Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 4. Chapter 53

Book 4. Chapter 53

The Mahabharata In Sanskrit


Book 4

Chapter 53

1

[अर्ज]

यत्रैषा काञ्चनी वेदी परदीप्ताग्निशिखॊपमा

उच्छ्रिता काञ्चने दण्डे पताकाभिर अलं कृता

तत्र मां वह भद्रं ते दरॊणानीकाय मारिष

2

अश्वाः शॊणाः परकाशन्ते बृहन्तश चारु वाहिनः

सनिग्धविद्रुम संकाशास ताम्रास्याः परियदर्शनाः

युक्ता रथवरे यस्य सर्वशिक्षा विशारदाः

3

दीर्घबाहुर महातेजा बलरूपसमन्वितः

सर्वलॊकेषु विख्यातॊ भारद्वाजः परतापवान

4

बुद्ध्या तुल्यॊ हय उशनसा बृहस्पतिसमॊ नये

वेदास तथैव चत्वारॊ बरह्मचर्यं तथैव च

5

ससंहाराणि दिव्यानि सर्वाण्य अस्त्राणि मारिष

धनुर्वेदश च कार्त्स्न्येन यस्मिन नित्यं परतिष्ठितः

6

कषमा दमश च सत्यं च आनृशंस्यम अथार्जवम

एते चान्ये च बहवॊ गुणा यस्मिन दविजॊत्तमे

7

तेनाहं यॊद्धुम इच्छामि महाभागेन संयुगे

तस्मात तवं परापयाचार्यं कषिप्रम उत्तरवाहय

8

[वै]

अर्जुनेनैवम उक्तस तु वैराटिर हेमभूषितान

चॊदयाम आस तान अश्वान भारद्वाज रथं परति

9

तम आपतन्तं वेगेन पाण्डवं रथिनां वरम

दरॊणः परत्युद्ययौ पार्थं मत्तॊ मत्तम इव दविपम

10

ततः परध्मापयच छङ्खं भेरी शतनिनादितम

परचुक्षुभे बलं सर्वम उद्धूत इव सागरः

11

अथ शॊणान सदश्वांस तान हन्स वर्णैर मनॊजवैः

मिश्रितान समरे दृष्ट्वा वयस्मयन्त रणे जनाः

12

तौ रथौ वीर्यसंपन्नौ दृष्ट्वा संग्राममूर्धनि

आचार्य शिष्याव अजितौ कृतविध्यौ मनस्विनौ

13

समाश्लिष्टौ तदान्यॊन्यं दरॊणपार्थौ महाबलौ

दृष्ट्वा पराकम्पत मुहुर भरतानां महद बलम

14

हर्षयुक्तस तथा पार्थः परहसन्न इव विर्यवान

रथं रथेन दरॊणस्य समासाद्य महारथः

15

अभिवाद्य महाबाहुः सान्त्वपूर्वम इदं वचः

उवाच शलक्ष्णया वाचा कौन्तेयः परवीर हा

16

उषिताः सम वनेवासं परतिकर्म चिकीर्षवः

कॊपं नार्हसि नः कर्तुं सदा समरदुर्जय

17

अहं तु परहृते पूर्वं परहरिष्यामि ते ऽनघ

इति मे वर्तते बुद्धिस तद भवान कर्तुम अर्हति

18

ततॊ ऽसमै पराहिणॊद दरॊणः शरान अधिकविंशतिम

अप्राप्तांश चैव तान पार्थश चिच्छेद कृतहस्तवत

19

ततः शरसहस्रेण रथपार्थस्य वीर्यवान

अवाकिरत ततॊ दरॊणः शीघ्रम अस्त्रं विदर्शयन

20

एवं परववृते युद्धं भारद्वाज किरीटिनॊः

समं विमुञ्चतॊः संख्ये विशिखान दीप्ततेजसः

21

ताव उभौ खयातकर्माणाव उभौ वायुसमौ जवे

उभौ दिव्यास्त्रविदुषाव उभाव उत्तमतेजसौ

कषिपन्तौ शरजालानि मॊहयाम आसतुर नृपान

22

वयस्मयन्त ततॊ यॊधाः सर्वे तत्र समागताः

शरान विसृजतॊस तूर्णं साधु साध्व इति पूजयन

23

दरॊणं हि समरे कॊ ऽनयॊ यॊद्धुम अर्हति फल्गुनात

रौद्रः कषत्रिय धर्मॊ ऽयं गुरुणा यद अयुध्यत

इत्य अब्रुवञ जनास तत्र संग्रामशिरसि सथिताः

24

वीरौ ताव अपि संरब्धौ संनिकृष्टौ महारथौ

छादयेतां शरव्रातैर अन्यॊन्यम अपराजितौ

25

विस्फार्य सुमहच चापं हेमपृष्ठं दुरासदम

संरब्धॊ ऽथ भरद्वाजः फल्गुनं परत्ययुध्यत

26

स सायकमयैर जालैर अर्जुनस्य रथं परति

भानुमत्ल्भिः शिला धौतैर भानॊः परच्छादयत परभाम

27

पार्थं च स महाबाहुर महावेगैर महारथः

विव्याध निशितैर बाणैर मेघॊ वृष्ट्येव पर्वतम

28

तथैव दिव्यं गाण्डीवं धनुर आदाय पाण्डवः

शत्रुघ्नं वेगवद धृष्टॊ भारसाधनम उत्तमम

विससर्ज शरांश चित्रान सुवर्णविकृतान बहून

29

नाशयञ शरवर्षाणि भारद्वाजस्य वीर्यवान

तूर्णं चापनिविर्मुक्तैस तद अद्भुतम इवाभवत

30

स रथेन चरन पार्थः परेक्षणीयॊ धनंजयः

युगपद दिक्षु सर्वासु सर्वशस्त्राण्य अदर्शयत

31

एकछायम इवाकाशं बाणैश चक्रे समन्ततः

नादृश्यत तदा दरॊणॊ नीहारेणेव संवृतः

32

तस्याभवत तदा रूपं संवृतस्य शरॊत्तमैः

जाज्वल्यमानस्य यथा पर्वतस्येव सर्वतः

33

दृष्ट्वा तु पार्थस्य रणे शरैः सवरथम आवृतम

स विस्फार्य धनुश चित्रं मेघस्तनित निस्वनम

34

अग्निचक्रॊपमं घॊरं विकर्षन परमायुधम

वयशातयच छरांस तांस तु दरॊणः समितिशॊभनः

महान अभूत ततः शब्दॊ वंशानाम इव दुह्यताम

35

जाम्बूनदमयैः पुङ्खैश चित्रचापवरातिगैः

पराच्छादयद अमेयात्मा दिशः सूर्यस्य च परभाम

36

ततः कनकपुङ्खानां शराणां नतपर्वणाम

वियच चराणां वियति दृश्यन्ते बहुशः परजाः

37

दरॊणस्य पुङ्खसक्ताश च परभवन्तः शरासनात

एकॊ दीर्घ इवादृश्यद आकाशे संहतः शरः

38

एवं तौ सवर्णविकृतान विमुञ्चन्तौ महाशरान

आकाशं संवृतं वीराव उल्काभिर इव चक्रतुः

39

शरास तयॊश च विबभुः कङ्कबर्हिण वाससः

पङ्क्त्यः शरदि खस्थानां हंसानां चरताम इव

40

युद्धं समभवत तत्र सुसंरब्धं महात्मनॊः

दरॊण पाण्डवयॊर घॊरं वृत्रवासवयॊर इव

41

तौ जगाव इव चासाद्य विषाणाग्रैः परस्परम

शरैः पूर्णायतॊत्सृष्टैर अन्यॊन्यम अभिजघ्नतुः

42

तौ वयवाहरतां शूरौ संरब्धौ रणशॊभिनौ

उदीरयन्तौ समरे दिव्यान्य अस्त्राणि भागशः

43

अथ तव आचार्य मुख्येन शरान सृष्टाञ शिलाशितान

नयवारयच छितैर बानैर अर्जुनॊ जयतां वरः

44

दर्शयन्न ऐन्द्रिर आत्मानम उग्रम उग्रपराक्रमः

इषुभिस तूर्णम आकाशं बहुभिश च समावृणॊत

45

जिघांसन्तं नरव्याघ्रम अर्जुनं तिग्मतेजसम

आचार्य मुख्यः समरे दरॊणः शस्त्रभृतां वरः

अर्जुनेन सहाक्रीडच छरैः संनतपर्वभिः

46

दिव्यान्य अस्त्राणि मुञ्चन्तं भारद्वाजं महारणे

अस्त्रैर अस्त्राणि संवार्य पल्गुनः समयॊधयत

47

तयॊर आसीत संप्रहारः करुद्धयॊर नरसिंहयॊः

अमर्षिणॊस तदान्यॊन्यं देवदानवयॊर इव

48

ऐन्द्रं वायव्यम आग्नेयम अस्त्रम अस्त्रेण पाण्डवः

दरॊणेन मुक्तं मुक्तं तु गरसते सम पुनः पुनः

49

एवं शूरौ महेष्वासौ विसृजन्तौ शिताञ शरान

एकछायं चक्रतुस ताव आकाशं शरवृष्टिभिः

50

ततॊ ऽरजुनेन मुक्तानां पततां च शरीरिषु

पर्वतेष्व इव वर्जाणां शराणां शरूयते सवनः

51

ततॊ नागा रथाश चैव सादिनश च विशां पते

शॊणिताक्ता वयदृश्यन्त पुष्पिता इव किंशुकाः

52

बाहुभिश च स केयूरैर विचित्रैश च महारथैः

सुवर्णचित्रैः कवचैर धवजैश च विनिपातितैः

53

यॊधैश चनिहतैस तत्र पार्थ बाणप्रपीडितैः

बलम आसीत समुद्भ्रान्तं दरॊणार्जुन समागमे

54

विधुन्वानौ तु तौ वीरौ धनुर ई भारसाधने

आच्छायदेताम अन्यॊन्यं तितक्षन्तौ रणेषुभिः

55

अथान्तरिक्षे नादॊ ऽभूद दरॊणं तत्र परशंसताम

दुष्करं कृतवान दरॊणॊ यद अर्जुनम अयॊधयत

56

परमाथिनं महावीर्यं दृढमुष्टिं दुरासदम

जेतारं देव दैत्यानां सर्पाणां च महारथम

57

अविश्रमं च शिक्षां च लाघवं दूरपातिताम

पार्थस्य समरे दृष्ट्वा दरॊणस्याभूच च विस्मयः

58

अथ गाण्डीवम उद्यम्य दिव्यं धनुर अमर्षणः

विचकर्ष रणे पार्थॊ बाहुभ्यां भरतर्षभ

59

तस्य बाणमयं वर्षं शलभानाम इवायतम

न च बाणान्तरे वायुर अस्य शक्नॊति सर्पितुम

60

अनिशं संदधानस्य शरान उत्सृजतस तदा

ददृशे नान्तरं किं चित पार्थस्याददतॊ ऽपि च

61

तथा शीघ्रास्त्र युद्धे तु वर्तमाने सुदारुणे

शीघ्राच छीघ्रतरं पार्थः शरान अन्यान उदीरयत

62

ततः शतसहस्राणि शराणां नतपर्वणाम

युगपत परापतंस तत्र दरॊणस्य रथम अन्तिकात

63

अवकीर्यमाणे दरॊणे तु शरैर गाण्डीवधन्वना

हाहाकारॊ महान आसीत सैन्यानां भरतर्षभ

64

पाण्डवस्य तु शीघ्रास्त्रं मघवान समपूजयत

गन्धर्वाप्सरसश चैव ये च तत्र समागताः

65

ततॊ वृन्देन महता रथानां रथयूथपः

आचार्य पुत्रः सहसा पाण्डवं परत्यवारयत

66

अश्वत्थामा तु तत कर्म हृदयेन महात्मनः

पूजयाम आस पार्थस्य कॊपं चास्याकरॊद भृशम

67

स मन्युवशम आपन्नः पार्थम अभ्यद्रवद रणे

किरञ शरसहस्राणि पर्जन्य इव वृष्टिमान

68

आवृत्य तु महाबाहुर यतॊ दरौणिस ततॊ हयान

अन्तरं परददौ पार्थॊ दरॊणस्य वयपसर्पितुम

69

स तु लब्ध्वान्तरं तूर्णम अपायाज जवनैर हयैः

छिन्नवर्म धवजः शूरॊ निकृत्तः परमेषुभिः

1

[arj]

yatraiṣā kāñcanī vedī pradīptāgniśikhopamā

ucchritā kāñcane daṇḍe patākābhir alaṃ kṛtā

tatra māṃ vaha bhadraṃ te droṇānīkāya māriṣa

2

aśvāḥ śoṇāḥ prakāśante bṛhantaś cāru vāhinaḥ

snigdhavidruma saṃkāśās tāmrāsyāḥ priyadarśanāḥ

yuktā rathavare yasya sarvaśikṣā viśāradāḥ

3

dīrghabāhur mahātejā balarūpasamanvitaḥ

sarvalokeṣu vikhyāto bhāradvājaḥ pratāpavān

4

buddhyā tulyo hy uśanasā bṛhaspatisamo naye

vedās tathaiva catvāro brahmacaryaṃ tathaiva ca

5

sasaṃhārāṇi divyāni sarvāṇy astrāṇi māriṣa

dhanurvedaś ca kārtsnyena yasmin nityaṃ pratiṣṭhita

6

kṣamā damaś ca satyaṃ ca ānṛśaṃsyam athārjavam

ete cānye ca bahavo guṇā yasmin dvijottame

7

tenāhaṃ yoddhum icchāmi mahābhāgena saṃyuge

tasmāt tvaṃ prāpayācāryaṃ kṣipram uttaravāhaya

8

[vai]

arjunenaivam uktas tu vairāṭir hemabhūṣitān

codayām āsa tān aśvān bhāradvāja rathaṃ prati

9

tam āpatantaṃ vegena pāṇḍavaṃ rathināṃ varam

droṇaḥ pratyudyayau pārthaṃ matto mattam iva dvipam

10

tataḥ pradhmāpayac chaṅkhaṃ bherī śatanināditam

pracukṣubhe balaṃ sarvam uddhūta iva sāgara

11

atha śoṇān sadaśvāṃs tān hansa varṇair manojavaiḥ

miśritān samare dṛṣṭvā vyasmayanta raṇe janāḥ

12

tau rathau vīryasaṃpannau dṛṣṭvā saṃgrāmamūrdhani

ācārya śiṣyāv ajitau kṛtavidhyau manasvinau

13

samāśliṣṭau tadānyonyaṃ droṇapārthau mahābalau

dṛṣṭvā prākampata muhur bharatānāṃ mahad balam

14

harṣayuktas tathā pārthaḥ prahasann iva viryavān

rathaṃ rathena droṇasya samāsādya mahāratha

15

abhivādya mahābāhuḥ sāntvapūrvam idaṃ vacaḥ

uvāca ślakṣṇayā vācā kaunteyaḥ paravīra hā

16

uṣitāḥ sma vanevāsaṃ pratikarma cikīrṣavaḥ

kopaṃ nārhasi naḥ kartuṃ sadā samaradurjaya

17

ahaṃ tu prahṛte pūrvaṃ prahariṣyāmi te 'nagha

iti me vartate buddhis tad bhavān kartum arhati

18

tato 'smai prāhiṇod droṇaḥ śarān adhikaviṃśatim

aprāptāṃś caiva tān pārthaś ciccheda kṛtahastavat

19

tataḥ śarasahasreṇa rathapārthasya vīryavān

avākirat tato droṇaḥ śīghram astraṃ vidarśayan

20

evaṃ pravavṛte yuddhaṃ bhāradvāja kirīṭinoḥ

samaṃ vimuñcatoḥ saṃkhye viśikhān dīptatejasa

21

tāv ubhau khyātakarmāṇāv ubhau vāyusamau jave

ubhau divyāstraviduṣāv ubhāv uttamatejasau

kṣipantau śarajālāni mohayām āsatur nṛpān

22

vyasmayanta tato yodhāḥ sarve tatra samāgatāḥ

arān visṛjatos tūrṇaṃ sādhu sādhv iti pūjayan

23

droṇaṃ hi samare ko 'nyo yoddhum arhati phalgunāt

raudraḥ kṣatriya dharmo 'yaṃ guruṇā yad ayudhyata

ity abruvañ janās tatra saṃgrāmaśirasi sthitāḥ

24

vīrau tāv api saṃrabdhau saṃnikṛṣṭau mahārathau

chādayetāṃ śaravrātair anyonyam aparājitau

25

visphārya sumahac cāpaṃ hemapṛṣṭhaṃ durāsadam

saṃrabdho 'tha bharadvājaḥ phalgunaṃ pratyayudhyata

26

sa sāyakamayair jālair arjunasya rathaṃ prati

bhānumatlbhiḥ śilā dhautair bhānoḥ pracchādayat prabhām

27

pārthaṃ ca sa mahābāhur mahāvegair mahārathaḥ

vivyādha niśitair bāṇair megho vṛṣṭyeva parvatam

28

tathaiva divyaṃ gāṇḍīvaṃ dhanur ādāya pāṇḍavaḥ

śatrughnaṃ vegavad dhṛṣṭo bhārasādhanam uttamam

visasarja śarāṃś citrān suvarṇavikṛtān bahūn

29

nāśayañ śaravarṣāṇi bhāradvājasya vīryavān

tūrṇaṃ cāpanivirmuktais tad adbhutam ivābhavat

30

sa rathena caran pārthaḥ prekṣaṇīyo dhanaṃjayaḥ

yugapad dikṣu sarvāsu sarvaśastrāṇy adarśayat

31

ekachāyam ivākāśaṃ bāṇaiś cakre samantataḥ

nādṛśyata tadā droṇo nīhāreṇeva saṃvṛta

32

tasyābhavat tadā rūpaṃ saṃvṛtasya śarottamaiḥ

jājvalyamānasya yathā parvatasyeva sarvata

33

dṛṣṭvā tu pārthasya raṇe śaraiḥ svaratham āvṛtam

sa visphārya dhanuś citraṃ meghastanita nisvanam

34

agnicakropamaṃ ghoraṃ vikarṣan paramāyudham

vyaśātayac charāṃs tāṃs tu droṇaḥ samitiśobhanaḥ

mahān abhūt tataḥ śabdo vaṃśānām iva duhyatām

35

jāmbūnadamayaiḥ puṅkhaiś citracāpavarātigaiḥ

prācchādayad ameyātmā diśaḥ sūryasya ca prabhām

36

tataḥ kanakapuṅkhānāṃ śarāṇāṃ nataparvaṇām

viyac carāṇāṃ viyati dṛśyante bahuśaḥ prajāḥ

37

droṇasya puṅkhasaktāś ca prabhavantaḥ śarāsanāt

eko dīrgha ivādṛśyad ākāśe saṃhataḥ śara

38

evaṃ tau svarṇavikṛtān vimuñcantau mahāśarān

ākāśaṃ saṃvṛtaṃ vīrāv ulkābhir iva cakratu

39

arās tayoś ca vibabhuḥ kaṅkabarhiṇa vāsasaḥ

paṅktyaḥ śaradi khasthānāṃ haṃsānāṃ caratām iva

40

yuddhaṃ samabhavat tatra susaṃrabdhaṃ mahātmanoḥ

droṇa pāṇḍavayor ghoraṃ vṛtravāsavayor iva

41

tau jagāv iva cāsādya viṣāṇāgraiḥ parasparam

śaraiḥ pūrṇāyatotsṛṣṭair anyonyam abhijaghnatu

42

tau vyavāharatāṃ śūrau saṃrabdhau raṇaśobhinau

udīrayantau samare divyāny astrāṇi bhāgaśa

43

atha tv ācārya mukhyena śarān sṛṣṭāñ ilāśitān

nyavārayac chitair bānair arjuno jayatāṃ vara

44

darśayann aindrir ātmānam ugram ugraparākramaḥ

iṣubhis tūrṇam ākāśaṃ bahubhiś ca samāvṛṇot

45

jighāṃsantaṃ naravyāghram arjunaṃ tigmatejasam

ācārya mukhyaḥ samare droṇaḥ śastrabhṛtāṃ varaḥ

arjunena sahākrīḍac charaiḥ saṃnataparvabhi

46

divyāny astrāṇi muñcantaṃ bhāradvājaṃ mahāraṇe

astrair astrāṇi saṃvārya palgunaḥ samayodhayat

47

tayor āsīt saṃprahāraḥ kruddhayor narasiṃhayoḥ

amarṣiṇos tadānyonyaṃ devadānavayor iva

48

aindraṃ vāyavyam āgneyam astram astreṇa pāṇḍavaḥ

droṇena muktaṃ muktaṃ tu grasate sma punaḥ puna

49

evaṃ śūrau maheṣvāsau visṛjantau śitāñ śarān

ekachāyaṃ cakratus tāv ākāśaṃ śaravṛṣṭibhi

50

tato 'rjunena muktānāṃ patatāṃ ca śarīriṣu

parvateṣv iva varjāṇāṃ arāṇāṃ rūyate svana

51

tato nāgā rathāś caiva sādinaś ca viśāṃ pate

śoṇitāktā vyadṛśyanta puṣpitā iva kiṃśukāḥ

52

bāhubhiś ca sa keyūrair vicitraiś ca mahārathaiḥ

suvarṇacitraiḥ kavacair dhvajaiś ca vinipātitai

53

yodhaiś canihatais tatra pārtha bāṇaprapīḍitaiḥ

balam āsīt samudbhrāntaṃ droṇārjuna samāgame

54

vidhunvānau tu tau vīrau dhanur ī bhārasādhane

ācchāyadetām anyonyaṃ titakṣantau raṇeṣubhi

55

athāntarikṣe nādo 'bhūd droṇaṃ tatra praśaṃsatām

duṣkaraṃ kṛtavān droṇo yad arjunam ayodhayat

56

pramāthinaṃ mahāvīryaṃ dṛḍhamuṣṭiṃ durāsadam

jetāraṃ deva daityānāṃ sarpāṇāṃ ca mahāratham

57

aviśramaṃ ca śikṣāṃ ca lāghavaṃ dūrapātitām

pārthasya samare dṛṣṭvā droṇasyābhūc ca vismaya

58

atha gāṇḍīvam udyamya divyaṃ dhanur amarṣaṇaḥ

vicakarṣa raṇe pārtho bāhubhyāṃ bharatarṣabha

59

tasya bāṇamayaṃ varṣaṃ śalabhānām ivāyatam

na ca bāṇāntare vāyur asya śaknoti sarpitum

60

aniśaṃ saṃdadhānasya śarān utsṛjatas tadā

dadṛśe nāntaraṃ kiṃ cit pārthasyādadato 'pi ca

61

tathā śīghrāstra yuddhe tu vartamāne sudāruṇe

śīghrāc chīghrataraṃ pārthaḥ śarān anyān udīrayat

62

tataḥ śatasahasrāṇi śarāṇāṃ nataparvaṇām

yugapat prāpataṃs tatra droṇasya ratham antikāt

63

avakīryamāṇe droṇe tu śarair gāṇḍīvadhanvanā

hāhākāro mahān āsīt sainyānāṃ bharatarṣabha

64

pāṇḍavasya tu śīghrāstraṃ maghavān samapūjayat

gandharvāpsarasaś caiva ye ca tatra samāgatāḥ

65

tato vṛndena mahatā rathānāṃ rathayūthapaḥ

ācārya putraḥ sahasā pāṇḍavaṃ pratyavārayat

66

aśvatthāmā tu tat karma hṛdayena mahātmanaḥ

pūjayām āsa pārthasya kopaṃ cāsyākarod bhṛśam

67

sa manyuvaśam āpannaḥ pārtham abhyadravad raṇe

kirañ śarasahasrāṇi parjanya iva vṛṣṭimān

68

vṛtya tu mahābāhur yato drauṇis tato hayān

antaraṃ pradadau pārtho droṇasya vyapasarpitum

69

sa tu labdhvāntaraṃ tūrṇam apāyāj javanair hayaiḥ

chinnavarma dhvajaḥ śūro nikṛttaḥ parameṣubhiḥ
plotinus the ennead| plotinus the ennead
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 4. Chapter 53