Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 4. Chapter 7

Book 4. Chapter 7

The Mahabharata In Sanskrit


Book 4

Chapter 7

1

[वै]

अथापरॊ भीमबलः शरिया जवलन्न; उपाययौ सिंहविलास विक्रमः

खजं च दर्वीं च करेण धारयन्न; असिं च कालाङ्गम अकॊशम अव्रणम

2

स सूदरूपः परमेण वर्चसा; रविर यथा लॊकम इमं परभासयन

सुकृष्ण वासा गिरिराजसारवान; स मत्स्यराजं समुपेत्य तस्थिवान

3

तं परेक्ष्य राजा वरयन्न उपागतं; ततॊ ऽबरवीज जानपदान समागतान

सिंहॊन्नतांसॊ ऽयम अतीव रूपवान; परदृश्यते कॊ नु नरर्षभॊ युवा

4

अदृष्टपूर्वः पुरुषॊ रविर यथा; वितर्कयन नास्य लभामि संपदम

तथास्य चित्तं हय अपि संवितर्कयन; नरर्षभस्याद्य न यामि तत्त्वतः

5

ततॊ विराटं समुपेत्य पाण्डवः; सुदीनरूपॊ वचनं महामनाः

उवाच सूदॊ ऽसमि नरेन्द्र बल्लवॊ; भजस्व मां वयञ्जन कारम उत्तमम

6

न सूदतां मानद शरद्दधामि ते; सहस्रनेत्र परतिमॊ हि दृश्यसे

शरिया च रूपेण च विक्रमेण च; परभासि तातानवरॊ नरेष्व इह

7

नरेन्द्र सूदः परिचारकॊ ऽसमि ते; जानामि सूपान परथमेन केवलान

आस्वादिता ये नृपते पुराभवन; युधिष्ठिरेणापि नृपेण सर्वशः

8

बलेन तुल्यश च न विद्यते मया; नियुद्ध शीलश च सदैव पार्थिव

गजैश च सिंहैश च समेयिवान अहं; सदा करिष्यामि तवानघ परियम

9

ददामि ते हन्त वरं महानसे; तथा च कुर्याः कुशलं हि भाषसे

न चैव मन्ये तव कर्म तत समं; समुद्रनेमिं पृथिवीं तवम अर्हसि

10

यथा हि कामस तव तत तथा कृतं; महानसे तवं भव मे पुरस्कृतः

नराश च ये तत्र ममॊचिताः पुरा; भवस्व तेषाम अधिपॊ मया कृतः

11

तथा स भीमॊ विहितॊ महानसे; विराट राज्ञॊ दयितॊ ऽभवद दृढम

उवास राजन न च तं पृथग्जनॊ; बुबॊध तत्रानुचरश च कश चन

1

[vai]

athāparo bhīmabalaḥ śriyā jvalann; upāyayau siṃhavilāsa vikramaḥ

khajaṃ ca darvīṃ ca kareṇa dhārayann; asiṃ ca kālāṅgam akośam avraṇam

2

sa sūdarūpaḥ parameṇa varcasā; ravir yathā lokam imaṃ prabhāsayan

sukṛṣṇa vāsā girirājasāravān; sa matsyarājaṃ samupetya tasthivān

3

taṃ prekṣya rājā varayann upāgataṃ; tato 'bravīj jānapadān samāgatān

siṃhonnatāṃso 'yam atīva rūpavān; pradṛśyate ko nu nararṣabho yuvā

4

adṛṣṭapūrvaḥ puruṣo ravir yathā; vitarkayan nāsya labhāmi saṃpadam

tathāsya cittaṃ hy api saṃvitarkayan; nararṣabhasyādya na yāmi tattvata

5

tato virāṭaṃ samupetya pāṇḍavaḥ; sudīnarūpo vacanaṃ mahāmanāḥ

uvāca sūdo 'smi narendra ballavo; bhajasva māṃ vyañjana kāram uttamam

6

na sūdatāṃ mānada śraddadhāmi te; sahasranetra pratimo hi dṛśyase

śriyā ca rūpeṇa ca vikrameṇa ca; prabhāsi tātānavaro nareṣv iha

7

narendra sūdaḥ paricārako 'smi te; jānāmi sūpān prathamena kevalān

āsvāditā ye nṛpate purābhavan; yudhiṣṭhireṇāpi nṛpeṇa sarvaśa

8

balena tulyaś ca na vidyate mayā; niyuddha śīlaś ca sadaiva pārthiva

gajaiś ca siṃhaiś ca sameyivān ahaṃ; sadā kariṣyāmi tavānagha priyam

9

dadāmi te hanta varaṃ mahānase; tathā ca kuryāḥ kuśalaṃ hi bhāṣase

na caiva manye tava karma tat samaṃ; samudranemiṃ pṛthivīṃ tvam arhasi

10

yathā hi kāmas tava tat tathā kṛtaṃ; mahānase tvaṃ bhava me puraskṛtaḥ

narāś ca ye tatra mamocitāḥ purā; bhavasva teṣām adhipo mayā kṛta

11

tathā sa bhīmo vihito mahānase; virāṭa rājño dayito 'bhavad dṛḍham

uvāsa rājan na ca taṃ pṛthagjano; bubodha tatrānucaraś ca kaś cana
voyage of self discovery| voyage of self discovery
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 4. Chapter 7