Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 131

Book 5. Chapter 131

The Mahabharata In Sanskrit


Book 5

Chapter 131

1

[क]

अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम

विदुरायाश च संवादं पुत्रस्य च परंतप

2

अत्र शरेयश च भूयश च यथा सा वक्तुम अर्हति

यशस्विनी मनुमती कुले जाता विभावरी

3

कषत्रधर्मरता धन्या विदुरा दीर्घदर्शिनी

विश्रुता राजसंसत्सु शरुतवाक्या बहुश्रुता

4

विदुरा नाम वै सत्या जगर्हे पुत्रम औरसम

निर्जितं सिन्धुराजेन शयानं दीनचेतसम

अनन्दनम अधर्मज्ञं दविषतां हर्षवर्धनम

5

न मया तवं न पित्रासि जातः कवाभ्यागतॊ हय असि

निर्मन्युर उपशाखीयः पुरुषः कलीब साधनः

6

यावज जीवं निराशॊ ऽसि कल्याणाय धुरं वह

मात्मानम अवमन्यस्व मैनम अल्पेन बीभरः

मनः कृत्वा सुकल्याणं मा भैस तवं परतिसंस्तभ

7

उत्तिष्ठ हे कापुरुष मा शेष्वैवं पराजितः

अमित्रान नन्दयन सर्वान निर्मानॊ बन्धुशॊकदः

8

सुपूरा वै कुनदिका सुपूरॊ मूषिकाञ्जलिः

सुसंतॊषः कापुरुषः सवल्पकेनापि तुष्यति

9

अप्य अरेर आरुजन दंष्ट्राम आश्वा इव निधनं वरज

अपि वा संशयं पराप्य जीविते ऽपि पराक्रम

10

अप्य अरेः शयेनवच छिद्रं पश्येस तवं विपरिक्रमन

विनदन वाथ वा तूष्णीं वयॊम्नि वापरिशङ्कितः

11

तवम एवं परेतवच छेषे कस्माद वज्रहतॊ यथा

उत्तिष्ठ हे कापुरुष मा शेष्वैवं पराजितः

12

मास्तं गमस तवं कृपणॊ विश्रूयस्व सवकर्मणा

मा मध्ये मा जघन्ये तवं माधॊ भूस तिष्ठ चॊर्जितः

13

अलातं तिन्दुकस्येव मुहूर्तम अपि विज्वल

मा तुषाग्निर इवानर्चिः काकरङ्खा जिजीविषुः

मुहूर्तं जवलितं शरेयॊ न तु धूमायितं चिरम

14

मा ह सम कस्य चिद गेहे जनी राज्ञः खरी मृदुः

कृत्वा मानुष्यकं कर्म सृत्वाजिं यावद उत्तमम

धर्मस्यानृण्यम आप्नॊति न चात्मानं विगर्हते

15

अलब्ध्वा यदि वा लब्ध्वा नानुशॊचन्ति पण्डिताः

आनन्तर्यं चारभते न पराणानां धनायते

16

उद्भावयस्व वीर्यं वा तां वा गच्छ धरुवां गतिम

धर्मं पुत्राग्रतः कृत्वा किंनिमित्तं हि जीवसि

17

इष्टापूर्तं हि ते कलीब कीर्तिश च सकला हता

विच्छिन्नं भॊगमूलं ते किंनिमित्तं हि जीवसि

18

शत्रुर निमज्जता गराह्यॊ जङ्घायां परपतिष्यता

विपरिच्छिन्न मूलॊ ऽपि न विषीदेत कथं चन

उद्यम्य दुरम उत्कर्षेद आजानेय कृतं समरन

19

कुरु सत्त्वं च मानं च विद्धि पौरुषम आत्मनः

उद्भावय कुलं मग्नं तवत्कृते सवयम एव हि

20

यस्य वृत्तं न जल्पन्ति मानवा महद अद्भुतम

राशिवर्धन मात्रं स नैव सत्री न पुनः पुमान

21

दाने तपसि शौर्ये च यस्य न परथितं यशः

विद्यायाम अर्थलाभे वा मातुर उच्चार एव सः

22

शरुतेन तपसा वापि शरिया वा विक्रमेण वा

जनान यॊ ऽभिभवत्य अन्यान कर्णमा हि स वै पुमान

23

न तव एव जाल्मीं कापालीं वृत्तिम एषितुम अर्हसि

नृशंस्याम अयशस्यां च दुःखां कापुरुषॊचिताम

24

यम एनम अभिनन्देयुर अमित्राः पुरुषं कृशम

लॊकस्य समवज्ञातं निहीताशन वाससम

25

अहॊ लाभकरं दीनम अल्पजीवनम अल्पकम

नेदृशं बन्धुम आसाद्य बान्धवः सुखम एधते

26

अवृत्त्यैव विपत्स्यामॊ वयं राष्ट्रात परवासिताः

सर्वकामरसैर हीनाः सथानभ्रष्टा अकिंचनाः

27

अवर्ण कारिणं सत्सु कुलवंशस्य नाशनम

कलिं पुत्र परवादेन संजय तवाम अजीजनम

28

निरमर्षं निरुत्साहं निर्वीर्यम अरिनन्दनम

मा सम सीमन्तिनी का चिज जनयेत पुत्रम ईदृशम

29

मा धूमाय जवलात्यन्तम आक्रम्य जहि शात्रवान

जवल मूर्धन्य अमित्राणां मुहूर्तम अपि वा कषणम

30

एतावान एव पुरुषॊ यद अमर्षी यद अक्षमी

कषमावान निरमर्शश च नैव सत्री न पुनः पुमान

31

संतॊषॊ वै शरियं हन्ति तथानुक्रॊश एव च

अनुत्थान भये चॊभे निरीहॊ नाश्नुते महत

32

एभ्यॊ निकृतिपापेभ्यः परमुञ्चात्मानम आत्मना

आयसं हृदयं कृत्वा मृगयस्व पुनः सवकम

33

पुरं विषहते यस्मात तस्मात पुरुष उच्यते

तम आहुर वयर्थनामानं सत्रीवद य इह जीवति

34

शूरस्यॊर्जित सत्त्वस्य सिंहविक्रान्त गामिनः

दिष्ट भावं गतस्यापि विघसे मॊदते परजा

35

य आत्मनः परिय सुखे हित्वा मृगयते शरियम

अमात्यानाम अथॊ हर्षम आदधात्य अचिरेण सः

36

किं नु ते माम अपश्यन्त्याः पृथिव्या अपि सर्वया

किम आभरणकृत्यं ते किं भॊगैर जीवितेन वा

37

किम अद्यकानां ये लॊका दविषन्तस तान अवाप्नुयुः

ये तव आदृतात्मनां लॊकाः सुहृदस तान वरजन्तु नः

38

भृत्यैर विहीयमानानां परपिण्डॊपजीविनाम

कृपणानाम असत्त्वानां मा वृत्तिम अनुवर्तिथाः

39

अनु तवां तात जीवन्तु बराह्मणाः सुहृदस तथा

पर्जन्यम इव भूतानि देवा इव शतक्रतुम

40

यम आजीवन्ति पुरुषं सर्वभूतानि संजय

पक्वं दरुमम इवासाद्य तस्य जीवितम अर्थवत

41

यस्य शूरस्य विक्रान्तैर एधन्ते बान्धवाः सुखम

तरिदशा इव शक्रस्य साधु तस्येह जीवितम

42

सवबाहुबलम आश्रित्य यॊ ऽभयुज्जीवति मानवः

स लॊके लभते कीर्तिं परत्र च शुभां गतिम

1

[k]

atrāpy udāharantīmam itihāsaṃ purātanam

vidurāyāś ca saṃvādaṃ putrasya ca paraṃtapa

2

atra śreyaś ca bhūyaś ca yathā sā vaktum arhati

yaśasvinī manumatī kule jātā vibhāvarī

3

kṣatradharmaratā dhanyā vidurā dīrghadarśinī

viśrutā rājasaṃsatsu śrutavākyā bahuśrutā

4

vidurā nāma vai satyā jagarhe putram aurasam

nirjitaṃ sindhurājena śayānaṃ dīnacetasam

anandanam adharmajñaṃ dviṣatāṃ harṣavardhanam

5

na mayā tvaṃ na pitrāsi jātaḥ kvābhyāgato hy asi

nirmanyur upaśākhīyaḥ puruṣaḥ klība sādhana

6

yāvaj jīvaṃ nirāśo 'si kalyāṇāya dhuraṃ vaha

mātmānam avamanyasva mainam alpena bībharaḥ

manaḥ kṛtvā sukalyāṇaṃ mā bhais tvaṃ pratisaṃstabha

7

uttiṣṭha he kāpuruṣa mā śeṣvaivaṃ parājitaḥ

amitrān nandayan sarvān nirmāno bandhuśokada

8

supūrā vai kunadikā supūro mūṣikāñjaliḥ

susaṃtoṣaḥ kāpuruṣaḥ svalpakenāpi tuṣyati

9

apy arer ārujan daṃṣṭrām āśvā iva nidhanaṃ vraja

api vā saṃśayaṃ prāpya jīvite 'pi parākrama

10

apy areḥ śyenavac chidraṃ paśyes tvaṃ viparikraman

vinadan vātha vā tūṣṇīṃ vyomni vāpariśaṅkita

11

tvam evaṃ pretavac cheṣe kasmād vajrahato yathā

uttiṣṭha he kāpuruṣa mā śeṣvaivaṃ parājita

12

māstaṃ gamas tvaṃ kṛpaṇo viśrūyasva svakarmaṇā

mā madhye mā jaghanye tvaṃ mādho bhūs tiṣṭha corjita

13

alātaṃ tindukasyeva muhūrtam api vijvala

mā tuṣāgnir ivānarciḥ kākaraṅkhā jijīviṣuḥ

muhūrtaṃ jvalitaṃ śreyo na tu dhūmāyitaṃ ciram

14

mā ha sma kasya cid gehe janī rājñaḥ kharī mṛduḥ

kṛtvā mānuṣyakaṃ karma sṛtvājiṃ yāvad uttamam

dharmasyānṛṇyam āpnoti na cātmānaṃ vigarhate

15

alabdhvā yadi vā labdhvā nānuśocanti paṇḍitāḥ

nantaryaṃ cārabhate na prāṇānāṃ dhanāyate

16

udbhāvayasva vīryaṃ vā tāṃ vā gaccha dhruvāṃ gatim

dharmaṃ putrāgrataḥ kṛtvā kiṃnimittaṃ hi jīvasi

17

iṣṭāpūrtaṃ hi te klība kīrtiś ca sakalā hatā

vicchinnaṃ bhogamūlaṃ te kiṃnimittaṃ hi jīvasi

18

atrur nimajjatā grāhyo jaṅghāyāṃ prapatiṣyatā

viparicchinna mūlo 'pi na viṣīdet kathaṃ cana

udyamya duram utkarṣed ājāneya kṛtaṃ smaran

19

kuru sattvaṃ ca mānaṃ ca viddhi pauruṣam ātmanaḥ

udbhāvaya kulaṃ magnaṃ tvatkṛte svayam eva hi

20

yasya vṛttaṃ na jalpanti mānavā mahad adbhutam

rāśivardhana mātraṃ sa naiva strī na punaḥ pumān

21

dāne tapasi śaurye ca yasya na prathitaṃ yaśaḥ

vidyāyām arthalābhe vā mātur uccāra eva sa

22

rutena tapasā vāpi śriyā vā vikrameṇa vā

janān yo 'bhibhavaty anyān karṇamā hi sa vai pumān

23

na tv eva jālmīṃ kāpālīṃ vṛttim eṣitum arhasi

nṛśaṃsyām ayaśasyāṃ ca duḥkhāṃ kāpuruṣocitām

24

yam enam abhinandeyur amitrāḥ puruṣaṃ kṛśam

lokasya samavajñātaṃ nihītāśana vāsasam

25

aho lābhakaraṃ dīnam alpajīvanam alpakam

nedṛśaṃ bandhum āsādya bāndhavaḥ sukham edhate

26

avṛttyaiva vipatsyāmo vayaṃ rāṣṭrāt pravāsitāḥ

sarvakāmarasair hīnāḥ sthānabhraṣṭā akiṃcanāḥ

27

avarṇa kāriṇaṃ satsu kulavaṃśasya nāśanam

kaliṃ putra pravādena saṃjaya tvām ajījanam

28

niramarṣaṃ nirutsāhaṃ nirvīryam arinandanam

mā sma sīmantinī kā cij janayet putram īdṛśam

29

mā dhūmāya jvalātyantam ākramya jahi śātravān

jvala mūrdhany amitrāṇāṃ muhūrtam api vā kṣaṇam

30

etāvān eva puruṣo yad amarṣī yad akṣamī

kṣamāvān niramarśaś ca naiva strī na punaḥ pumān

31

saṃtoṣo vai śriyaṃ hanti tathānukrośa eva ca

anutthāna bhaye cobhe nirīho nāśnute mahat

32

ebhyo nikṛtipāpebhyaḥ pramuñcātmānam ātmanā

āyasaṃ hṛdayaṃ kṛtvā mṛgayasva punaḥ svakam

33

puraṃ viṣahate yasmāt tasmāt puruṣa ucyate

tam āhur vyarthanāmānaṃ strīvad ya iha jīvati

34

ś
rasyorjita sattvasya siṃhavikrānta gāminaḥ

diṣṭa bhāvaṃ gatasyāpi vighase modate prajā

35

ya ātmanaḥ priya sukhe hitvā mṛgayate śriyam

amātyānām atho harṣam ādadhāty acireṇa sa

36

kiṃ nu te mām apaśyantyāḥ pṛthivyā api sarvayā

kim ābharaṇakṛtyaṃ te kiṃ bhogair jīvitena vā

37

kim adyakānāṃ ye lokā dviṣantas tān avāpnuyuḥ

ye tv ādṛtātmanāṃ lokāḥ suhṛdas tān vrajantu na

38

bhṛtyair vihīyamānānāṃ parapiṇḍopajīvinām

kṛpaṇānām asattvānāṃ mā vṛttim anuvartithāḥ

39

anu tvāṃ tāta jīvantu brāhmaṇāḥ suhṛdas tathā

parjanyam iva bhūtāni devā iva śatakratum

40

yam ājīvanti puruṣaṃ sarvabhūtāni saṃjaya

pakvaṃ drumam ivāsādya tasya jīvitam arthavat

41

yasya śūrasya vikrāntair edhante bāndhavāḥ sukham

tridaśā iva śakrasya sādhu tasyeha jīvitam

42

svabāhubalam āśritya yo 'bhyujjīvati mānavaḥ

sa loke labhate kīrtiṃ paratra ca śubhāṃ gatim
mythology maori| how many maori chiefs signed the maori version of the treaty
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 131