Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 107

Book 5. Chapter 107

The Mahabharata In Sanskrit


Book 5

Chapter 107

1

[सुपर्ण]

इयं विवस्वता पूर्वं शरौतेन विधिना किल

गुरवे दक्षिणा दत्ता दक्षिणेत्य उच्यते ऽथ दिक

2

अत्र लॊकत्रयस्यास्य पितृपक्षः परतिष्ठितः

अत्रॊष्मपानां देवानां निवासः शरूयते दविज

3

अत्र विश्वे सदा देवाः पितृभिः सार्धम आसते

इज्यमानाः सम लॊकेषु संप्राप्तास तुल्यभागताम

4

एतद दवितीयं धर्मस्य दवारम आचक्षते दविज

तरुटिशॊ लवशश चात्र गण्यते कालनिश्चयः

5

अत्र देवर्षयॊ नित्यं पितृलॊकर्षयस तथा

तथा राजर्षयः सर्वे निवसन्ति गतव्यथाः

6

अत्र धर्मश च सत्यं च कर्म चात्र निशाम्यते

गतिर एषा दविजश्रेष्ठ कर्मणात्मावसादिनः

7

एषा दिक सा दविजश्रेष्ठ यां सर्वः परतिपद्यते

वृता तव अनवबॊधेन सुखं तेन न गम्यते

8

नैरृतानां सहस्राणि बहून्य अत्र दविजर्षभ

सृष्टानि परतिकूलानि दरष्टव्यान्य अकृतात्मभिः

9

अत्र मन्दरकुञ्जेषु विप्रर्षिसदनेषु च

गन्धर्वा गान्ति गाथा वै चित्तबुद्धिहरा दविज

10

अत्र सामानि गाथाभिः शरुत्वा गीतानि रैवतः

गतदारॊ गतामात्यॊ गतराज्यॊ वनं गतः

11

अत्र सावर्णिना चैव यवक्रीतात्मजेन च

मर्यादा सथापिता बरह्मन यां सूर्यॊ नातिवर्तते

12

अत्र राक्षसराजेन पौलस्थ्येन महात्मना

रावणेन तपश चीर्त्वा सुरेभ्यॊ ऽमरता वृता

13

अत्र वृत्तेन वृत्रॊ ऽपि शक्रशत्रुत्वम ईयिवान

अत्र सर्वासवः पराप्ताः पुनर गच्छन्ति पञ्चधा

14

अत्र दुष्कृतकर्माणॊ नराः पच्यन्ति गालव

अत्र वैतरणी नाम नदी वितरणैर वृता

अत्र गत्वा सुखस्यान्तं दुःखस्यान्तं परपद्यते

15

अत्रावृत्तॊ दिनकरः कषरते सुरसं पयः

काष्ठां चासाद्य धानिष्ठां हिमम उत्सृजते पुनः

16

अत्राहं गालव पुरा कषुधार्तः परिचिन्तयन

लब्धवान युध्यमानौ दवौ बृहन्तौ गल कच्छपौ

17

अत्र शक्रधनुर नाम सूर्याज जातॊ महान ऋषिः

विदुर यं कपिलं देवं येनात्ताः सगरात्मजाः

18

अत्र सिद्धाः शिवा नाम बराह्मणा वेदपारगाः

अधीत्य सखिलान वेदान आलभन्ते यमक्षयम

19

अत्र भॊगवती नाम पुरी वासुकिपालिता

तक्षकेण च नागेन तथैवैरावतेन च

20

अत्र निर्याणकालेषु तमः संप्राप्यते महत

अभेद्यं भास्करेणापि सवयं वा कृष्णवर्त्मना

21

एष तस्यापि ते मार्गः परितापस्य गालव

बरूहि मे यदि गन्तव्यं परतीचीं शृणु वा मम

1

[suparṇa]

iyaṃ vivasvatā pūrvaṃ śrautena vidhinā kila

gurave dakṣiṇā dattā dakṣiṇety ucyate 'tha dik

2

atra lokatrayasyāsya pitṛpakṣaḥ pratiṣṭhitaḥ

atroṣmapānāṃ devānāṃ nivāsaḥ śrūyate dvija

3

atra viśve sadā devāḥ pitṛbhiḥ sārdham āsate

ijyamānāḥ sma lokeṣu saṃprāptās tulyabhāgatām

4

etad dvitīyaṃ dharmasya dvāram ācakṣate dvija

truṭiśo lavaśaś cātra gaṇyate kālaniścaya

5

atra devarṣayo nityaṃ pitṛlokarṣayas tathā

tathā rājarṣayaḥ sarve nivasanti gatavyathāḥ

6

atra dharmaś ca satyaṃ ca karma cātra niśāmyate

gatir eṣā dvijaśreṣṭha karmaṇātmāvasādina

7

eṣā dik sā dvijaśreṣṭha yāṃ sarvaḥ pratipadyate

vṛtā tv anavabodhena sukhaṃ tena na gamyate

8

nairṛtānāṃ sahasrāṇi bahūny atra dvijarṣabha

sṛṣṭni pratikūlāni draṣṭavyāny akṛtātmabhi

9

atra mandarakuñjeṣu viprarṣisadaneṣu ca

gandharvā gānti gāthā vai cittabuddhiharā dvija

10

atra sāmāni gāthābhiḥ śrutvā gītāni raivataḥ

gatadāro gatāmātyo gatarājyo vanaṃ gata

11

atra sāvarṇinā caiva yavakrītātmajena ca

maryādā sthāpitā brahman yāṃ sūryo nātivartate

12

atra rākṣasarājena paulasthyena mahātmanā

rāvaṇena tapaś cīrtvā surebhyo 'maratā vṛtā

13

atra vṛttena vṛtro 'pi śakraśatrutvam īyivān

atra sarvāsavaḥ prāptāḥ punar gacchanti pañcadhā

14

atra duṣkṛtakarmāṇo narāḥ pacyanti gālava

atra vaitaraṇī nāma nadī vitaraṇair vṛtā

atra gatvā sukhasyāntaṃ duḥkhasyāntaṃ prapadyate

15

atrāvṛtto dinakaraḥ kṣarate surasaṃ payaḥ

kāṣṭhāṃ cāsādya dhāniṣṭhāṃ himam utsṛjate puna

16

atrāhaṃ gālava purā kṣudhārtaḥ paricintayan

labdhavān yudhyamānau dvau bṛhantau gala kacchapau

17

atra śakradhanur nāma sūryāj jāto mahān ṛṣiḥ

vidur yaṃ kapilaṃ devaṃ yenāttāḥ sagarātmajāḥ

18

atra siddhāḥ śivā nāma brāhmaṇā vedapāragāḥ

adhītya sakhilān vedān ālabhante yamakṣayam

19

atra bhogavatī nāma purī vāsukipālitā

takṣakeṇa ca nāgena tathaivairāvatena ca

20

atra niryāṇakāleṣu tamaḥ saṃprāpyate mahat

abhedyaṃ bhāskareṇāpi svayaṃ vā kṛṣṇavartmanā

21

eṣa tasyāpi te mārgaḥ paritāpasya gālava

brūhi me yadi gantavyaṃ pratīcīṃ śṛu vā mama
ura in quran| ura in quran
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 107