Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 1

Book 5. Chapter 1

The Mahabharata In Sanskrit


Book 5 Chapter 1

1

[व]

कृत्वा विवाहं तु कुरुप्रवीरास; तदाभिमन्यॊर मुदितस्वपक्षाः

विश्रम्य चत्वार्य उषसः परतीताः; सभां विराटस्य ततॊ ऽभिजग्मुः

2

सभा तु सा मत्स्यपतेः समृद्धा; मणिप्रवेकॊत्तम रत्नचित्रा

नयस्तासना माल्यवती सुगन्धा; ताम अभ्ययुस ते नरराज वर्याः

3

अथासनान्य आविशतां पुरस्ताद; उभौ विराटद्रुपदौ नरेन्द्रौ

वृद्धश च मान्यः पृथिवीपतीनां; पितामहॊ राम जनार्दनाभ्याम

4

पाञ्चालराजस्य समीपतस तु; शिनिप्रवीरः सह रौहिणेयः

मत्स्यस्य राज्ञस तु सुसंनिकृष्टौ; जनार्दनश चैव युधिष्ठिरश च

5

सुताश च सर्वे दरुपदस्य राज्ञॊ; भीमार्जुनौ माद्रवतीसुतौ च

परद्युम्न साम्बौ च युधि परवीरौ; विराट पुत्रश च सहाभिमन्युः

6

सर्वे च शूराः पितृभिः समाना; वीर्येण रूपेण बलेन चैव

उपाविशन दरौपदेयाः कुमाराः; सुवर्णचित्रेषु वरासनेषु

7

तथॊपविष्टेषु महारथेषु; विभ्राजमानाम्बर भूषणेषु

रराज सा राजवती समृद्धा; गरहैर इव दयौर विमलैर उपेता

8

ततः कथास ते समवाय युक्ताः; कृत्वा विचित्राः पुरुषप्रवीराः

तस्थुर मुहूर्तं परिचिन्तयन्तः; कृष्णं नृपास ते समुदीक्षमाणाः

9

कथान्तम आसाद्य च माहवेन; संघट्टिताः पाण्डव कार्यहेतॊः

ते राजसिंहाः सहिता हय अशृण्वन; वाक्यं महार्थं च महॊदयं च

10

सर्वैर भवद्भिर विदितं यथायं; युधिष्ठिरः सौबलेनाक्षवत्याम

जितॊ निकृत्यापहृतं च राज्यं; पुनः परवासे समयः कृतश च

11

शक्तैर विजेतुं तरसा महीं च; सत्ये सथितैस तच चरितं यथावत

पाण्डॊः सुतैस तद वरतम उग्ररूपं; वर्षाणि षट सप्त च भारताग्र्यैः

12

तरयॊदशश चैव सुदुस्तरॊ ऽयम; अज्ञायमानैर भवतां समीपे

कलेशान असह्यांश च तितिक्षमाणैर; यथॊषितं तद विदितं च सर्वम

13

एवंगते धर्मसुतस्य राज्ञॊ; दुर्यॊधनस्यापि च यद धितं सयात

तच चिन्तयध्वं कुरुपाण्डवानां; धर्म्यं च युक्तं च यशः करं च

14

अधर्मयुक्तं च न कामयेत; राज्यं सुराणाम अपि धर्मराजः

धर्मार्थयुक्तं च महीपतित्वं; गरामे ऽपि कस्मिंश चिद अयं बुभूषेत

15

पित्र्यं हि राज्यं विदितं नृपाणां; यथापकृष्टं धृतराष्ट्र पुत्रैः

मिथ्यॊपचारेण तथाप्य अनेन; कृच्छ्रं महत पराप्तम असह्य रूपम

16

न चापि पार्थॊ विजितॊ रणे तैः; सवतेजसा धृतराष्ट्रस्य पुत्रैः

तथापि राजा सहितः सुहृद्भिर; अभीप्सते ऽनामयम एव तेषाम

17

यत तत सवयं पाण्डुसुतैर विजित्य; समाहृतं भूमिपतीन निपीड्य

तत परार्थयन्ते पुरुषप्रवीराः; कुन्तीसुता माद्रवतीसुतौ च

18

बालास तव इमे तैर विविधौर उपायैः; संप्रार्थिता हन्तुम अमित्रसाहाः

राज्यं जिहीर्षद्भिर असद्भिर उग्रैः; सर्वं च तद वॊ विदितं यथावत

19

तेषां च लॊभं परसमीक्ष्य वृद्धं; धर्मात्मतां चापि युधिष्ठिरस्य

संबन्धितां चापि समीक्ष्य तेषां; मतिं कुरुध्वं सहिताः पृथक च

20

इमे च सत्ये ऽभिरताः सदैव; तं पारयित्वा समयं यथावत

अतॊ ऽनयथा तैर उपचर्यमाणा; हन्युः समेतान धृतराष्ट्र पुत्रान

21

तैर विप्रकारं च निशम्य राज्ञः; सुहृज्जनास तान परिवारयेयुः

युद्धेन बाधेयुर इमांस तथैव; तैर वध्यमाना युधितांश च हन्युः

22

तथापि नेमे ऽलपतया समर्थास; तेषां जयायेति भवेन मतं वः

समेत्य सर्वे सहिताः सुहृद्भिस; तेषां विनाशाय यतेयुर एव

23

दुर्यॊधनस्यापि मतं यथावन; न जञायते किं नु करिष्यतीति

अज्ञायमाने च मते परस्य; किं सयात समारभ्यतमं मतं वः

24

तस्माद इतॊ गच्छतु धर्मशीलः; शुचिः कुलीनः पुरुषॊ ऽपरमत्तः

दूतः समर्थः परशमाय तेषां; राज्यार्ध दानाय युधिष्ठिरस्य

25

निशम्य वाक्यं तु जनार्दनस्य; धर्मार्थयुक्तं मधुरं समं च

समाददे वाक्यम अथाग्रजॊ ऽसय; संपूज्य वाक्यं तद अतीव राजन

1

[v]

kṛtvā vivāhaṃ tu kurupravīrās; tadābhimanyor muditasvapakṣāḥ

viśramya catvāry uṣasaḥ pratītāḥ; sabhāṃ virāṭasya tato 'bhijagmu

2

sabhā tu sā matsyapateḥ samṛddhā; maṇipravekottama ratnacitrā

nyastāsanā mālyavatī sugandhā; tām abhyayus te nararāja varyāḥ

3

athāsanāny āviśatāṃ purastād; ubhau virāṭadrupadau narendrau

vṛddhaś ca mānyaḥ pṛthivīpatīnāṃ; pitāmaho rāma janārdanābhyām

4

pāñcālarājasya samīpatas tu; śinipravīraḥ saha rauhiṇeyaḥ

matsyasya rājñas tu susaṃnikṛṣṭau; janārdanaś caiva yudhiṣṭhiraś ca

5

sutāś ca sarve drupadasya rājño; bhīmārjunau mādravatīsutau ca

pradyumna sāmbau ca yudhi pravīrau; virāṭa putraś ca sahābhimanyu

6

sarve ca śūrāḥ pitṛbhiḥ samānā; vīryeṇa rūpeṇa balena caiva

upāviśan draupadeyāḥ kumārāḥ; suvarṇacitreṣu varāsaneṣu

7

tathopaviṣṭeṣu mahāratheṣu; vibhrājamānāmbara bhūṣaṇeṣu

rarāja sā rājavatī samṛddhā; grahair iva dyaur vimalair upetā

8

tataḥ kathās te samavāya yuktāḥ; kṛtvā vicitrāḥ puruṣapravīrāḥ

tasthur muhūrtaṃ paricintayantaḥ; kṛṣṇaṃ nṛpās te samudīkṣamāṇāḥ

9

kathāntam āsādya ca māhavena; saṃghaṭṭitāḥ pāṇḍava kāryahetoḥ

te rājasiṃhāḥ sahitā hy aśṛṇvan; vākyaṃ mahārthaṃ ca mahodayaṃ ca

10

sarvair bhavadbhir viditaṃ yathāyaṃ; yudhiṣṭhiraḥ saubalenākṣavatyām

jito nikṛtyāpahṛtaṃ ca rājyaṃ; punaḥ pravāse samayaḥ kṛtaś ca

11

aktair vijetuṃ tarasā mahīṃ ca; satye sthitais tac caritaṃ yathāvat

pāṇḍoḥ sutais tad vratam ugrarūpaṃ; varṣāṇi ṣaṭ sapta ca bhāratāgryai

12

trayodaśaś caiva sudustaro 'yam; ajñāyamānair bhavatāṃ samīpe

kleśān asahyāṃś ca titikṣamāṇair; yathoṣitaṃ tad viditaṃ ca sarvam

13

evaṃgate dharmasutasya rājño; duryodhanasyāpi ca yad dhitaṃ syāt

tac cintayadhvaṃ kurupāṇḍavānāṃ; dharmyaṃ ca yuktaṃ ca yaśaḥ karaṃ ca

14

adharmayuktaṃ ca na kāmayeta; rājyaṃ surāṇām api dharmarājaḥ

dharmārthayuktaṃ ca mahīpatitvaṃ; grāme 'pi kasmiṃś cid ayaṃ bubhūṣet

15

pitryaṃ hi rājyaṃ viditaṃ nṛpāṇāṃ; yathāpakṛṣṭaṃ dhṛtarāṣṭra putraiḥ

mithyopacāreṇa tathāpy anena; kṛcchraṃ mahat prāptam asahya rūpam

16

na cāpi pārtho vijito raṇe taiḥ; svatejasā dhṛtarāṣṭrasya putraiḥ

tathāpi rājā sahitaḥ suhṛdbhir; abhīpsate 'nāmayam eva teṣām

17

yat tat svayaṃ pāṇḍusutair vijitya; samāhṛtaṃ bhūmipatīn nipīḍya

tat prārthayante puruṣapravīrāḥ; kuntīsutā mādravatīsutau ca

18

bālās tv ime tair vividhaur upāyaiḥ; saṃprārthitā hantum amitrasāhāḥ

rājyaṃ jihīrṣadbhir asadbhir ugraiḥ; sarvaṃ ca tad vo viditaṃ yathāvat

19

teṣāṃ ca lobhaṃ prasamīkṣya vṛddhaṃ; dharmātmatāṃ cāpi yudhiṣṭhirasya

saṃbandhitāṃ cāpi samīkṣya teṣāṃ; matiṃ kurudhvaṃ sahitāḥ pṛthak ca

20

ime ca satye 'bhiratāḥ sadaiva; taṃ pārayitvā samayaṃ yathāvat

ato 'nyathā tair upacaryamāṇā; hanyuḥ sametān dhṛtarāṣṭra putrān

21

tair viprakāraṃ ca niśamya rājñaḥ; suhṛjjanās tān parivārayeyuḥ

yuddhena bādheyur imāṃs tathaiva; tair vadhyamānā yudhitāṃś ca hanyu

22

tathāpi neme 'lpatayā samarthās; teṣāṃ jayāyeti bhaven mataṃ vaḥ

sametya sarve sahitāḥ suhṛdbhis; teṣāṃ vināśāya yateyur eva

23

duryodhanasyāpi mataṃ yathāvan; na jñāyate kiṃ nu kariṣyatīti

ajñāyamāne ca mate parasya; kiṃ syāt samārabhyatamaṃ mataṃ va

24

tasmād ito gacchatu dharmaśīlaḥ; śuciḥ kulīnaḥ puruṣo 'pramattaḥ

dūtaḥ samarthaḥ praśamāya teṣāṃ; rājyārdha dānāya yudhiṣṭhirasya

25

niśamya vākyaṃ tu janārdanasya; dharmārthayuktaṃ madhuraṃ samaṃ ca

samādade vākyam athāgrajo 'sya; saṃpūjya vākyaṃ tad atīva rājan
legendary tales rhapsody| legendary tales rapidshare
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 1