Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 110

Book 5. Chapter 110

The Mahabharata In Sanskrit


Book 5

Chapter 110

1

[गालव]

गरुत्मन भुजगेन्द्रारे सुपर्णविनतात्मज

नयमां तार्क्ष्य पूर्वेण यत्र धर्मस्य चक्षुषी

2

पूर्वम एतां दिशं गच्छ या पूर्वं परिकीर्तिता

दैवतानां हि सांनिध्यम अत्र कीर्तितवान असि

3

अत्र सत्यं च धर्मश च तवया सम्यक परकीर्तितः

इच्छेयं तु समागन्तुं समस्तैर दैवतैर अहम

भूयश च तान सुरान दरष्टुम इच्छेयम अरुणानुज

4

तम आह विनता सूनुर आरॊहस्वेति वै दविजम

आरुरॊहाथ स मुनिर गरुडं गालवस तदा

5

करममाणस्य ते रूपं दृश्यते पन्नगाशन

भास्करस्येव पूर्वाह्णे सहस्रांशॊर विवस्वतः

6

पक्षवातप्रणुन्नानां वृक्षाणाम अनुगामिनाम

परस्थितानाम इव समं पश्यामीह गतिं खग

7

ससागरवनाम उर्वीं सशैलवनकाननाम

आकर्षन्न इव चाभासि पक्षवातेन खेचर

8

समीननागनक्रं च खम इवारॊप्यते जलम

वायुना चैव महता पक्षवातेन चानिशम

9

तुल्यरूपाननान मत्स्यांस तिमिमत्स्यांस तिमिंगिलान

नागांश च नरवक्त्रांश च पश्याम्य उन्मथितान इव

10

महार्णवस्य च रवैः शरॊत्रे मे बधिरी कृते

न शृणॊमि न पश्यामि नात्मनॊ वेद्मि कारणम

11

शनैः साधु भवान यातु बरह्महत्याम अनुस्मरन

न दृश्यते रविस तात न दिशॊ न च खं खग

12

तम एव तु पश्यामि शरीरं ते न लक्षये

मणीव जात्यौ पश्यामि चक्षुषी ते ऽहम अण्डज

13

शरीरे तु न पश्यामि तव चैवात्मनश च ह

पदे पदे तु पश्यामि सलिलाद अग्निम उत्थितम

14

स मे निर्वाप्य सहसा चक्षुषी शाम्यते पुनः

तन निवर्त महान कालॊ गच्छतॊ विनतात्मज

15

न मे परयॊजनं किं चिद गमने पन्नगाशन

संनिवर्त महावेगन वेगं विषहामि ते

16

गुरवे संश्रुतानीह शतान्य अष्टौ हि वाजिनाम

एकतः शयाम कर्णानां शुभ्राणां चन्द्र वर्चसाम

17

तेषां चैवापवर्गाय मार्गं पश्यामि नाण्डज

ततॊ ऽयं जीवितत्यागे दृष्टॊ मार्गॊ मयात्मनः

18

नैव मे ऽसति धनं किं चिन न धनेनान्वितः सुहृत

न चार्थेनापि महता शक्यम एतद वयपॊहितुम

19

एवं बहु च दीनं च बरुवाणं गालवं तदा

परत्युवाच वरजन्न एव परहसन विनतात्मजः

20

नातिप्रज्ञॊ ऽसि विप्रर्षे यॊ ऽऽतमानं तयक्तुम इच्छसि

न चापि कृत्रिमः कालः कालॊ हि परमेश्वरः

21

किम अहं पूर्वम एवेह भवता नाभिचॊदितः

उपायॊ ऽतर महान अस्ति येनैतद उपपद्यते

22

तद एष ऋषभॊ नाम पर्वतः सागरॊरसि

अत्र विश्रम्य भुक्त्वा च निवर्तिष्याव गालव

1

[gālava]

garutman bhujagendrāre suparṇavinatātmaja

nayamāṃ tārkṣya pūrveṇa yatra dharmasya cakṣuṣī

2

pūrvam etāṃ diśaṃ gaccha yā pūrvaṃ parikīrtitā

daivatānāṃ hi sāṃnidhyam atra kīrtitavān asi

3

atra satyaṃ ca dharmaś ca tvayā samyak prakīrtitaḥ

iccheyaṃ tu samāgantuṃ samastair daivatair aham

bhūyaś ca tān surān draṣṭum iccheyam aruṇānuja

4

tam āha vinatā sūnur ārohasveti vai dvijam

ārurohātha sa munir garuḍaṃ gālavas tadā

5

kramamāṇasya te rūpaṃ dṛśyate pannagāśana

bhāskarasyeva pūrvāhṇe sahasrāṃśor vivasvata

6

pakṣavātapraṇunnānāṃ vṛkṣāṇām anugāminām

prasthitānām iva samaṃ paśyāmīha gatiṃ khaga

7

sasāgaravanām urvīṃ saśailavanakānanām

ākarṣann iva cābhāsi pakṣavātena khecara

8

samīnanāganakraṃ ca kham ivāropyate jalam

vāyunā caiva mahatā pakṣavātena cāniśam

9

tulyarūpānanān matsyāṃs timimatsyāṃs timiṃgilān

nāgāṃś ca naravaktrāṃś ca paśyāmy unmathitān iva

10

mahārṇavasya ca ravaiḥ śrotre me badhirī kṛte

na śṛṇomi na paśyāmi nātmano vedmi kāraṇam

11

anaiḥ sādhu bhavān yātu brahmahatyām anusmaran

na dṛśyate ravis tāta na diśo na ca khaṃ khaga

12

tama eva tu paśyāmi śarīraṃ te na lakṣaye

maṇīva jātyau paśyāmi cakṣuṣī te 'ham aṇḍaja

13

arīre tu na paśyāmi tava caivātmanaś ca ha

pade pade tu paśyāmi salilād agnim utthitam

14

sa me nirvāpya sahasā cakṣuṣī śāmyate punaḥ

tan nivarta mahān kālo gacchato vinatātmaja

15

na me prayojanaṃ kiṃ cid gamane pannagāśana

saṃnivarta mahāvegana vegaṃ viṣahāmi te

16

gurave saṃśrutānīha śatāny aṣṭau hi vājinām

ekataḥ śyāma karṇānāṃ śubhrāṇāṃ candra varcasām

17

teṣāṃ caivāpavargāya mārgaṃ paśyāmi nāṇḍaja

tato 'yaṃ jīvitatyāge dṛṣṭo mārgo mayātmana

18

naiva me 'sti dhanaṃ kiṃ cin na dhanenānvitaḥ suhṛt

na cārthenāpi mahatā śakyam etad vyapohitum

19

evaṃ bahu ca dīnaṃ ca bruvāṇaṃ gālavaṃ tadā

pratyuvāca vrajann eva prahasan vinatātmaja

20

nātiprajño 'si viprarṣe yo 'tmānaṃ tyaktum icchasi

na cāpi kṛtrimaḥ kālaḥ kālo hi parameśvara

21

kim ahaṃ pūrvam eveha bhavatā nābhicoditaḥ

upāyo 'tra mahān asti yenaitad upapadyate

22

tad eṣa ṛṣabho nāma parvataḥ sāgarorasi

atra viśramya bhuktvā ca nivartiṣyāva gālava
life uncertainty| emoional disabled children verses normal children
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 110