Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 4. Chapter 55

Book 4. Chapter 55

The Mahabharata In Sanskrit


Book 4

Chapter 55

1

[अर्ज]

कर्ण यत ते सभामध्ये बहु वाचा विकत्थितम

न मे युधि समॊ ऽसतीति तद इदं परत्युपस्थितम

2

अवॊचः परुषा वाचॊ धर्मम उत्सृज्य केवलम

इदं तु दुष्करं मन्ये यद इदं ते चिकीर्षितम

3

यत तवया कथितं पूर्वं माम अनासाद्य किं चन

तद अद्य कुरु राधेय कुरुमध्ये मया सह

4

यत सभायां सम पाञ्चालीं लिश्यमानां दुरात्मभिः

दृष्टवान असि तस्याद्य फलम आप्नुहि केवलम

5

धर्मपाशनिबद्धेन यन मया मर्षितं पुरा

तस्य राधेय कॊपस्य विजयं पश्य मे मृधे

6

एहि कर्ण मया सार्धं परतिपद्यस्व सागरम

परेक्षकाः कुरवः सर्वे भवन्तु सह सैनिकाः

7

[कर्ण]

बरवीषि वाचा यत पार्थ कर्मणा तत समाचर

अतिशेते हि वै वाचं कर्मेति परथितं भुवि

8

यत तवया मर्षितं पूर्वं तद अशक्तेन मर्षितम

इति गृह्णामि तत पार्थ तव दृष्ट्वापराक्रमम

9

धर्मपाशनिबद्धेन यदि ते मर्षितं पुरा

तथैव बद्धम आत्मानम अबद्धम इव मन्यसे

10

यदि तावद वनेवासा यथॊक्तश चरितस तवया

तत तवं धर्मार्थवित कलिष्टः समयं भेत्तुम इच्छसि

11

यदि शक्रः सवयं पार्थ युध्यते तव कारणात

तथापि न वयथा का चिन मम सयाद विक्रमिष्यतः

12

अयं कौन्तेय कामस ते नचिरात समुपस्थितः

यॊत्स्यसे तवं मया सार्धम अद्य दरक्ष्यसि मे बलम

13

[अर्ज]

इदानीम एव तावत तवम अपयातॊ रणान मम

तेन जीवसि राधेयनिहतस तव अनुजस तव

14

भरातरं घातयित्वा च तयक्त्वा रणशिरश च कः

तवदन्यः पुरुषः सत्सु बरूयाद एवं वयवस्थितः

15

[वै]

इति कर्णं बरुवन्न एव बीभत्सुर अपराजितः

अभ्ययाद विसृजन बाणान कायावरण भेदिनः

16

परतिजग्राह तान कर्णः शरान अग्निशिखॊपमान

शरवर्षेण महता वर्षमाण इवाम्बुदः

17

उत्पेतुः शरजालानि घॊररूपाणि सर्वशः

अविध्यद अश्वान बाहॊश च हस्तावापं पृथक पृथक

18

सॊ ऽमृष्यमाणः कर्णस्य निषङ्गस्यावलम्बनम

चिच्छेद निशिताग्रेण शरेण नतपर्वणा

19

उपासङ्गाद उपादाय कर्णॊ बाणान अथापरान

विव्याध पाण्डवं हस्ते तस्य मुष्टिर अशीर्यत

20

ततः पार्थॊ महाबाहुः कर्णस्य धनुर अच्छिनत

स शक्तिं पराहिणॊत तस्मै तां पार्थॊ वयधमच छरैः

21

ततॊ ऽभिपेतुर बहवॊ राधेयस्य पदानुगाः

तांश च गाण्डीवनिर्मुक्तैः पराहिणॊद यमसादनम

22

ततॊ ऽसयाश्वाञ शरैस तीक्ष्णैर बीभत्सुर भारसाधनैः

आ कर्ण मुक्तैर अभ्यघ्नंस ते हताः परापतन भुवि

23

अथापरेण बाणेन जवलितेन महाभुजः

विव्याध कर्णं कौन्तेयस तीक्ष्णेनॊरसि वीर्यवान

24

तस्य भित्त्वा तनुत्राणं कायम अभ्यपतच छिरः

ततः स तमसाविष्टॊ न सम किं चित परजज्ञिवान

25

स गाढवेदनॊ हित्वा रणं परायाद उदङ्मुखः

ततॊ ऽरजुन उपाक्रॊशद उत्तरश च महारथः

1

[arj]

karṇa yat te sabhāmadhye bahu vācā vikatthitam

na me yudhi samo 'stīti tad idaṃ pratyupasthitam

2

avocaḥ paruṣā vāco dharmam utsṛjya kevalam

idaṃ tu duṣkaraṃ manye yad idaṃ te cikīrṣitam

3

yat tvayā kathitaṃ pūrvaṃ mām anāsādya kiṃ cana

tad adya kuru rādheya kurumadhye mayā saha

4

yat sabhāyāṃ sma pāñcālīṃ liśyamānāṃ durātmabhiḥ

dṛṣṭavān asi tasyādya phalam āpnuhi kevalam

5

dharmapāśanibaddhena yan mayā marṣitaṃ purā

tasya rādheya kopasya vijayaṃ paśya me mṛdhe

6

ehi karṇa mayā sārdhaṃ pratipadyasva sāgaram

prekṣakāḥ kuravaḥ sarve bhavantu saha sainikāḥ

7

[karṇa]

bravīṣi vācā yat pārtha karmaṇā tat samācara

atiśete hi vai vācaṃ karmeti prathitaṃ bhuvi

8

yat tvayā marṣitaṃ pūrvaṃ tad aśaktena marṣitam

iti gṛhṇāmi tat pārtha tava dṛṣṭvāparākramam

9

dharmapāśanibaddhena yadi te marṣitaṃ purā

tathaiva baddham ātmānam abaddham iva manyase

10

yadi tāvad vanevāsā yathoktaś caritas tvayā

tat tvaṃ dharmārthavit kliṣṭaḥ samayaṃ bhettum icchasi

11

yadi śakraḥ svayaṃ pārtha yudhyate tava kāraṇāt

tathāpi na vyathā kā cin mama syād vikramiṣyata

12

ayaṃ kaunteya kāmas te nacirāt samupasthitaḥ

yotsyase tvaṃ mayā sārdham adya drakṣyasi me balam

13

[arj]

idānīm eva tāvat tvam apayāto raṇān mama

tena jīvasi rādheyanihatas tv anujas tava

14

bhrātaraṃ ghātayitvā ca tyaktvā raṇaśiraś ca kaḥ

tvadanyaḥ puruṣaḥ satsu brūyād evaṃ vyavasthita

15

[vai]

iti karṇaṃ bruvann eva bībhatsur aparājitaḥ

abhyayād visṛjan bāṇān kāyāvaraṇa bhedina

16

pratijagrāha tān karṇaḥ śarān agniśikhopamān

śaravarṣeṇa mahatā varṣamāṇa ivāmbuda

17

utpetuḥ śarajālāni ghorarūpāṇi sarvaśaḥ

avidhyad aśvān bāhoś ca hastāvāpaṃ pṛthak pṛthak

18

so 'mṛṣyamāṇaḥ karṇasya niṣaṅgasyāvalambanam

ciccheda niśitāgreṇa śareṇa nataparvaṇā

19

upāsaṅgād upādāya karṇo bāṇān athāparān

vivyādha pāṇḍavaṃ haste tasya muṣṭir aśīryata

20

tataḥ pārtho mahābāhuḥ karṇasya dhanur acchinat

sa śaktiṃ prāhiṇot tasmai tāṃ pārtho vyadhamac charai

21

tato 'bhipetur bahavo rādheyasya padānugāḥ

tāṃś ca gāṇḍīvanirmuktaiḥ prāhiṇod yamasādanam

22

tato 'syāśvāñ śarais tīkṣṇair bībhatsur bhārasādhanai

ā
karṇa muktair abhyaghnaṃs te hatāḥ prāpatan bhuvi

23

athāpareṇa bāṇena jvalitena mahābhujaḥ

vivyādha karṇaṃ kaunteyas tīkṣṇenorasi vīryavān

24

tasya bhittvā tanutrāṇaṃ kāyam abhyapatac chiraḥ

tataḥ sa tamasāviṣṭo na sma kiṃ cit prajajñivān

25

sa gāḍhavedano hitvā raṇaṃ prāyād udaṅmukhaḥ

tato 'rjuna upākrośad uttaraś ca mahārathaḥ
man page comm| on brahman
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 4. Chapter 55