Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 120

Book 5. Chapter 120

The Mahabharata In Sanskrit


Book 5

Chapter 120

1

[न]

परत्यभिज्ञात मात्रॊ ऽथ सद्भिस तैर नरपुंगवः

ययातिर दिव्यसंस्थानॊ बभूव विगतज्वरः

2

दिव्यमाल्याम्बरधरॊ दिव्याभरणभूषितः

दिव्यगन्धगुणॊपेतॊ न पृथ्वीम अस्पृशत तदा

3

ततॊ वसु मनाः पूर्वम उच्चैर उच्चारयन वचः

खयातॊ दानपतिर लॊके वयाजहार नृपं तदा

4

पराप्तवान अस्मि यल लॊके सर्ववर्णेष्व अगर्हया

तद अप्य अथ च दास्यामि तेन संयुज्यतां भवान

5

यत फलं दानशीलस्य कषमा शीलस्य यत फलम

यच च मे फलम आधाने तेन संयुज्यतां भवान

6

ततः परतर्दनॊ ऽपय आह वाक्यं कषत्रिय पुंगवः

यथा धर्मरतिर नित्यं नित्यं युद्धपरायणः

7

पराप्तवान अस्मि यल लॊके कषत्रधर्मॊद्भवं यशः

वीर शब्दफलं चैव तेन संयुज्यतां भवान

8

शिबिरौशीनरॊ धीमान उवाच मधुरां गिरम

यथा बालेषु नारीषु वैहार्येषु तथैव च

9

संगरेषु निपातेषु तथापद वयसनेषु च

अनृतं नॊक्तपूर्वं मे तेन सत्येन खं वरज

10

यथाप्राणांश च राज्यं च राजन कर्म सुखानि च

तयजेयं न पुनः सत्यं तेन सत्येन खं वरज

11

यथासत्येन मे धर्मॊ यथासत्येन पावकः

परीतः शक्रश च सत्येन तेन सत्येन खं वरज

12

अष्टकस तव अथ राजर्षिः कौशिकॊ माधवी सुतः

अनेकशतयज्वानं वचनं पराह धर्मवित

13

शतशः पुण्डरीका मे गॊसवाश च चिताः परभॊ

करतवॊ वाजपेयाश च तेषां फलम अवाप्नुहि

14

न मे रत्नानि न धनं न तथान्ये परिच्छदाः

करतुष्व अनुपयुक्तानि तेन सत्येन खं वरज

15

यथा यथा हि जल्पन्ति दौहित्रास तं नराधिपम

तथा तथा वसुमतीं तयक्त्वा राजा दिवं ययौ

16

एवं सर्वे समस्तास ते राजानः सुकृतैस तदा

ययातिं सवर्गतॊ भरष्टं तारयाम आसुर अञ्जसा

17

दौहित्राः सवेन धर्मेण यज्ञदानकृतेन वै

चतुर्षु राजवंशेषु संभूताः कुलवर्धनाः

मातामहं महाप्राज्ञं दिवम आरॊपयन्ति ते

18

राजधर्मगुणॊपेताः सर्वधर्मगुणान्विताः

दौहित्रास ते वयं राजन दिवम आरॊह पार्थिवः

1

[n]

pratyabhijñāta mātro 'tha sadbhis tair narapuṃgavaḥ

yayātir divyasaṃsthāno babhūva vigatajvara

2

divyamālyāmbaradharo divyābharaṇabhūṣitaḥ

divyagandhaguṇopeto na pṛthvīm aspṛśat tadā

3

tato vasu manāḥ pūrvam uccair uccārayan vacaḥ

khyāto dānapatir loke vyājahāra nṛpaṃ tadā

4

prāptavān asmi yal loke sarvavarṇeṣv agarhayā

tad apy atha ca dāsyāmi tena saṃyujyatāṃ bhavān

5

yat phalaṃ dānaśīlasya kṣamā śīlasya yat phalam

yac ca me phalam ādhāne tena saṃyujyatāṃ bhavān

6

tataḥ pratardano 'py āha vākyaṃ kṣatriya puṃgavaḥ

yathā dharmaratir nityaṃ nityaṃ yuddhaparāyaṇa

7

prāptavān asmi yal loke kṣatradharmodbhavaṃ yaśaḥ

vīra śabdaphalaṃ caiva tena saṃyujyatāṃ bhavān

8

ibirauśīnaro dhīmān uvāca madhurāṃ giram

yathā bāleṣu nārīṣu vaihāryeṣu tathaiva ca

9

saṃgareṣu nipāteṣu tathāpad vyasaneṣu ca

anṛtaṃ noktapūrvaṃ me tena satyena khaṃ vraja

10

yathāprāṇāṃś ca rājyaṃ ca rājan karma sukhāni ca

tyajeyaṃ na punaḥ satyaṃ tena satyena khaṃ vraja

11

yathāsatyena me dharmo yathāsatyena pāvakaḥ

prītaḥ śakraś ca satyena tena satyena khaṃ vraja

12

aṣṭakas tv atha rājarṣiḥ kauśiko mādhavī sutaḥ

anekaśatayajvānaṃ vacanaṃ prāha dharmavit

13

ataśaḥ puṇḍarīkā me gosavāś ca citāḥ prabho

kratavo vājapeyāś ca teṣāṃ phalam avāpnuhi

14

na me ratnāni na dhanaṃ na tathānye paricchadāḥ

kratuṣv anupayuktāni tena satyena khaṃ vraja

15

yathā yathā hi jalpanti dauhitrās taṃ narādhipam

tathā tathā vasumatīṃ tyaktvā rājā divaṃ yayau

16

evaṃ sarve samastās te rājānaḥ sukṛtais tadā

yayātiṃ svargato bhraṣṭaṃ tārayām āsur añjasā

17

dauhitrāḥ svena dharmeṇa yajñadānakṛtena vai

caturṣu rājavaṃśeṣu saṃbhūtāḥ kulavardhanāḥ

mātāmahaṃ mahāprājñaṃ divam āropayanti te

18

rājadharmaguṇopetāḥ sarvadharmaguṇānvitāḥ

dauhitrās te vayaṃ rājan divam āroha pārthivaḥ
the book of hallowe'en| the book of hallowe'en
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 120