Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 138

Book 5. Chapter 138

The Mahabharata In Sanskrit


Book 5

Chapter 138

1

[धृ]

राजपुत्रैः परिवृतस तथामात्यैश च संजय

उपारॊप्य रथे कर्णं निर्यातॊ मधुसूदनः

2

किम अब्रवीद रथॊपस्थे राधेयं परवीरहा

कानि सान्त्वानि गॊविन्दः सूतपुत्रे परयुक्तवान

3

ओघमेघस्वनः काले यत कृष्णः कर्णम अब्रवीत

मृदु वा यदि वा तीक्ष्णं तन ममाचक्ष्व संजय

4

आनुपूर्व्येण वाक्यानि शलक्ष्णानि च मृदूनि च

परियाणि धर्मयुक्तानि सत्यानि च हितानि च

5

हृदयग्रहणीयानि राधेयं मधुसूदनः

यान्य अब्रवीद अमेयात्मा तानि मे शृणु भारत

6

उपासितास ते राधेय बराह्मणा वेदपारगाः

तत्त्वार्थं परिपृष्टाश च नियतेनानसूयया

7

तवम एव कर्ण जानासि वेदवादान सनातनान

तवं हय एव धर्मशास्त्रेषु सूक्ष्मेषु परिनिष्ठितः

8

कानीनश च सहॊढश च कन्यायां यश च जायते

वॊढारं पितरं तस्य पराहुः शास्त्रविदॊ जनाः

9

सॊ ऽसि कर्ण तथा जातः पाण्डॊः पुत्रॊ ऽसि धर्मतः

निग्रहाद धर्मशास्त्राणाम एहि राजा भविष्यसि

10

पितृपक्षे हि ते पार्था मातृपक्षे च वृष्णयः

दवौ पक्षाव अभिजानीहि तवम एतौ पुरुषर्षभ

11

मया सार्धम इतॊ यातम अद्य तवां तात पाण्डवाः

अभिजानन्तु कौन्तेयं पूर्वजातं युधिष्ठिरात

12

पादौ तव गरहीष्यन्ति भरातरः पञ्च पाण्डवाः

दरौपदेयास तथा पञ्च सौभद्रश चापराजितः

13

राजानॊ राजपुत्राश च पाण्डवार्थे समागताः

पादौ तव गरहीष्यन्ति सर्वे चान्धकवृष्णयः

14

हिरण्मयांश च ते कुम्भान राजतान पार्थिवांस तथा

ओषध्यः सर्वबीजानि सर्वरत्नानि वीरुधः

15

राजन्या राजकन्याश चाप्य आनयन्त्व अभिषेचनम

षष्ठे च तवां तथा काले दरौपद्य उपगमिष्यति

16

अद्य तवाम अभिषिञ्चन्तु चातुर्वैद्या दविजातयः

पुरॊहितः पाण्डवानां वयाघ्रचर्मण्य अवस्थितम

17

तथैव भरातरः पञ्च पाण्डवाः पुरुषर्षभाः

दरौपदेयास तथा पञ्च पाञ्चालाश चेदयस तथा

18

अहं च तवाभिषेक्ष्यामि राजानं पृथिवीपतिम

युवराजॊ ऽसतु ते राजा कुन्तीपुत्रॊ युधिष्ठिरः

19

गृहीत्वा वयसनं शवेतं धर्मात्मा संशितव्रतः

उपान्वारॊहतु रथं कुन्तीपुत्रॊ युधिष्ठिरः

20

छत्रं च ते महच छवेतं भीमसेनॊ महाबलः

अभिषिक्तस्य कौनेय कौन्तेयॊ धारयिष्यति

21

किङ्किणीशतनिर्घॊषं वैयाघ्रपरिवारणम

रथं शवेतहयैर युक्तम अर्जुनॊ वाहयिष्यति

22

अभिमन्युश च ते नित्यं परत्यासन्नॊ भविष्यति

नकुलः सहदेवश च दरौपदेयाश च पञ्च ये

23

पाञ्चालास तवानुयास्यन्ति शिखण्डी च महारथः

अहं च तवानुयास्यामि सर्वे चान्धकवृष्णयः

दाशार्हाः परिवारास ते दाशार्णाश च विशां पते

24

भुङ्क्ष्व राज्यं महाबाहॊ भरातृभिः सह पाण्डवैः

जपैर हॊमैश च संयुक्तॊ मङ्गलैश च पृथग्विधैः

25

पुरॊगमाश च ते सन्तु दरविडाः सह कुन्तलैः

आन्ध्रास तालचराश चैव चूचुपा वेणुपास तथा

26

सतुवन्तु तवाद्य बहुशः सतुतिभिः सूतमागधाः

विजयं वसुषेणस्य घॊषयन्तु च पाण्डवाः

27

स तवं परिवृतः पार्थैर नक्षत्रैर इव चन्द्रमाः

परशाधि राज्यं कौन्तेय कुन्तीं च परतिनन्दय

28

मित्राणि ते परहृष्यन्तु वयथन्तु रिपवस तथा

सौभ्रात्रं चैव ते ऽदयास्तु भरातृभिः सह पाण्डवैः

1

[dhṛ]

rājaputraiḥ parivṛtas tathāmātyaiś ca saṃjaya

upāropya rathe karṇaṃ niryāto madhusūdana

2

kim abravīd rathopasthe rādheyaṃ paravīrahā

kāni sāntvāni govindaḥ sūtaputre prayuktavān

3

oghameghasvanaḥ kāle yat kṛṣṇaḥ karṇam abravīt

mṛdu vā yadi vā tīkṣṇaṃ tan mamācakṣva saṃjaya

4

nupūrvyeṇa vākyāni ślakṣṇāni ca mṛdūni ca

priyāṇi dharmayuktāni satyāni ca hitāni ca

5

hṛdayagrahaṇīyāni rādheyaṃ madhusūdanaḥ

yāny abravīd ameyātmā tāni me śṛṇu bhārata

6

upāsitās te rādheya brāhmaṇā vedapāragāḥ

tattvārthaṃ paripṛṣṭāś ca niyatenānasūyayā

7

tvam eva karṇa jānāsi vedavādān sanātanān

tvaṃ hy eva dharmaśāstreṣu sūkṣmeṣu pariniṣṭhita

8

kānīnaś ca sahoḍhaś ca kanyāyāṃ yaś ca jāyate

voḍhāraṃ pitaraṃ tasya prāhuḥ śāstravido janāḥ

9

so 'si karṇa tathā jātaḥ pāṇḍoḥ putro 'si dharmataḥ

nigrahād dharmaśāstrāṇām ehi rājā bhaviṣyasi

10

pitṛpakṣe hi te pārthā mātṛpakṣe ca vṛṣṇayaḥ

dvau pakṣāv abhijānīhi tvam etau puruṣarṣabha

11

mayā sārdham ito yātam adya tvāṃ tāta pāṇḍavāḥ

abhijānantu kaunteyaṃ pūrvajātaṃ yudhiṣṭhirāt

12

pādau tava grahīṣyanti bhrātaraḥ pañca pāṇḍavāḥ

draupadeyās tathā pañca saubhadraś cāparājita

13

rājāno rājaputrāś ca pāṇḍavārthe samāgatāḥ

pādau tava grahīṣyanti sarve cāndhakavṛṣṇaya

14

hiraṇmayāṃś ca te kumbhān rājatān pārthivāṃs tathā

oṣadhyaḥ sarvabījāni sarvaratnāni vīrudha

15

rājanyā rājakanyāś cāpy ānayantv abhiṣecanam

ṣaṣṭhe ca tvāṃ tathā kāle draupady upagamiṣyati

16

adya tvām abhiṣiñcantu cāturvaidyā dvijātayaḥ

purohitaḥ pāṇḍavānāṃ vyāghracarmaṇy avasthitam

17

tathaiva bhrātaraḥ pañca pāṇḍavāḥ puruṣarṣabhāḥ

draupadeyās tathā pañca pāñcālāś cedayas tathā

18

ahaṃ ca tvābhiṣekṣyāmi rājānaṃ pṛthivīpatim

yuvarājo 'stu te rājā kuntīputro yudhiṣṭhira

19

gṛhītvā vyasanaṃ śvetaṃ dharmātmā saṃśitavrataḥ

upānvārohatu rathaṃ kuntīputro yudhiṣṭhira

20

chatraṃ ca te mahac chvetaṃ bhīmaseno mahābalaḥ

abhiṣiktasya kauneya kaunteyo dhārayiṣyati

21

kiṅkiṇīśatanirghoṣaṃ vaiyāghraparivāraṇam

rathaṃ śvetahayair yuktam arjuno vāhayiṣyati

22

abhimanyuś ca te nityaṃ pratyāsanno bhaviṣyati

nakulaḥ sahadevaś ca draupadeyāś ca pañca ye

23

pāñcālās tvānuyāsyanti śikhaṇḍī ca mahārathaḥ

ahaṃ ca tvānuyāsyāmi sarve cāndhakavṛṣṇayaḥ

dāśārhāḥ parivārās te dāśārṇāś ca viśāṃ pate

24

bhuṅkṣva rājyaṃ mahābāho bhrātṛbhiḥ saha pāṇḍavaiḥ

japair homaiś ca saṃyukto maṅgalaiś ca pṛthagvidhai

25

purogamāś ca te santu draviḍāḥ saha kuntalaiḥ

āndhrās tālacarāś caiva cūcupā veṇupās tathā

26

stuvantu tvādya bahuśaḥ stutibhiḥ sūtamāgadhāḥ

vijayaṃ vasuṣeṇasya ghoṣayantu ca pāṇḍavāḥ

27

sa tvaṃ parivṛtaḥ pārthair nakṣatrair iva candramāḥ

praśādhi rājyaṃ kaunteya kuntīṃ ca pratinandaya

28

mitrāṇi te prahṛṣyantu vyathantu ripavas tathā

saubhrātraṃ caiva te 'dyāstu bhrātṛbhiḥ saha pāṇḍavaiḥ
the child ballad| child ballads lupton
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 138