Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 136

Book 5. Chapter 136

The Mahabharata In Sanskrit


Book 5

Chapter 136

1

[व]

कुन्त्यास तु वचनं शरुत्वा भीष्मद्रॊणौ महारथौ

दुर्यॊधनम इदं वाक्यम ऊचतुः शासनातिगम

2

शरुतं ते पुरुषव्याघ्र कुन्त्याः कृष्णस्य संनिधौ

वाक्यम अर्थवद अव्यग्रम उक्तं धर्म्यम अनुत्तमम

3

तत करिष्यन्ति कौन्तेया वासुदेवस्य संमतम

न हि ते जातु शाम्येरन्न ऋते राज्येन कौरव

4

कलेशिता हि तवया पार्था धर्मपाशसितास तदा

सभायां दरौपदी चैव तैश च तन मर्षितं तव

5

कृतास्त्रं हय अर्जुनं पराप्य भीमं च कृतनिश्रमम

गाण्डीवं चेषुधी चैव रथं च धवजम एव च

सहायं वासुदेवं च न कषंस्यति युधिष्ठिरः

6

परत्यक्षं ते महाबाहॊ यथा पार्थेन धीमता

विराटनगरे पूर्वं सर्वे सम युधि निर्जिताः

7

दानवान घॊरकर्माणॊ निवातकवचान युधि

रौद्रम अस्त्रं समाधाय दग्धवान अस्त्रवह्निना

8

कर्णप्रभृतयश चेमे तवं चापि कवची रथी

मॊक्षिता घॊषयात्रायां पर्याप्तं तन्निदर्शनम

9

परशाम्य भरतश्रेष्ठ भरातृभिः सह पाण्डवैः

रक्षेमां पृथिवीं सर्वां मृत्यॊर दंष्ट्रान्तरं गताम

10

जयेष्ठॊ भराता धर्मशीलॊ वत्सलः शलक्ष्णवाक शुचिः

तं गच्छ पुरुषव्याघ्रं वयपनीयेह किल्बिषम

11

दृष्टश चेत तवं पाण्डवेन वयपनीतशरासनः

परसन्नभ्रुकुटिः शरीमान कृता शान्तिः कुलस्य नः

12

तम अभ्येत्य सहामात्यः परिष्वज्य नृपात्मजम

अभिवादय राजानं यथापूर्वम अरिंदम

13

अभिवादयमानं तवां पाणिभ्यां भीम पूर्वजः

परतिगृह्णातु सौहार्दात कुन्तीपुत्रॊ युधिष्ठिरः

14

सिंहस्कन्धॊरु बाहुस तवां वृत्तायतमहाभुजः

परिष्वजतु बाहुभ्यां भीमः परहरतां वरः

15

सिंहग्रीवॊ गुडाकेशस ततस तवां पुष्करेक्षणः

अभिवादयतां पार्थः कुन्तीपुत्रॊ धनंजयः

16

आश्विनेयौ नरव्याघ्रौ रूपेणाप्रतिमौ भुवि

तौ च तवां गुरुवत परेम्णा पूजया परत्युदीयताम

17

मुञ्चन्त्व आनन्दजाश्रूणि दाशार्ह परमुखा नृपाः

संगच्छ भरातृभिः सार्धं मानं संत्यज्य पार्थिव

18

परशाधि पृथिवीं कृत्स्नां ततस तं भरातृभिः सह

समालिङ्ग्य च हर्षेण नृपा यान्तु परस्परम

19

अलं युद्धेन राजेन्द्र सुहृदां शृणु कारणम

धरुवं विनाशॊ युद्धे हि कषत्रियाणां परदृश्यते

20

जयॊतींषि परतिकूलानि दारुणा मृगपक्षिणः

उत्पाता विविधा वीर दृश्यन्ते कषत्रनाशनाः

21

विशेषत इहास्माकं निमित्तानि विनाशने

उल्काभिर हि परदीप्ताभिर वध्यते पृतना तव

22

वाहनान्य अप्रहृष्टानि रुदन्तीव विशां पते

गृध्रास ते पर्युपासन्ते सैन्यानि च समन्ततः

23

नगरं न यथापूर्वं तथा राजनिवेशनम

शिवाश चाशिव निर्घॊषा दीप्तां सेवन्ति वै दिशम

24

कुरु वाक्यं पितुर मातुर अस्माकं च हितैषिणाम

तवय्य आयत्तॊ महाबाहॊ शमॊ वयायाम एव च

25

न चेत करिष्यसि वचः सुहृदाम अरिकर्शन

तप्स्यसे वाहिनीं दृष्ट्वा पार्थ बाणप्रपीडिताम

26

भीमस्य च महानादं नदतः शुष्मिणॊ रणे

शरुत्वा समर्तासि मे वाक्यं गाण्डीवस्य च निस्वनम

यद्य एतद अपसव्यं ते भविष्यति वचॊ मम

1

[v]

kuntyās tu vacanaṃ śrutvā bhīṣmadroṇau mahārathau

duryodhanam idaṃ vākyam ūcatuḥ śāsanātigam

2

rutaṃ te puruṣavyāghra kuntyāḥ kṛṣṇasya saṃnidhau

vākyam arthavad avyagram uktaṃ dharmyam anuttamam

3

tat kariṣyanti kaunteyā vāsudevasya saṃmatam

na hi te jātu śāmyerann ṛte rājyena kaurava

4

kleśitā hi tvayā pārthā dharmapāśasitās tadā

sabhāyāṃ draupadī caiva taiś ca tan marṣitaṃ tava

5

kṛtāstraṃ hy arjunaṃ prāpya bhīmaṃ ca kṛtaniśramam

gāṇḍīvaṃ ceṣudhī caiva rathaṃ ca dhvajam eva ca

sahāyaṃ vāsudevaṃ ca na kṣaṃsyati yudhiṣṭhira

6

pratyakṣaṃ te mahābāho yathā pārthena dhīmatā

virāṭanagare pūrvaṃ sarve sma yudhi nirjitāḥ

7

dānavān ghorakarmāṇo nivātakavacān yudhi

raudram astraṃ samādhāya dagdhavān astravahninā

8

karṇaprabhṛtayaś ceme tvaṃ cāpi kavacī rathī

mokṣitā ghoṣayātrāyāṃ paryāptaṃ tannidarśanam

9

praśāmya bharataśreṣṭha bhrātṛbhiḥ saha pāṇḍavaiḥ

rakṣemāṃ pṛthivīṃ sarvāṃ mṛtyor daṃṣṭrāntaraṃ gatām

10

jyeṣṭho bhrātā dharmaśīlo vatsalaḥ ślakṣṇavāk śuciḥ

taṃ gaccha puruṣavyāghraṃ vyapanīyeha kilbiṣam

11

dṛṣṭaś cet tvaṃ pāṇḍavena vyapanītaśarāsanaḥ

prasannabhrukuṭiḥ śrīmān kṛtā śāntiḥ kulasya na

12

tam abhyetya sahāmātyaḥ pariṣvajya nṛpātmajam

abhivādaya rājānaṃ yathāpūrvam ariṃdama

13

abhivādayamānaṃ tvāṃ pāṇibhyāṃ bhīma pūrvajaḥ

pratigṛhṇātu sauhārdāt kuntīputro yudhiṣṭhira

14

siṃhaskandhoru bāhus tvāṃ vṛttāyatamahābhujaḥ

pariṣvajatu bāhubhyāṃ bhīmaḥ praharatāṃ vara

15

siṃhagrīvo guḍākeśas tatas tvāṃ puṣkarekṣaṇaḥ

abhivādayatāṃ pārthaḥ kuntīputro dhanaṃjaya

16

ā
vineyau naravyāghrau rūpeṇāpratimau bhuvi

tau ca tvāṃ guruvat premṇā pūjayā pratyudīyatām

17

muñcantv ānandajāśrūṇi dāśārha pramukhā nṛpāḥ

saṃgaccha bhrātṛbhiḥ sārdhaṃ mānaṃ saṃtyajya pārthiva

18

praśādhi pṛthivīṃ kṛtsnāṃ tatas taṃ bhrātṛbhiḥ saha

samāliṅgya ca harṣeṇa nṛpā yāntu parasparam

19

alaṃ yuddhena rājendra suhṛdāṃ śṛu kāraṇam

dhruvaṃ vināśo yuddhe hi kṣatriyāṇāṃ pradṛśyate

20

jyotīṃṣi pratikūlāni dāruṇā mṛgapakṣiṇaḥ

utpātā vividhā vīra dṛśyante kṣatranāśanāḥ

21

viśeṣata ihāsmākaṃ nimittāni vināśane

ulkābhir hi pradīptābhir vadhyate pṛtanā tava

22

vāhanāny aprahṛṣṭni rudantīva viśāṃ pate

gṛdhrās te paryupāsante sainyāni ca samantata

23

nagaraṃ na yathāpūrvaṃ tathā rājaniveśanam

śivāś cāśiva nirghoṣā dīptāṃ sevanti vai diśam

24

kuru vākyaṃ pitur mātur asmākaṃ ca hitaiṣiṇām

tvayy āyatto mahābāho śamo vyāyāma eva ca

25

na cet kariṣyasi vacaḥ suhṛdām arikarśana

tapsyase vāhinīṃ dṛṣṭvā pārtha bāṇaprapīḍitām

26

bhīmasya ca mahānādaṃ nadataḥ śuṣmiṇo raṇe

śrutvā smartāsi me vākyaṃ gāṇḍīvasya ca nisvanam

yady etad apasavyaṃ te bhaviṣyati vaco mama
vana parva| vana parva
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 136