Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 144

Book 5. Chapter 144

The Mahabharata In Sanskrit


Book 5

Chapter 144

1

[व]

ततः सूर्यान निश्चरितां कर्णः शुश्राव भारतीम

दुरत्ययां परणयिनीं पितृवद भास्करेरिताम

2

सत्यम आह पृथा वाक्यं कर्ण मातृवचः कुरु

शरेयस ते सयान नरव्याघ्र सर्वम आचरतस तथा

3

एवम उक्तस्य मात्रा च सवयं पित्रा च भानुना

चचाल नैव कर्णस्य मतिः सत्यधृतेस तदा

4

न ते न शरद्दधे वाक्यं कषत्रिये भाषितं तवया

धर्मद्वारं ममैतत सयान नियॊग करणं तव

5

अकरॊन मयि यत पापं भवती सुमहात्ययम

अवकीर्णॊ ऽसमि ते तेन तद यशः कीर्तिनाशनम

6

अहं च कषत्रियॊ जातॊ न पराप्तः कषत्रसत्क्रियाम

तवत्कृते किं नु पापीयः शत्रुः कुर्यान ममाहितम

7

करिया काले तव अनुक्रॊशम अकृत्वा तवम इमं मम

हीनसंस्कार समयम अद्य मां समचूचुदः

8

न वै मम हितं पूर्वं मातृवच चेष्टितं तवया

सा मां संबॊधयस्य अद्य केवलात्म हितैषिणी

9

कृष्णेन सहितात कॊ वै न वयथेत धनंजयात

कॊ ऽदय भीतं न मां विद्यात पार्थानां समितिं गतम

10

अभ्राता विदितः पूर्वं युद्धकाले परकाशितः

पाण्डवान यदि गच्छामि किं मां कषत्रं वदिष्यति

11

सर्वकामैः संविभक्तः पूजितश च सदा भृशम

अहं वै धार्तराष्ट्राणां कुर्यां तद अफलं कथम

12

उपनह्य परैर वैरं ये मां नित्यम उपासते

नमस्कुर्वन्ति च सदा वसवॊ वासवं यथा

13

मम पराणेन ये शत्रूञ शक्ताः परतिसमासितुम

मन्यन्ते ऽदय कथं तेषाम अहं भिन्द्यां मनॊरथम

14

मया पलवेन संग्रामं तितीर्षन्ति दुरत्ययम

अपारे पारकामा ये तयजेयं तान अहं कथम

15

अयं हि कालः संप्राप्तॊ धार्तराष्ट्रॊपजीविनाम

निर्वेष्टव्यं मया तत्र पराणान अपरिरक्षता

16

कृतार्थाः सुभृता ये हि कृत्यकाल उपस्थिते

अनवेक्ष्य कृतं पापा विकुर्वन्त्य अनवस्थिताः

17

राजकिल्बिषिणां तेषां भर्तृपिण्डापहारिणाम

नैवायं न परॊ लॊकॊ विद्यते पापकर्मणाम

18

धृतराष्ट्रस्य पुत्राणाम अर्थे यॊत्स्यामि ते सुतैः

बलं च शक्तिं चास्थाय न वै तवय्य अनृतं वदे

19

आनृशंस्यम अथॊ वृत्तं रक्षन सत्पुरुषॊचितम

अतॊ ऽरथकरम अप्य एतन न करॊम्य अद्य ते वचः

20

न तु ते ऽयं समारम्भॊ मयि मॊघॊ भविष्यति

वध्यान विषह्यान संग्रामे न हनिष्यामि ते सुतान

युधिष्ठिरं च भीमं च यमौ चैवार्जुनाद ऋते

21

अर्जुनेन समं युद्धं मम यौधिष्ठिरे बले

अर्जुनं हि निहन्त्य आजौ संप्राप्तं सयात फलं मया

यशसा चापि युज्येयं निहतः सव्यसाचिना

22

न ते जातु नशिष्यन्ति पुत्राः पञ्च यशस्विनि

निरर्जुनाः सकर्णा वा सार्जुना व हते मयि

23

इति कर्णवचः शरुत्वा कुन्ती दुःखात परवेपती

उवाच पुत्रम आश्लिष्य कर्णं धैर्याद अकम्पितम

24

एवं वै भाव्यम एतेन कषयं यास्यन्ति कौरवः

यथा तवं भाषसे कर्ण दैवं तु बलवत्तरम

25

तवया चतुर्णां भरातॄणाम अभयं शत्रुकर्शन

दत्तं तत परतिजानीहि संगर परतिमॊचनम

26

अनामयं सवस्ति चेति पृथाथॊ कर्णम अब्रवी

तां कर्णॊ ऽभयवदत परीतस ततस तौ जग्मतुः पृथक

1

[v]

tataḥ sūryān niścaritāṃ karṇaḥ śuśrāva bhāratīm

duratyayāṃ praṇayinīṃ pitṛvad bhāskareritām

2

satyam āha pṛthā vākyaṃ karṇa mātṛvacaḥ kuru

śreyas te syān naravyāghra sarvam ācaratas tathā

3

evam uktasya mātrā ca svayaṃ pitrā ca bhānunā

cacāla naiva karṇasya matiḥ satyadhṛtes tadā

4

na te na śraddadhe vākyaṃ kṣatriye bhāṣitaṃ tvayā

dharmadvāraṃ mamaitat syān niyoga karaṇaṃ tava

5

akaron mayi yat pāpaṃ bhavatī sumahātyayam

avakīrṇo 'smi te tena tad yaśaḥ kīrtināśanam

6

ahaṃ ca kṣatriyo jāto na prāptaḥ kṣatrasatkriyām

tvatkṛte kiṃ nu pāpīyaḥ śatruḥ kuryān mamāhitam

7

kriyā kāle tv anukrośam akṛtvā tvam imaṃ mama

hīnasaṃskāra samayam adya māṃ samacūcuda

8

na vai mama hitaṃ pūrvaṃ mātṛvac ceṣṭitaṃ tvayā

sā māṃ saṃbodhayasy adya kevalātma hitaiṣiṇī

9

kṛṣṇena sahitāt ko vai na vyatheta dhanaṃjayāt

ko 'dya bhītaṃ na māṃ vidyāt pārthānāṃ samitiṃ gatam

10

abhrātā viditaḥ pūrvaṃ yuddhakāle prakāśitaḥ

pāṇḍavān yadi gacchāmi kiṃ māṃ kṣatraṃ vadiṣyati

11

sarvakāmaiḥ saṃvibhaktaḥ pūjitaś ca sadā bhṛśam

ahaṃ vai dhārtarāṣṭrāṇāṃ kuryāṃ tad aphalaṃ katham

12

upanahya parair vairaṃ ye māṃ nityam upāsate

namaskurvanti ca sadā vasavo vāsavaṃ yathā

13

mama prāṇena ye śatrūñ śaktāḥ pratisamāsitum

manyante 'dya kathaṃ teṣām ahaṃ bhindyāṃ manoratham

14

mayā plavena saṃgrāmaṃ titīrṣanti duratyayam

apāre pārakāmā ye tyajeyaṃ tān ahaṃ katham

15

ayaṃ hi kālaḥ saṃprāpto dhārtarāṣṭropajīvinām

nirveṣṭavyaṃ mayā tatra prāṇān aparirakṣatā

16

kṛtārthāḥ subhṛtā ye hi kṛtyakāla upasthite

anavekṣya kṛtaṃ pāpā vikurvanty anavasthitāḥ

17

rājakilbiṣiṇāṃ teṣāṃ bhartṛpiṇḍāpahāriṇām

naivāyaṃ na paro loko vidyate pāpakarmaṇām

18

dhṛtarāṣṭrasya putrāṇām arthe yotsyāmi te sutaiḥ

balaṃ ca śaktiṃ cāsthāya na vai tvayy anṛtaṃ vade

19

nṛśaṃsyam atho vṛttaṃ rakṣan satpuruṣocitam

ato 'rthakaram apy etan na karomy adya te vaca

20

na tu te 'yaṃ samārambho mayi mogho bhaviṣyati

vadhyān viṣahyān saṃgrāme na haniṣyāmi te sutān

yudhiṣṭhiraṃ ca bhīmaṃ ca yamau caivārjunād ṛte

21

arjunena samaṃ yuddhaṃ mama yaudhiṣṭhire bale

arjunaṃ hi nihanty ājau saṃprāptaṃ syāt phalaṃ mayā

yaśasā cāpi yujyeyaṃ nihataḥ savyasācinā

22

na te jātu naśiṣyanti putrāḥ pañca yaśasvini

nirarjunāḥ sakarṇā vā sārjunā va hate mayi

23

iti karṇavacaḥ śrutvā kuntī duḥkhāt pravepatī

uvāca putram āśliṣya karṇaṃ dhairyād akampitam

24

evaṃ vai bhāvyam etena kṣayaṃ yāsyanti kauravaḥ

yathā tvaṃ bhāṣase karṇa daivaṃ tu balavattaram

25

tvayā caturṇāṃ bhrātṝṇām abhayaṃ śatrukarśana

dattaṃ tat pratijānīhi saṃgara pratimocanam

26

anāmayaṃ svasti ceti pṛthātho karṇam abravī

tāṃ karṇo 'bhyavadat prītas tatas tau jagmatuḥ pṛthak
44 chapter xiii| parkling stone
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 144