Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 4. Chapter 6

Book 4. Chapter 6

The Mahabharata In Sanskrit


Book 4

Chapter 6

1

[वै]

ततॊ विराटं परथमं युधिष्ठिरॊ; राजा सभायाम उपविष्टुम आव्रजत

वैडूर्य रूपान परतिमुच्य काञ्चनान; अक्षान स कक्षे परिगृह्य वाससा

2

नराधिपॊ राष्ट्रपतिं यशस्विनं; महायशाः कौरव वंशवर्धनः

महानुभावॊ नरराज सत्कृतॊ; दुरासदस तीक्ष्णविषॊ यथॊरगः

3

बालेन रूपेण नरर्षभॊ महान; अथार्चि रूपेण यथामरस तथा

महाभ्रजालैर इव संवृतॊ रविर; यथानलॊ भस्म वृतश च वीर्यवान

4

तम आपतन्तं परसमीक्ष्य पाण्डवं; विराट राड इन्दुम इवाभ्रसंवृतम

मन्त्रिद्विजान सूत मुखान विशस तथा; ये चापि के चित परिषत समासते

पप्रच्छ कॊ ऽयं परथमं समेयिवान; अनेन यॊ ऽयं परसमीक्षते सभाम

5

न तु दविजॊ ऽयं भविता नरॊत्तमः; पतिः पृथिव्या इति मे मनॊगतम

न चास्य दासॊ न रथॊ न कुण्डले; समीपतॊ भराजति चायम इन्द्रवत

6

शरीरलिङ्गैर उपसूचितॊ हय अयं; मूर्धाभिषिक्तॊ ऽयम इतीव मानसम

समीपम आयाति च मे गतव्यथॊ; यथा गजस तामरसीं मदॊत्कटः

7

वितर्कयन्तं तु नरर्षभस तदा; यिधिष्ठिरॊ ऽभयेत्य विराटम अब्रवीत

सम्राड विजानात्व इह जीवितार्थिनं; विनष्ट सर्वस्वम उपागतं दविजम

8

इहाहम इच्छामि तवानघान्तिके; वस्तुं यथा कामचरस तथा विभॊ

तम अब्रवीत सवागतम इत्य अनन्तरं; राजा परहृष्टः परतिसंगृहाण च

9

कामेन ताताभिवदाम्य अहं तवां; कस्यासि राज्ञॊ विषयाद इहागतः

गॊत्रं च नामापि च शंस तत्त्वतः; किं चापि शिल्पं तव विद्यते कृतम

10

युधिष्ठिरस्यासम अहं पुरा सखा; वैयाघ्रपद्यः पुनर अस्मि बराह्मणः

अक्षान परवप्तुं कुशलॊ ऽसमि देविता; कङ्केति नाम्नास्मि विराट विश्रुतः

11

ददामि ते हन्त वरं यम इच्छसि; परशाधि मत्स्यान वशगॊ हय अहं तव

परिया हि धूर्ता मम देविनः सदा; भवांश च देवॊपम राज्यम अर्हति

12

आप्तॊ विवादः परमॊ विशां पते; न विद्यते किं चन मत्स्यहीनतः

न मे जितः कश चन धारयेद धनं; वरॊ ममैषॊ ऽसतु तव परसादतः

13

हन्याम अवध्यं यदि ते ऽपरियं चरेत; परव्राजयेयं विषयाद दविजांस तथा

शृण्वन्तु मे जानपदाः समागताः; कङ्कॊ यथाहं विषये परभुस तथा

14

समानयानॊ भवितासि मे सखा; परभूतवस्त्रॊ बहु पानभॊजनः

पश्येस तवम अन्तश च बहिश च सर्वदा; कृतं च ते दवारम अपावृतं मया

15

ये तवानुवादेयुर अवृत्ति कर्शिता; बरूयाश च तेषां वचनेन मे सदा

दास्यामि सर्वं तद अहं न संशयॊ; न ते भयं विद्यति संनिधौ मम

16

एवं स लब्ध्वा तु वरं समागमं; विराट राजेन नरर्षभस तदा

उवास वीरः परमार्चितः सुखी; न चापि कश चिच चरितं बुबॊध तत

1

[vai]

tato virāṭaṃ prathamaṃ yudhiṣṭhiro; rājā sabhāyām upaviṣṭum āvrajat

vaiḍūrya rūpān pratimucya kāñcanān; akṣān sa kakṣe parigṛhya vāsasā

2

narādhipo rāṣṭrapatiṃ yaśasvinaṃ; mahāyaśāḥ kaurava vaṃśavardhanaḥ

mahānubhāvo nararāja satkṛto; durāsadas tīkṣṇaviṣo yathoraga

3

bālena rūpeṇa nararṣabho mahān; athārci rūpeṇa yathāmaras tathā

mahābhrajālair iva saṃvṛto ravir; yathānalo bhasma vṛtaś ca vīryavān

4

tam āpatantaṃ prasamīkṣya pāṇḍavaṃ; virāṭa rāḍ indum ivābhrasaṃvṛtam

mantridvijān sūta mukhān viśas tathā; ye cāpi ke cit pariṣat samāsate

papraccha ko 'yaṃ prathamaṃ sameyivān; anena yo 'yaṃ prasamīkṣate sabhām

5

na tu dvijo 'yaṃ bhavitā narottamaḥ; patiḥ pṛthivyā iti me manogatam

na cāsya dāso na ratho na kuṇḍale; samīpato bhrājati cāyam indravat

6

arīraliṅgair upasūcito hy ayaṃ; mūrdhābhiṣikto 'yam itīva mānasam

samīpam āyāti ca me gatavyatho; yathā gajas tāmarasīṃ madotkaṭa

7

vitarkayantaṃ tu nararṣabhas tadā; yidhiṣṭhiro 'bhyetya virāṭam abravīt

samrāḍ vijānātv iha jīvitārthinaṃ; vinaṣṭa sarvasvam upāgataṃ dvijam

8

ihāham icchāmi tavānaghāntike; vastuṃ yathā kāmacaras tathā vibho

tam abravīt svāgatam ity anantaraṃ; rājā prahṛṣṭaḥ pratisaṃgṛhāṇa ca

9

kāmena tātābhivadāmy ahaṃ tvāṃ; kasyāsi rājño viṣayād ihāgataḥ

gotraṃ ca nāmāpi ca śaṃsa tattvataḥ; kiṃ cāpi śilpaṃ tava vidyate kṛtam

10

yudhiṣṭhirasyāsam ahaṃ purā sakhā; vaiyāghrapadyaḥ punar asmi brāhmaṇaḥ

akṣān pravaptuṃ kuśalo 'smi devitā; kaṅketi nāmnāsmi virāṭa viśruta

11

dadāmi te hanta varaṃ yam icchasi; praśādhi matsyān vaśago hy ahaṃ tava

priyā hi dhūrtā mama devinaḥ sadā; bhavāṃś ca devopama rājyam arhati

12

pto vivādaḥ paramo viśāṃ pate; na vidyate kiṃ cana matsyahīnataḥ

na me jitaḥ kaś cana dhārayed dhanaṃ; varo mamaiṣo 'stu tava prasādata

13

hanyām avadhyaṃ yadi te 'priyaṃ caret; pravrājayeyaṃ viṣayād dvijāṃs tathā

śṛ
vantu me jānapadāḥ samāgatāḥ; kaṅko yathāhaṃ viṣaye prabhus tathā

14

samānayāno bhavitāsi me sakhā; prabhūtavastro bahu pānabhojanaḥ

paśyes tvam antaś ca bahiś ca sarvadā; kṛtaṃ ca te dvāram apāvṛtaṃ mayā

15

ye tvānuvādeyur avṛtti karśitā; brūyāś ca teṣāṃ vacanena me sadā

dāsyāmi sarvaṃ tad ahaṃ na saṃśayo; na te bhayaṃ vidyati saṃnidhau mama

16

evaṃ sa labdhvā tu varaṃ samāgamaṃ; virāṭa rājena nararṣabhas tadā

uvāsa vīraḥ paramārcitaḥ sukhī; na cāpi kaś cic caritaṃ bubodha tat
tone of the philosopher| tone of the philosopher
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 4. Chapter 6