Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 145

Book 5. Chapter 145

The Mahabharata In Sanskrit


Book 5

Chapter 145

1

[व]

आगम्य हास्तिनपुराद उपप्लव्यम अरिंदमः

पाण्डवानां यथावृत्तं केशवः सर्वम उक्तवान

2

संभाष्य सुचिरं कालं मन्त्रयित्वा पुनः पुनः

सवम एवावसथं शौरिर विश्रामार्थं जगाम ह

3

विसृज्य सर्वान नृपतीन विराट परमुखांस तदा

पाण्डवा भरातरः पञ्च भानाव अस्तं गते सति

4

संध्याम उपास्य धयायन्तस तम एव गतमानसाः

आनाय्य कृष्णं दाशार्हं पुनर मन्त्रम अमन्त्रयन

5

तवया नागपुरं गत्वा सभायां धृतराष्ट्रजः

किम उक्तः पुण्डरीकाक्ष तन नः शंसितुम अर्हसि

6

मया नागपुरं गत्वा सभायां धृतराष्ट्रजः

तथ्यं पथ्यं हितं चॊक्तॊ न च गृह्णाति दुर्मतिः

7

तस्मिन्न उत्पथम आपन्ने कुरुवृद्धः पितामहः

किम उक्तवान हृषीकेश दुर्यॊधनम अमर्षणम

आचार्यॊ वा महाबाहॊ भारद्वाजः किम अब्रवीत

8

पिता यवीयान अस्माकं कषत्ता धर्मभृतां वरः

पुत्रशॊकाभिसंतप्तः किम आह धृतराष्ट्रजम

9

किं च सर्वे नृपतयः सभायां ये समासते

उक्तवन्तॊ यथातत्त्वं तद बरूहि तवं जनार्दन

10

उक्तवान हि भवान सर्वं वचनं कुरुमुख्ययॊः

कामलॊभाभिभूतस्य मन्दस्य पराज्ञमानिनः

11

अप्रियं हृदये मह्यं तन न तिष्ठति केशव

तेषां वाक्यानि गॊविन्द शरॊतुम इच्छाम्य अहं विभॊ

12

यथा च नाभिपद्येत कालस तात तथा कुरु

भवान हि नॊ गतिः कृष्ण भवान नाथॊ भवान गुरुः

13

शृणु राजन यथा वाक्यम उक्तॊ राजा सुयॊधनः

मध्ये कुरूणां राजेन्द्र सभायां तन निबॊध मे

14

मया वै शराविते वाक्ये जहास धृतराष्ट्रजः

अथ भीष्मः सुसंक्रुद्ध इदं वचनम अब्रवीत

15

दुर्यॊधन निबॊधेदं कुलार्थे यद बरवीमि ते

तच छरुत्वा राजशार्दूल सवकुलस्य हितं कुरु

16

मम तात पिता राजञ शंतनुर लॊकविश्रुतः

तस्याहम एक एवासं पुत्रः पुत्रवतां वरः

17

तस्य बुद्धिः समुत्पन्ना दवितीयः सयात कथं सुतः

एकपुत्रम अपुत्रं वै परवदन्ति मनीषिणः

18

न चॊच्छेदं कुलं यायाद विस्तीर्येत कथं यशः

तस्याहम ईप्सितं बुद्ध्वा कालीं मातरम आवहम

19

परतिज्ञां कुष्करां कृत्वा पितुर अर्थे कुलस्य च

अराजा चॊर्ध्वरेताश च यथा सुविदितं तव

परतीतॊ निवसाम्य एष परतिज्ञाम अनुपालयन

20

तस्यां जज्ञे महाबाहुः शरीमान कुरुकुलॊद्वहः

विचित्रवीर्यॊ धर्मात्मा कनीयान मम पार्थिवः

21

सवर्याते ऽहं पितरि तं सवराज्ये संन्यवेशयम

विचित्रवीर्यं राजानं भृत्यॊ भूत्वा हय अधश चरः

22

तस्याहं सदृशान दारान राजेन्द्र समुदावहम

जित्वा पार्थिव संघातम अपि ते बहुशः शरुतम

23

ततॊ रामेण समरे दवन्द्वयुद्धम उपागमम

स हि राम भयाद एभिर नागरैर विप्रवासितः

दारेष्व अतिप्रसक्तश च यक्ष्माणं समपद्यत

24

यदा तव अराजके राष्ट्रे न ववर्ष सुरेश्वरः

तदाभ्यधावन माम एव परजाः कषुद्भयपीडिताः

25

उपक्षीणाः परजाः सर्वा राजा भव भवाय नः

ईतयॊ नुद भद्रं ते शंतनॊः कुलवर्धन

26

पीड्यन्ते ते परजाः सर्वा वयाधिभिर भृशदारुणैः

अल्पावशिष्टा गाङ्गेय ताः परित्रातुम अर्हसि

27

वयाधीन परणुद्य वीर तवं परजा धर्मेण पालय

तवयि जीवति मा राष्ट्रं विनाशम उपगच्छतु

28

परजानां करॊशतीनां वै नैवाक्षुभ्यत मे मनः

परतिज्ञां रक्षमाणस्य सद्वृत्तं समरतस तथा

29

ततः पौरा महाराज माता काली च मे शुभा

भृत्याः पुरॊहिताचार्या बराह्मणाश च बहुश्रुताः

माम ऊचुर भृशसंतप्ता भव राजेति संततम

30

परतीप रक्षितं राष्ट्रं तवां पराप्य विनशिष्यति

स तवम अस्मद्धितार्थं वै राजा भव महामते

31

इत्य उक्तः पराञ्जलिर भूत्वा दुःखितॊ भृशम आतुरः

तेभ्यॊ नयवेदयं पुत्र परतिज्ञां पितृगौरवात

ऊर्ध्वरेता हय अराजा च कुलस्यार्थे पुनः पुनः

32

ततॊ ऽहं पराञ्जलिर भूत्वा मातरं संप्रसादयम

नाम्ब शंतनुना जातः कौरवं वंशम उद्वहन

परतिज्ञां वितथां कुर्याम इति राजन पुनः पुनः

33

विशेषतस तवदर्थं च धुरि मा मां नियॊजय

अहं परेष्यश च दासश च तवाम्ब सुत वत्सले

34

एवं ताम अनुनीयाहं मातरं जनम एव च

अयाचं भरातृदारेषु तदा वयासं महामुनिम

35

सह मात्रा महाराज परसाद्य तम ऋषिं तदा

अपत्यार्थम अयाचं वै परसादं कृतवांश च सः

तरीन सपुत्रान अजनयत तदा भरतसत्तम

36

अन्धः करण हीनेति न वै राजा पिता तव

राजा तु पाण्डुर अभवन महात्मा लॊकविश्रुतः

37

स राजा तस्य ते पुत्राः पितुर दायाद्य हारिणः

मा तात कलहं कार्षी राज्यस्यार्धं परदीयताम

38

मयि जीवति राज्यं कः संप्रशासेत पुमान इह

मावमंस्था वचॊ मह्यं शमम इच्छामि वः सदा

39

न विशेषॊ ऽसति मे पुत्र तवयि तेषु च पार्थिव

मतम एतत पितुस तुभ्यं गान्धार्याविदुरस्य च

40

शरॊतव्यं यदि वृद्धानां मातिशङ्कीर वचॊ मम

नाशयिष्यसि मा सर्वम आत्मानं पृथिवीं तथा

1

[v]

āgamya hāstinapurād upaplavyam ariṃdamaḥ

pāṇḍavānāṃ yathāvṛttaṃ keśavaḥ sarvam uktavān

2

saṃbhāṣya suciraṃ kālaṃ mantrayitvā punaḥ punaḥ

svam evāvasathaṃ śaurir viśrāmārthaṃ jagāma ha

3

visṛjya sarvān nṛpatīn virāṭa pramukhāṃs tadā

pāṇḍavā bhrātaraḥ pañca bhānāv astaṃ gate sati

4

saṃdhyām upāsya dhyāyantas tam eva gatamānasāḥ

nāyya kṛṣṇaṃ dāśārhaṃ punar mantram amantrayan

5

tvayā nāgapuraṃ gatvā sabhāyāṃ dhṛtarāṣṭrajaḥ

kim uktaḥ puṇḍarīkākṣa tan naḥ śaṃsitum arhasi

6

mayā nāgapuraṃ gatvā sabhāyāṃ dhṛtarāṣṭrajaḥ

tathyaṃ pathyaṃ hitaṃ cokto na ca gṛhṇāti durmati

7

tasminn utpatham āpanne kuruvṛddhaḥ pitāmahaḥ

kim uktavān hṛṣīkeśa duryodhanam amarṣaṇam

ācāryo vā mahābāho bhāradvājaḥ kim abravīt

8

pitā yavīyān asmākaṃ kṣattā dharmabhṛtāṃ varaḥ

putraśokābhisaṃtaptaḥ kim āha dhṛtarāṣṭrajam

9

kiṃ ca sarve nṛpatayaḥ sabhāyāṃ ye samāsate

uktavanto yathātattvaṃ tad brūhi tvaṃ janārdana

10

uktavān hi bhavān sarvaṃ vacanaṃ kurumukhyayoḥ

kāmalobhābhibhūtasya mandasya prājñamānina

11

apriyaṃ hṛdaye mahyaṃ tan na tiṣṭhati keśava

teṣāṃ vākyāni govinda śrotum icchāmy ahaṃ vibho

12

yathā ca nābhipadyeta kālas tāta tathā kuru

bhavān hi no gatiḥ kṛṣṇa bhavān nātho bhavān guru

13

śṛ
u rājan yathā vākyam ukto rājā suyodhanaḥ

madhye kurūṇāṃ rājendra sabhāyāṃ tan nibodha me

14

mayā vai śrāvite vākye jahāsa dhṛtarāṣṭrajaḥ

atha bhīṣmaḥ susaṃkruddha idaṃ vacanam abravīt

15

duryodhana nibodhedaṃ kulārthe yad bravīmi te

tac chrutvā rājaśārdūla svakulasya hitaṃ kuru

16

mama tāta pitā rājañ śaṃtanur lokaviśrutaḥ

tasyāham eka evāsaṃ putraḥ putravatāṃ vara

17

tasya buddhiḥ samutpannā dvitīyaḥ syāt kathaṃ sutaḥ

ekaputram aputraṃ vai pravadanti manīṣiṇa

18

na cocchedaṃ kulaṃ yāyād vistīryeta kathaṃ yaśaḥ

tasyāham īpsitaṃ buddhvā kālīṃ mātaram āvaham

19

pratijñāṃ kuṣkarāṃ kṛtvā pitur arthe kulasya ca

arājā cordhvaretāś ca yathā suviditaṃ tava

pratīto nivasāmy eṣa pratijñām anupālayan

20

tasyāṃ jajñe mahābāhuḥ śrīmān kurukulodvahaḥ

vicitravīryo dharmātmā kanīyān mama pārthiva

21

svaryāte 'haṃ pitari taṃ svarājye saṃnyaveśayam

vicitravīryaṃ rājānaṃ bhṛtyo bhūtvā hy adhaś cara

22

tasyāhaṃ sadṛśān dārān rājendra samudāvaham

jitvā pārthiva saṃghātam api te bahuśaḥ śrutam

23

tato rāmeṇa samare dvandvayuddham upāgamam

sa hi rāma bhayād ebhir nāgarair vipravāsitaḥ

dāreṣv atiprasaktaś ca yakṣmāṇaṃ samapadyata

24

yadā tv arājake rāṣṭre na vavarṣa sureśvaraḥ

tadābhyadhāvan mām eva prajāḥ kṣudbhayapīḍitāḥ

25

upakṣīṇāḥ prajāḥ sarvā rājā bhava bhavāya naḥ

ītayo nuda bhadraṃ te śaṃtanoḥ kulavardhana

26

pīḍyante te prajāḥ sarvā vyādhibhir bhṛśadāruṇaiḥ

alpāvaśiṣṭā gāṅgeya tāḥ paritrātum arhasi

27

vyādhīn praṇudya vīra tvaṃ prajā dharmeṇa pālaya

tvayi jīvati mā rāṣṭraṃ vināśam upagacchatu

28

prajānāṃ krośatīnāṃ vai naivākṣubhyata me manaḥ

pratijñāṃ rakṣamāṇasya sadvṛttaṃ smaratas tathā

29

tataḥ paurā mahārāja mātā kālī ca me śubhā

bhṛtyāḥ purohitācāryā brāhmaṇāś ca bahuśrutāḥ

mām ūcur bhṛśasaṃtaptā bhava rājeti saṃtatam

30

pratīpa rakṣitaṃ rāṣṭraṃ tvāṃ prāpya vinaśiṣyati

sa tvam asmaddhitārthaṃ vai rājā bhava mahāmate

31

ity uktaḥ prāñjalir bhūtvā duḥkhito bhṛśam āturaḥ

tebhyo nyavedayaṃ putra pratijñāṃ pitṛgauravāt

ūrdhvaretā hy arājā ca kulasyārthe punaḥ puna

32

tato 'haṃ prāñjalir bhūtvā mātaraṃ saṃprasādayam

nāmba śaṃtanunā jātaḥ kauravaṃ vaṃśam udvahan

pratijñāṃ vitathāṃ kuryām iti rājan punaḥ puna

33

viśeṣatas tvadarthaṃ ca dhuri mā māṃ niyojaya

ahaṃ preṣyaś ca dāsaś ca tavāmba suta vatsale

34

evaṃ tām anunīyāhaṃ mātaraṃ janam eva ca

ayācaṃ bhrātṛdāreṣu tadā vyāsaṃ mahāmunim

35

saha mātrā mahārāja prasādya tam ṛṣiṃ tadā

apatyārtham ayācaṃ vai prasādaṃ kṛtavāṃś ca saḥ

trīn saputrān ajanayat tadā bharatasattama

36

andhaḥ karaṇa hīneti na vai rājā pitā tava

rājā tu pāṇḍur abhavan mahātmā lokaviśruta

37

sa rājā tasya te putrāḥ pitur dāyādya hāriṇaḥ

mā tāta kalahaṃ kārṣī rājyasyārdhaṃ pradīyatām

38

mayi jīvati rājyaṃ kaḥ saṃpraśāset pumān iha

māvamaṃsthā vaco mahyaṃ śamam icchāmi vaḥ sadā

39

na viśeṣo 'sti me putra tvayi teṣu ca pārthiva

matam etat pitus tubhyaṃ gāndhāryāvidurasya ca

40

rotavyaṃ yadi vṛddhānāṃ mātiśaṅkīr vaco mama

nāśayiṣyasi mā sarvam ātmānaṃ pṛthivīṃ tathā
dracula chapter 18| dracula chapter 18
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 145