Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 4. Chapter 60

Book 4. Chapter 60

The Mahabharata In Sanskrit


Book 4

Chapter 60

1

[वै]

भीष्मे तु संग्रामशिरॊ विहाय; पलायमाने धेतराष्ट्र पुत्रः

उच्छ्रित्य केतुं विनदन महात्मा; सवयं विगृह्यार्जुनम आससाद

2

स भीमधन्वानम उदग्रवीर्यं; धनंजयं शत्रुगणे चरन्तम

आ कर्ण पूर्णायतचॊदितेन; भल्लेन विव्याध ललाटमध्ये

3

स तेन बाणेन समर्पितेन; जाम्बूनदाभेन सुसंशितेन

रराज राजन महनीय कर्मा; यथैक पर्वा रुचिरैक शृङ्गः

4

अथास्य बाणेन विदारितस्य; परादुर्बभूवासृग अजस्रम उष्णम

सा तस्य जाम्बूनदपुष्पचित्रा; मालेव चित्राभिविराजते सम

5

स तेन बाणाभिहतस तरस्वी; दुर्यॊधनेनॊद्धत मन्युवेगः

शरान उपादाय विषाग्निकल्पान; विव्याध राजानम अदीनसत्त्वः

6

दुर्यॊधनश चापि तम उग्रतेजाः; पार्थश च दुर्यॊधनम एकवीरः

अन्यॊन्यम आजौ पुरुषप्रवीरौ; समं समाजघ्नतुर आजमीढौ

7

ततः परभिन्नेन महागजेन; महीधराभेन पुनर विकर्णः

रथैश चतुर्भिर गजपादरक्षैः; कुन्तीसुतं जिष्णुम अथाभ्यधावत

8

तम आपतन्तं तवरितं गजेन्द्रं; धनंजयः कुम्भविभागमध्ये

आ कर्ण पूर्णेन दृढायसेन; बाणेन विव्याध महाजवेन

9

पार्थेन सृष्टः स तु गार्ध्रपत्र; आ पुङ्खदेशात परविवेश नागम

विदार्य शैलप्रवर परकाशं; यथाशनिः पर्वतम इन्द्र सृष्टः

10

शरप्रतप्तः स तु नागराजः; परवेपिताङ्गॊ वयथितान्तर आत्मा

संसीदमानॊ निपपात मह्यां; वज्राहतं शृङ्गम इवाचलस्य

11

निपातिते दन्तिवरे पृथिव्यां; तरासाद विकर्णः सहसावतीर्य

तूर्णं पदान्य अष्ट शतानि गत्वा; विविंशतेः सयन्दनम आरुरॊह

12

निहत्य नागं तु शरेण तेन; वज्रॊपमेनाद्रिवराम्बुदाभम

तथाविधेनैव शरेण पार्थॊ; दुर्यॊधनं वक्षसि निर्बिभेद

13

ततॊ गजे राजनि चैव भिन्ने; भग्ने विकर्णे च स पादरक्षे

गाण्डीवमुक्तैर विशिखैः परणुन्नास; ते युध मुख्याः सहसापजग्मुः

14

दृष्ट्वैव बाणेन हतं तु नागं; यॊधांश च सर्वान दरवतॊ निशम्य

रथं समावृत्य कुरुप्रवीरॊ; रणात परदुद्राव यतॊ न पार्थः

15

तं भीमरूपं तवरितं दरवन्तं; दुर्यॊधनं शत्रुसहॊ निषङ्गी

पराक्ष्वेडयद यॊद्धुमनाः किरीटी; बाणेन विद्धं रुधिरं वमन्तम

16

[अर्ज]

विहाय कीर्तिं विपुलं यशश च; युद्धात परावृत्य पलायसे किम

न ते ऽदय तूर्याणि समाहतानि; यथावद उद्यान्ति गतस्य युद्धे

17

युधिष्ठिरस्यास्मि निदेशकारी; पार्थस तृतीयॊ युधि च सथिरॊ ऽसमि

तदर्थम आवृत्य मुखं परयच्छ; नरेन्द्र वृत्तं समर धार्तराष्ट्र

18

मॊघं तवेदं भुवि नामधेयं; दुर्यॊधनेतीह कृतं पुरस्तात

न हीह दुर्यॊधनता तवास्ति; पलायमानस्य रणं विहाय

19

न ते पुरस्ताद अथ पृष्ठतॊ वा; पश्यामि दुर्यॊधन रक्षितारम

परैहि युद्धेन कुरुप्रवीर; पराणान परियान पाण्डवतॊ ऽदय रक्ष

1

[vai]

bhīṣme tu saṃgrāmaśiro vihāya; palāyamāne dhetarāṣṭra putraḥ

ucchritya ketuṃ vinadan mahātmā; svayaṃ vigṛhyārjunam āsasāda

2

sa bhīmadhanvānam udagravīryaṃ; dhanaṃjayaṃ śatrugaṇe carantam

ā karṇa pūrṇāyatacoditena; bhallena vivyādha lalāṭamadhye

3

sa tena bāṇena samarpitena; jāmbūnadābhena susaṃśitena

rarāja rājan mahanīya karmā; yathaika parvā ruciraika śṛṅga

4

athāsya bāṇena vidāritasya; prādurbabhūvāsṛg ajasram uṣṇam

sā tasya jāmbūnadapuṣpacitrā; māleva citrābhivirājate sma

5

sa tena bāṇābhihatas tarasvī; duryodhanenoddhata manyuvegaḥ

śarān upādāya viṣāgnikalpān; vivyādha rājānam adīnasattva

6

duryodhanaś cāpi tam ugratejāḥ; pārthaś ca duryodhanam ekavīraḥ

anyonyam ājau puruṣapravīrau; samaṃ samājaghnatur ājamīḍhau

7

tataḥ prabhinnena mahāgajena; mahīdharābhena punar vikarṇaḥ

rathaiś caturbhir gajapādarakṣaiḥ; kuntīsutaṃ jiṣṇum athābhyadhāvat

8

tam āpatantaṃ tvaritaṃ gajendraṃ; dhanaṃjayaḥ kumbhavibhāgamadhye

ā karṇa pūrṇena dṛḍhāyasena; bāṇena vivyādha mahājavena

9

pārthena sṛṣṭaḥ sa tu gārdhrapatra; ā puṅkhadeśāt praviveśa nāgam

vidārya śailapravara prakāśaṃ; yathāśaniḥ parvatam indra sṛṣṭa

10

araprataptaḥ sa tu nāgarājaḥ; pravepitāṅgo vyathitāntar ātmā

saṃsīdamāno nipapāta mahyāṃ; vajrāhataṃ śṛgam ivācalasya

11

nipātite dantivare pṛthivyāṃ; trāsād vikarṇaḥ sahasāvatīrya

tūrṇaṃ padāny aṣṭa śatāni gatvā; viviṃśateḥ syandanam āruroha

12

nihatya nāgaṃ tu śareṇa tena; vajropamenādrivarāmbudābham

tathāvidhenaiva śareṇa pārtho; duryodhanaṃ vakṣasi nirbibheda

13

tato gaje rājani caiva bhinne; bhagne vikarṇe ca sa pādarakṣe

gāṇḍīvamuktair viśikhaiḥ praṇunnās; te yudha mukhyāḥ sahasāpajagmu

14

dṛṣṭvaiva bāṇena hataṃ tu nāgaṃ; yodhāṃś ca sarvān dravato niśamya

rathaṃ samāvṛtya kurupravīro; raṇāt pradudrāva yato na pārtha

15

taṃ bhīmarūpaṃ tvaritaṃ dravantaṃ; duryodhanaṃ śatrusaho niṣaṅgī

prākṣveḍayad yoddhumanāḥ kirīṭī; bāṇena viddhaṃ rudhiraṃ vamantam

16

[arj]

vihāya kīrtiṃ vipulaṃ yaśaś ca; yuddhāt parāvṛtya palāyase kim

na te 'dya tūryāṇi samāhatāni; yathāvad udyānti gatasya yuddhe

17

yudhiṣṭhirasyāsmi nideśakārī; pārthas tṛtīyo yudhi ca sthiro 'smi

tadartham āvṛtya mukhaṃ prayaccha; narendra vṛttaṃ smara dhārtarāṣṭra

18

moghaṃ tavedaṃ bhuvi nāmadheyaṃ; duryodhanetīha kṛtaṃ purastāt

na hīha duryodhanatā tavāsti; palāyamānasya raṇaṃ vihāya

19

na te purastād atha pṛṣṭhato vā; paśyāmi duryodhana rakṣitāram

paraihi yuddhena kurupravīra; prāṇān priyān pāṇḍavato 'dya rakṣa
tales of the tooth fairie| fairies in their world
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 4. Chapter 60