Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 150

Book 5. Chapter 150

The Mahabharata In Sanskrit


Book 5

Chapter 150

1

[ज]

युधिष्ठिरं सहानीकम उपयान्तं युयुत्सया

संनिविष्टं कुरुक्षेत्रं वासुदेवेन पालितम

2

विराटद्रुपदाभ्यां च सपुत्राभ्यां समन्वितम

केकयैर वृष्णिभिश चैव पार्थिवैः शतशॊ वृतम

3

महेन्द्रम इव चादित्यैर अभिगुप्तं महारथैः

शरुत्वा दुर्यॊधनॊ राजा किं कार्यं परत्यपद्यत

4

एतद इच्छाम्य हं शरॊतुं विस्तरेण तपॊधन

संभ्रमे तुमुले तस्मिन यदासीत कुरुजाङ्गले

5

वयथयेयुर हि देवानां सेनाम अपि समागमे

पाण्डवा वासुदेवश च विराटद्रुपदौ तथा

6

धृष्टद्युम्नश च पाञ्चाल्यः शिखण्डी च महारथः

युयुधानश च विक्रान्तॊ देवैर अपि दुरासदः

7

एतद इच्छाम्य अहं शरॊतुं विस्तरेण तपॊधन

कुरूणां पाण्डवानां च यद यद आसीद विचेष्टितम

8

परतियाते तु दाशार्हे राजा दुर्यॊधनस तदा

कर्णं दुःशासनं चैव शकुनिं चाब्रवीद इदम

9

अकृतेनैव कार्येण गतः पार्थान अधॊक्षजः

स एनान मन्युनाविष्टॊ धरुवं वक्ष्यत्य असंशयम

10

इष्टॊ हि वासुदेवस्य पाण्डवैर मम विग्रहः

भीमसेनार्जुनौ चैव दाशार्हस्य मते सथितौ

11

अजातशत्रुर अप्य अद्य भीमार्जुनवशानुगः

निकृतश च मया पूर्वं सह सर्वैः सहॊदरैः

12

विराटद्रुपदौ चैव कृतवैरौ मया सह

तौ च सेना परणेतारौ वासुदेव वशानुगौ

13

भविता विग्रहः सॊ ऽयं तुमुलॊ लॊमहर्षणः

तस्मात सांग्रामिकं सर्वं कारयध्वम अतन्द्रिताः

14

शिबिराणि कुरुक्षेत्रे करियन्तां वसुधाधिपाः

सुपर्याप्तावकाशानि दुरादेयानि शत्रुभिः

15

आसन्न जलकाण्ठानि शतशॊ ऽथ सहस्रशः

अच्छेद्याहार मार्गाणि रत्नॊच्चय चितानि च

विविधायुधपूर्णानि पताकाध्वजवन्ति च

16

समाश च तेषां पन्थानः करियन्तां नगराद बहिः

परयाणं घुष्यताम अद्य शवॊभूत इति माचिरम

17

ते तथेति परतिज्ञाय शवॊभूते चक्रिरे तथा

हृष्टरूपा महात्मानॊ विनाशाय महीक्षिताम

18

ततस ते पार्थिवाः सर्वे तच छरुत्वा राजशासनम

आसनेभ्यॊ महार्हेभ्य उदतिष्ठन्न अमर्षिताः

19

बाहून परिघसंकाशान संस्क्पृशन्तः शनैः शनैः

काञ्चनाङ्गददीप्तांश च चन्दनागरुभूषितान

20

उष्णीषाणि नियच्छन्न्तः पुण्डरीकनिभैः करैः

अन्तरीयॊत्तरीयाणि भूषणानि च सर्वशः

21

ते रथान रथिनः शरेष्ठा हयांश च हयकॊविदाः

सज्जयन्ति सम नागांश च नागशिक्षासु निष्ठिताः

22

अथ वर्माणि चित्राणि काञ्चनानि बहूनि च

विविधानि च शस्त्राणि चक्रुः सज्जानि सर्वशः

23

पदातयश च पुरुषाः शस्त्राणि विविधानि च

उपजह्रुः शरीरेषु हेमचित्राण्य अनेकशः

24

तद उत्सव इवॊदग्रं संप्रहृष्टनरावृतम

नगरं धार्तराष्ट्रस्य भारतासीत समाकुलम

25

जनौघसलिलावर्तॊ रथनागाश्वमीनवान

शङ्खदुन्दुभिनिर्घॊषः कॊशसंचय रत्नवान

26

चित्राभरण वर्मॊर्मिः शस्त्रनिर्मल फेनवान

परासादमालाद्रिवृतॊ रथ्यापण महाह्रदः

27

यॊधचन्द्रॊदयॊद्भूतः कुरुराजमहार्णवः

अदृश्यत तदा राजंश चन्द्रॊदय इवार्णवः

1

[j]

yudhiṣṭhiraṃ sahānīkam upayāntaṃ yuyutsayā

saṃniviṣṭaṃ kurukṣetraṃ vāsudevena pālitam

2

virāṭadrupadābhyāṃ ca saputrābhyāṃ samanvitam

kekayair vṛṣṇibhiś caiva pārthivaiḥ śataśo vṛtam

3

mahendram iva cādityair abhiguptaṃ mahārathaiḥ

śrutvā duryodhano rājā kiṃ kāryaṃ pratyapadyata

4

etad icchāmya haṃ śrotuṃ vistareṇa tapodhana

saṃbhrame tumule tasmin yadāsīt kurujāṅgale

5

vyathayeyur hi devānāṃ senām api samāgame

pāṇḍavā vāsudevaś ca virāṭadrupadau tathā

6

dhṛṣṭadyumnaś ca pāñcālyaḥ śikhaṇḍī ca mahārathaḥ

yuyudhānaś ca vikrānto devair api durāsada

7

etad icchāmy ahaṃ śrotuṃ vistareṇa tapodhana

kurūṇāṃ pāṇḍavānāṃ ca yad yad āsīd viceṣṭitam

8

pratiyāte tu dāśārhe rājā duryodhanas tadā

karṇaṃ duḥśāsanaṃ caiva śakuniṃ cābravīd idam

9

akṛtenaiva kāryeṇa gataḥ pārthān adhokṣajaḥ

sa enān manyunāviṣṭo dhruvaṃ vakṣyaty asaṃśayam

10

iṣṭo hi vāsudevasya pāṇḍavair mama vigrahaḥ

bhīmasenārjunau caiva dāśārhasya mate sthitau

11

ajātaśatrur apy adya bhīmārjunavaśānugaḥ

nikṛtaś ca mayā pūrvaṃ saha sarvaiḥ sahodarai

12

virāṭadrupadau caiva kṛtavairau mayā saha

tau ca senā praṇetārau vāsudeva vaśānugau

13

bhavitā vigrahaḥ so 'yaṃ tumulo lomaharṣaṇaḥ

tasmāt sāṃgrāmikaṃ sarvaṃ kārayadhvam atandritāḥ

14

ibirāṇi kurukṣetre kriyantāṃ vasudhādhipāḥ

suparyāptāvakāśāni durādeyāni śatrubhi

15

sanna jalakāṇṭhāni śataśo 'tha sahasraśaḥ

acchedyāhāra mārgāṇi ratnoccaya citāni ca

vividhāyudhapūrṇāni patākādhvajavanti ca

16

samāś ca teṣāṃ panthānaḥ kriyantāṃ nagarād bahiḥ

prayāṇaṃ ghuṣyatām adya śvobhūta iti māciram

17

te tatheti pratijñāya śvobhūte cakrire tathā

hṛṣṭarūpā mahātmāno vināśāya mahīkṣitām

18

tatas te pārthivāḥ sarve tac chrutvā rājaśāsanam

āsanebhyo mahārhebhya udatiṣṭhann amarṣitāḥ

19

bāhūn parighasaṃkāśān saṃskpṛśantaḥ śanaiḥ śanaiḥ

kāñcanāṅgadadīptāṃś ca candanāgarubhūṣitān

20

uṣṇīṣāi niyacchanntaḥ puṇḍarīkanibhaiḥ karaiḥ

antarīyottarīyāṇi bhūṣaṇāni ca sarvaśa

21

te rathān rathinaḥ śreṣṭhā hayāṃś ca hayakovidāḥ

sajjayanti sma nāgāṃś ca nāgaśikṣāsu niṣṭhitāḥ

22

atha varmāṇi citrāṇi kāñcanāni bahūni ca

vividhāni ca śastrāṇi cakruḥ sajjāni sarvaśa

23

padātayaś ca puruṣāḥ astrāṇi vividhāni ca

upajahruḥ śarīreṣu hemacitrāṇy anekaśa

24

tad utsava ivodagraṃ saṃprahṛṣṭanarāvṛtam

nagaraṃ dhārtarāṣṭrasya bhāratāsīt samākulam

25

janaughasalilāvarto rathanāgāśvamīnavān

śaṅkhadundubhinirghoṣaḥ kośasaṃcaya ratnavān

26

citrābharaṇa varmormiḥ śastranirmala phenavān

prāsādamālādrivṛto rathyāpaṇa mahāhrada

27

yodhacandrodayodbhūtaḥ kururājamahārṇavaḥ

adṛśyata tadā rājaṃś candrodaya ivārṇavaḥ
flow of revelation joseph smith| joseph smith doctrine and covenant
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 150