Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 12

Book 5. Chapter 12

The Mahabharata In Sanskrit


Book 5

Chapter 12

1

[ष]

करुद्धं तु नहुषं जञात्वा देवाः सर्षिपुरॊगमाः

अब्रुवन देवराजानं नहुषं घॊरदर्शनम

2

देवराजजहि करॊधं तवयि करुद्धे जगद विभॊ

तरस्तं सासुरगन्धर्वं स किंनरमहॊरगम

3

जहि करॊधम इमं साधॊ न करुध्यन्ति भवद्विधाः

परस्य पत्नी सा देवी परसीदस्व सुरेश्वर

4

निवर्तय मनः पापात परदाराभिमर्शनात

देवराजॊ ऽसि भद्रं ते परजा धर्मेण पालय

5

एवम उक्तॊ न जग्राह तद वचः काममॊहितः

अथ देवान उवाचेदम इन्द्रं परति सुराधिपः

6

अहल्या धर्षिता पूर्वम ऋषिपत्नी यशस्विनी

जीवतॊ भर्तुर इन्द्रेण स वः किं न निवारितः

7

बहूनि च नृशंसानि कृतानीन्द्रेण वै पुरा

वैधर्म्याण्य उपधाश चैव स वः किं न निवारितः

8

उपतिष्ठतु मां देवी एतद अस्या हितं परम

युष्माकं च सदा देवाः शिवम एवं भविष्यति

9

इन्द्राणीम आनयिष्यामॊ यथेच्छसि दिवः पते

जहि करॊधम इमं वीर परीतॊ भव सुरेश्वर

10

इत्य उक्त्वा ते तदा देवा ऋषिभिः सह भारत

जग्मुर बृहस्पतिं वक्तुम इन्द्राणीं चाशुभं वचः

11

जानीमः शरणं पराप्तम इन्द्राणीं तव वेश्मनि

दत्ताभयां च विप्रेन्द्र तवया देवर्षिसत्तम

12

ते तवां देवाः स गन्धर्वा ऋषयश च महाद्युते

परसादयन्ति चेन्द्राणी नहुषाय परदीयताम

13

इन्द्राद विशिष्टॊ नहुषॊ देवराजॊ महाद्युतिः

वृणॊत्व इयं वरारॊहा भर्तृत्वे वरवर्णिनी

14

एवम उक्ते तु सा देवी बाष्पम उत्सृज्य सस्वरम

उवाच रुदती दीना बृहस्पतिम इदं वचः

15

नाहम इच्छामि नहुषं पतिम अन्वास्य तं परभुम

शरणागतास्मि ते बरह्मंस तराहि मां महतॊ भयात

16

शरणागतां न तयजेयम इन्द्राणि मम निश्चितम

धर्मज्ञां धर्मशीलां च न तयजे तवाम अनिन्दिते

17

नाकार्यं कर्तुम इच्छामि बराह्मणः सन विशेषतः

शरुतधर्मा सत्यशीलॊ जानन धर्मानुशासनम

18

नाहम एतत करिष्यामि गच्छध्वं वै सुरॊत्तमाः

अस्मिंश चार्थे पुरा गीतं बरह्मणा शरूयताम इदम

19

न तस्य बीजं रॊहति बीजकाले; न चास्य वर्षं वर्षति वर्षकाले

भीतं परपन्नं परददाति शत्रवे; न सॊ ऽनतरं लभते तराणम इच्छन

20

मॊघम अन्नं विन्दति चाप्य अचेताः; सवर्गाल लॊकाद भरश्यति नष्टचेष्टः

भीतं परपन्नं परददाति यॊ वै; न तस्य हव्यं परतिगृह्णन्ति देवाः

21

परमीयते चास्य परजा हय अकाले; सदा विवासं पितरॊ ऽसय कुर्वते

भीतं परपन्नं परददाति शत्रवे; सेन्द्रा देवाः परहरन्त्य अस्य वज्रम

22

एतद एवं विजानन वै न दास्यामि शचीम इमाम

इन्द्राणीं विश्रुतां लॊके शक्रस्य महिषीं परियाम

23

अस्या हितं भवेद यच च मम चापि हितं भवेत

करियतां तत सुरश्रेष्ठा न हि दास्याम्य अहं शचीम

24

अथ देवास तम एवाहुर गुरुम अङ्गिरसां वरम

कथं सुनीतं तु भवेन मन्त्रयस्व बृहस्पते

25

नहुषं याचतां देवी किं चित कालान्तरं शुभा

इन्द्राणी हितम एतद धि तथास्माकं भविष्यति

26

बहुविघ्नकरः कालः कालः कालं नयिष्यति

दर्पितॊ बलवांश चापि नहुषॊ वरसंश्रयात

27

ततस तेन तथॊक्ते तु परीता देवास तम अब्रुवन

बरह्मन साध्व इदम उक्तं ते हितं सर्वदिवौकसाम

एवम एतद दविजश्रेष्ठ देवी चेयं परसाद्यताम

28

ततः समस्ता इन्द्राणीं देवाः साग्निपुरॊगमाः

ऊचुर वचनम अव्यग्रा लॊकानां हितकाम्यया

29

तवया जगद इदं सर्वं धृतं सथावरजङ्गमम

एकपत्न्य असि सत्या च गच्छस्व नहुषं परति

30

कषिप्रं तवाम अभिकामश च विनशिष्यति पार्थिवः

नहुषॊ देवि शक्रश च सुरैश्वर्यम अवाप्स्यति

31

एवं विनिश्चयं कृत्वा इन्द्राणी कार्यसिद्धये

अभ्यगच्छत सव्रीडा नहुषं घॊरदर्शनम

32

दृष्ट्वा तां नहुषश चापि वयॊ रूपसमन्विताम

समहृष्यत दुष्टात्मा कामॊपहत चेतनः

1

[ṣ]

kruddhaṃ tu nahuṣaṃ jñātvā devāḥ sarṣipurogamāḥ

abruvan devarājānaṃ nahuṣaṃ ghoradarśanam

2

devarājajahi krodhaṃ tvayi kruddhe jagad vibho

trastaṃ sāsuragandharvaṃ sa kiṃnaramahoragam

3

jahi krodham imaṃ sādho na krudhyanti bhavadvidhāḥ

parasya patnī sā devī prasīdasva sureśvara

4

nivartaya manaḥ pāpāt paradārābhimarśanāt

devarājo 'si bhadraṃ te prajā dharmeṇa pālaya

5

evam ukto na jagrāha tad vacaḥ kāmamohitaḥ

atha devān uvācedam indraṃ prati surādhipa

6

ahalyā dharṣitā pūrvam ṛṣipatnī yaśasvinī

jīvato bhartur indreṇa sa vaḥ kiṃ na nivārita

7

bahūni ca nṛśaṃsāni kṛtānīndreṇa vai purā

vaidharmyāṇy upadhāś caiva sa vaḥ kiṃ na nivārita

8

upatiṣṭhatu māṃ devī etad asyā hitaṃ param

yuṣmākaṃ ca sadā devāḥ śivam evaṃ bhaviṣyati

9

indrāṇīm ānayiṣyāmo yathecchasi divaḥ pate

jahi krodham imaṃ vīra prīto bhava sureśvara

10

ity uktvā te tadā devā ṛṣibhiḥ saha bhārata

jagmur bṛhaspatiṃ vaktum indrāṇīṃ cāśubhaṃ vaca

11

jānīmaḥ śaraṇaṃ prāptam indrāṇīṃ tava veśmani

dattābhayāṃ ca viprendra tvayā devarṣisattama

12

te tvāṃ devāḥ sa gandharvā ṛṣayaś ca mahādyute

prasādayanti cendrāṇī nahuṣāya pradīyatām

13

indrād viśiṣṭo nahuṣo devarājo mahādyutiḥ

vṛṇotv iyaṃ varārohā bhartṛtve varavarṇinī

14

evam ukte tu sā devī bāṣpam utsṛjya sasvaram

uvāca rudatī dīnā bṛhaspatim idaṃ vaca

15

nāham icchāmi nahuṣaṃ patim anvāsya taṃ prabhum

śaraṇāgatāsmi te brahmaṃs trāhi māṃ mahato bhayāt

16

araṇāgatāṃ na tyajeyam indrāṇi mama niścitam

dharmajñāṃ dharmaśīlāṃ ca na tyaje tvām anindite

17

nākāryaṃ kartum icchāmi brāhmaṇaḥ san viśeṣataḥ

śrutadharmā satyaśīlo jānan dharmānuśāsanam

18

nāham etat kariṣyāmi gacchadhvaṃ vai surottamāḥ

asmiṃś cārthe purā gītaṃ brahmaṇā śrūyatām idam

19

na tasya bījaṃ rohati bījakāle; na cāsya varṣaṃ varṣati varṣakāle

bhītaṃ prapannaṃ pradadāti śatrave; na so 'ntaraṃ labhate trāṇam icchan

20

mogham annaṃ vindati cāpy acetāḥ; svargāl lokād bhraśyati naṣṭaceṣṭaḥ

bhītaṃ prapannaṃ pradadāti yo vai; na tasya havyaṃ pratigṛhṇanti devāḥ

21

pramīyate cāsya prajā hy akāle; sadā vivāsaṃ pitaro 'sya kurvate

bhītaṃ prapannaṃ pradadāti śatrave; sendrā devāḥ praharanty asya vajram

22

etad evaṃ vijānan vai na dāsyāmi śacīm imām

indrāṇīṃ viśrutāṃ loke śakrasya mahiṣīṃ priyām

23

asyā hitaṃ bhaved yac ca mama cāpi hitaṃ bhavet

kriyatāṃ tat suraśreṣṭhā na hi dāsyāmy ahaṃ śacīm

24

atha devās tam evāhur gurum aṅgirasāṃ varam

kathaṃ sunītaṃ tu bhaven mantrayasva bṛhaspate

25

nahuṣaṃ yācatāṃ devī kiṃ cit kālāntaraṃ śubhā

indrāṇī hitam etad dhi tathāsmākaṃ bhaviṣyati

26

bahuvighnakaraḥ kālaḥ kālaḥ kālaṃ nayiṣyati

darpito balavāṃś cāpi nahuṣo varasaṃśrayāt

27

tatas tena tathokte tu prītā devās tam abruvan

brahman sādhv idam uktaṃ te hitaṃ sarvadivaukasām

evam etad dvijaśreṣṭha devī ceyaṃ prasādyatām

28

tataḥ samastā indrāṇīṃ devāḥ sāgnipurogamāḥ

cur vacanam avyagrā lokānāṃ hitakāmyayā

29

tvayā jagad idaṃ sarvaṃ dhṛtaṃ sthāvarajaṅgamam

ekapatny asi satyā ca gacchasva nahuṣaṃ prati

30

kṣipraṃ tvām abhikāmaś ca vinaśiṣyati pārthivaḥ

nahuṣo devi śakraś ca suraiśvaryam avāpsyati

31

evaṃ viniścayaṃ kṛtvā indrāṇī kāryasiddhaye

abhyagacchata savrīḍā nahuṣaṃ ghoradarśanam

32

dṛṣṭvā tāṃ nahuṣaś cāpi vayo rūpasamanvitām

samahṛṣyata duṣṭātmā kāmopahata cetanaḥ
the golden bough novel| the golden bough pdf
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 12