javena sarveṇa kuru prayatnam; āsādayaitad rathasiṃhavṛndam

5

gajo gajeneva mayā durātmā; yo yoddhum ākāṅkṣati sūtaputraḥ

tam eva māṃ prāpaya rājaputra; duryodhanāpāśraya jātadarpam

6

sa tair hayair vātajavair bṛhad bhiḥ; putro virāṭasya suvarṇakakṣyaiḥ

vidhvaṃsayaṃs tadrathinām anīkaṃ; tato 'vahat pāṇḍavam ājimadhye

7

taṃ citraseno viśikhair vipāṭhaiḥ; saṃgrāmajic chatrusaho jayaś ca

pratyudyayur bhāratam āpatantaṃ; mahārathāḥ karṇam abhīpsamānāḥ

8

tataḥ sa teṣāṃ puruṣapravīraḥ; śarāsanārciḥ śaravegatāpaḥ

vrātān rathānām adahat sa manyur; vanaṃ yathāgniḥ kurupuṃgavānām

9

tasmiṃs tu yuddhe tumule pravṛtte; pārthaṃ vikarṇo 'tirathaṃ rathena

vipāṭha varṣeṇa kurupravīro; bhīmena bhīmānujam āsasāda

10

tato vikarṇasya dhanur vikṛṣya; jāmbūnadāgryopacitaṃ dṛḍhajyam

apātayad dhvajam asya pramathya; chinnadhvajaḥ so 'py apayāj javena

11

taṃ śātravāṇāṃ gaṇabādhitāraṃ; karmāṇi kurvāṇam amānuṣāṇi

śatruṃ tapaḥ kopam amṛṣyamāṇaḥ; samarpayat kūrmanakhena pārtham

12

sa tena rājñātirathena viddho; vigāhamāno dhvajinīṃ kurūṇām

śatruṃ tapaṃ pañcabhir āśu viddhvā; tato 'sya sūtaṃ daśabhir jaghāna

13

tataḥ sa viddho bharatarṣabheṇa; bāṇena gātrāvaraṇātigena

gatāsur ājau nipapāta bhūmau; nago ganāgrād iva vātarugṇa

14

ratharṣabhās te tu ratharṣabheṇa; vīrā raṇe vīratareṇa bhagnāḥ

cakampire vātavaśena kāle; prakamiptānīva mahāvanāni

15

hatās tu pārthena narapravīrā; bhūmau yuvānaḥ suṣupuḥ suveṣāḥ

vasu pradā vāsavatulyavīryāḥ; parājitā vāsava jena saṃkhye

suvarṇakārṣṇāyasa varma naddhā; nāgā yathā haivavatāḥ pravṛddhāḥ

16

tathā sa śatrūn samare vinighnan; gāṇḍīvadhanvā puruṣapravīraḥ

cacāra saṃkhye pradiśo diśaś ca; dahann ivāgnir vanam ātapānte

17

prakīrṇaparṇāni yathā vasante; viśātayitvātyanilo nudan khe

tathā sapatnān vikiran kirīṭī; cacāra saṃkhye 'ti ratho rathena

18

oṇāśvavāhasya hayān nihatya; vaikartana bhrātur adīnasattvaḥ

ekena saṃgrāmajitaḥ śareṇa; śiro jahārātha kirīṭamālī

19

tasmin hate bhrātari sūtaputro; vaikartano vīryam athādadānaḥ

pragṛhya dantāv iva nāgarājo; maharṣabhaṃ vyāghra ivābhyadhāvat

20

sa pāṇḍavaṃ dvādaśabhiḥ pṛṣatkair; vaikartanaḥ śīghram upājaghāna

vivyādha gātreṣu hayāṃś ca sarvān; virāṭa putraṃ ca śarair nijaghne

21

sa hastinevābhihato gajendraḥ; pragṛhya bhallān niśitān niṣaṅgāt

ā karṇa pūrṇaṃ ca dhanur vikṛṣya; vivyādha bāṇair atha sūtaputram

22

athāsya bāhūruśiro lalāṭaṃ; grīvāṃ rathāṅgāni parāvamardī

sthitasya bāṇair yudhi nirbibheda; gāṇḍīvamuktair aśaniprakāśai

23

sa pārtha muktair viśikhaiḥ praṇunno; gajo gajeneva jitas tarasvī

vihāya saṃgrāmaśiraḥ prayāto; vaikartanaḥ pāṇḍava bāṇataptaḥ
volume of section of a sphere| volume of section of a sphere
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 4. Chapter 49