Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 121

Book 5. Chapter 121

The Mahabharata In Sanskrit


Book 5

Chapter 121

1

[न]

सद्भिर आरॊपितः सवर्गं पार्थिवैर भूरिदक्षिणैः

अभ्यनुज्ञाय दौहित्रान ययातिर दिवम आस्थितः

2

अभिवृष्टश च वर्षेण नानापुष्पसुगन्धिना

परिष्वक्तश च पुण्येन वायुना पुण्यगन्धिना

3

अचलं सथानम आरुह्य दौहित्र फलनिर्जितम

कर्मभिः सवैर उपचितॊ जज्वाल परया शरिया

4

उपगीतॊपनृत्तश च गन्धर्वाप्सरसां गणैः

परीत्या परतिगृहीतश च सवर्गे दुन्दुभिनिस्वनैः

5

अभिष्टुतश च विविधैर देवराजर्षिचारणैः

अर्चितश चॊत्तमार्घेण दैवतैर अभिनन्दितः

6

पराप्तः सवर्गफलं चैव तम उवाच पितामहः

निर्वृतं शान्तमनसं वचॊभिस तर्पयन्न इव

7

चतुष पादस तवया धर्मश चितॊ लॊक्येन कर्मणा

अक्षयस तव लॊकॊ ऽयं कीर्तिश चैवाक्षया दिवि

पुनस तवाद्य राजर्षे सुकृतेनेह कर्मणा

8

आवृतं तमसा चेतः सर्वेषां सवर्गवासिनाम

येन तवां नाभिजानन्ति ततॊ ऽजञात्वासि पातितः

9

परीत्यैव चासि दौहित्रैस तारितस तवम इहागतः

सथानं च परतिपन्नॊ ऽसि कर्मणा सवेन निर्जितम

अचलं शाश्वतं पुण्यम उत्तमं धरुवम अव्ययम

10

भगवन संशयॊ मे ऽसति कश चित तं छेत्तुम अर्हसि

न हय अन्यम अहम अर्हामि परष्टुं लॊकपितामह

11

बहुवर्षसहस्रान्तं परजापालनवर्धितम

अनेकक्रतुदानौघैर अर्जितं मे महत फलम

12

कथं तद अल्पकालेन कषीणं येनास्मि पातितः

भगवन वेत्थ लॊकांश च शाश्वतान मम निर्जितान

13

बहुवर्षसहस्रान्तं परजापालनवर्धितम

अनेकक्रतुदानौघैर यत तवयॊपार्जितं फलम

14

तद अनेनैव दॊषेण कषीणं येनासि पातितः

अभिमानेन राजेन्द्र धिक्कृतः सवर्गवासिभिः

15

नायं मानेन राजर्षे न बलेन न हिंसया

न शाठ्येन न मायाभिर लॊकॊ भवति शाश्वतः

16

नावमान्यास तवया राजन्न अवरॊत्कृष्टमध्यमाः

न हि मानप्रदग्धानां कश चिद अस्ति समः कव चित

17

पतनारॊहणम इदं कथयिष्यन्ति ये नराः

विषमाण्य अपि ते पराप्तास तरिष्यन्ति न संशयः

18

एष दॊषॊ ऽभिमानेन पुरा पराप्तॊ ययातिना

निर्बन्धतश चातिमात्रं गालवेन महीपते

19

शरॊतव्यं हितकामानां सुहृदां भूतिम इच्छताम

न कर्तव्यॊ हि निर्बन्धॊ निर्बन्धॊ हि कषयॊदयः

20

तस्मात तवम अपि गान्धारे मानं करॊधं च वर्जय

संधत्स्व पाण्डवैर वीर संरम्भं तयज पार्थिव

21

ददाति यत पार्थिव यत करॊति; यद वा तपस तप्यति यज जुहॊति

न तस्य नाशॊ ऽसति न चापकर्षॊ; नान्यस तद अश्नाति स एव कर्ता

22

इदं महाख्यानम अनुत्तमं मतं; बहुश्रुतानां गतरॊषरागिणाम

समीक्ष्य लॊके बहुधा परधाविता; तरिवर्गदृष्टिः पृथिवीम उपाश्नुते

1

[n]

sadbhir āropitaḥ svargaṃ pārthivair bhūridakṣiṇaiḥ

abhyanujñāya dauhitrān yayātir divam āsthita

2

abhivṛṣṭaś ca varṣeṇa nānāpuṣpasugandhinā

pariṣvaktaś ca puṇyena vāyunā puṇyagandhinā

3

acalaṃ sthānam āruhya dauhitra phalanirjitam

karmabhiḥ svair upacito jajvāla parayā śriyā

4

upagītopanṛttaś ca gandharvāpsarasāṃ gaṇaiḥ

prītyā pratigṛhītaś ca svarge dundubhinisvanai

5

abhiṣṭutaś ca vividhair devarājarṣicāraṇaiḥ

arcitaś cottamārgheṇa daivatair abhinandita

6

prāptaḥ svargaphalaṃ caiva tam uvāca pitāmahaḥ

nirvṛtaṃ śāntamanasaṃ vacobhis tarpayann iva

7

catuṣ pādas tvayā dharmaś cito lokyena karmaṇā

akṣayas tava loko 'yaṃ kīrtiś caivākṣayā divi

punas tavādya rājarṣe sukṛteneha karmaṇā

8

vṛtaṃ tamasā cetaḥ sarveṣāṃ svargavāsinām

yena tvāṃ nābhijānanti tato 'jñātvāsi pātita

9

prītyaiva cāsi dauhitrais tāritas tvam ihāgataḥ

sthānaṃ ca pratipanno 'si karmaṇā svena nirjitam

acalaṃ śāśvataṃ puṇyam uttamaṃ dhruvam avyayam

10

bhagavan saṃśayo me 'sti kaś cit taṃ chettum arhasi

na hy anyam aham arhāmi praṣṭuṃ lokapitāmaha

11

bahuvarṣasahasrāntaṃ prajāpālanavardhitam

anekakratudānaughair arjitaṃ me mahat phalam

12

kathaṃ tad alpakālena kṣīṇaṃ yenāsmi pātitaḥ

bhagavan vettha lokāṃś ca śāśvatān mama nirjitān

13

bahuvarṣasahasrāntaṃ prajāpālanavardhitam

anekakratudānaughair yat tvayopārjitaṃ phalam

14

tad anenaiva doṣeṇa kṣīṇaṃ yenāsi pātitaḥ

abhimānena rājendra dhikkṛtaḥ svargavāsibhi

15

nāyaṃ mānena rājarṣe na balena na hiṃsayā

na śāṭhyena na māyābhir loko bhavati śāśvata

16

nāvamānyās tvayā rājann avarotkṛṣṭamadhyamāḥ

na hi mānapradagdhānāṃ kaś cid asti samaḥ kva cit

17

patanārohaṇam idaṃ kathayiṣyanti ye narāḥ

viṣamāṇy api te prāptās tariṣyanti na saṃśaya

18

eṣa doṣo 'bhimānena purā prāpto yayātinā

nirbandhataś cātimātraṃ gālavena mahīpate

19

rotavyaṃ hitakāmānāṃ suhṛdāṃ bhūtim icchatām

na kartavyo hi nirbandho nirbandho hi kṣayodaya

20

tasmāt tvam api gāndhāre mānaṃ krodhaṃ ca varjaya

saṃdhatsva pāṇḍavair vīra saṃrambhaṃ tyaja pārthiva

21

dadāti yat pārthiva yat karoti; yad vā tapas tapyati yaj juhoti

na tasya nāśo 'sti na cāpakarṣo; nānyas tad aśnāti sa eva kartā

22

idaṃ mahākhyānam anuttamaṃ mataṃ; bahuśrutānāṃ gataroṣarāgiṇām

samīkṣya loke bahudhā pradhāvitā; trivargadṛṣṭiḥ pṛthivīm upāśnute
taoism text| taoism text
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 121