Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 152

Book 5. Chapter 152

The Mahabharata In Sanskrit


Book 5

Chapter 152

1

[व]

वयुषितायां रजन्यां तु राजा दुर्यॊधनस ततः

वयभजत तान्य अनीकानि दश चैकं च भारत

2

नरहस्तिरथाश्वानां सारं मध्यं च फल्गु च

सर्वेष्व एतेष्व अनीकेषु संदिदेश महीपतिः

3

सानुकर्षाः सतूणीराः सवरूथाः सतॊमराः

सॊपासङ्गाः सशक्तीकाः सनिषङ्गाः सपॊथिकाः

4

सध्वजाः सपताकाश च सशरासन तॊमराः

रज्जुभिश च विचित्राभिः सपाशाः सपरिस्तराः

5

सकच गरहविक्षेपाः सतैल गुड वालुकाः

साशीविषघटाः सर्वे ससर्ज रसपांसवः

6

सघण्टा फलकाः सर्वे वासी वृक्षादनान्विताः

वयाघ्रचर्म परीवारा वृताश च दवीपिचर्मभिः

7

सवस्तयः सशृङ्गाश च सप्रास विविधायुधाः

सकुठाराः सकुद्दालाः सतैल कषौमसर्पिषः

8

चित्रानीकाः सुवपुषॊ जवलिता इव पावकाः

तथा कवचिनः शूराः शस्त्रेषु कृतनिश्रमाः

9

कुलीना हययॊनिज्ञाः सारथ्ये विनिवेशिताः

बद्धारिष्टा बद्धकक्ष्या बद्धध्वजपताकिनः

10

चतुर्युजॊ रथाः सर्वे सर्वे शस्त्रसमायुताः

संहृष्टवाहनाः सर्वे सर्वे शतशरासनाः

11

दुर्ययॊर हययॊर एकस तथान्यौ पार्ष्णिसारथी

तौ चापि रथिनां शरेष्ठौ रथी च हयवित तथा

12

नगराणीव गुप्तानि दुरादेयानि शत्रुभिः

आसन रथसहस्राणि हेममालीनि सर्वशः

13

यथा रथास तथा नागबद्धकक्ष्याः सवलंकृताः

बभूवुः सप्त पुरुषा रत्नवन्त इवाद्रयः

14

दवाव अङ्कुश धरौ तेषु दवाव उत्तमधनुर्धरौ

दवौ वरासि धरौ राजन्न एकः शक्तिपताकधृक

15

गजैर मत्तैः समाकीर्णं सवर्मायुध कॊशकैः

तद बभूव बलं राजन कौरव्यस्य सहस्रशः

16

विचित्रकवचामुक्तैः सपताकैः सवलंकृतैः

सादिभिश चॊपसंपन्ना आसन्न अयुतशॊ हयाः

17

सुसंग्राहाः सुसंतॊषा हेमभाण्ड परिच्छदाः

अनेकशतसाहस्रास ते च सादिवशे सथिताः

18

नानारूपविकाराश च नाना कवचशस्त्रिणः

पदातिनॊ नरास तत्र बभूवुर हेममालिनः

19

रथस्यासन दश गजा गजस्य दशवाजिनः

नरा दश हयस्यासन पादरक्षाः समन्ततः

20

रथस्य नागाः पञ्चाशन नागस्यासञ शतं हयाः

हयस्य पुरुषाः सप्त भिन्नसंधान कारिणः

21

सेना पञ्चशतं नागा रथास तावन्त एव च

दश सेना च पृतना पृतना दशवाहिनी

22

वाहिनी पृतना सेना धवजिनी सादिनी चमूः

अक्षौहिणीति पर्यायैर निरुक्ताथ वरूथिनी

एवं वयूढान्य अनीकानि कौरवेयेण धीमता

23

अक्षौहिण्यॊ दशैका च संख्याताः सप्त चैव ह

अक्षौहिण्यस तु सप्तैव पाण्डवानाम अभूद बलम

अक्षौहिण्यॊ दशैका च कौरवाणाम अभूद बलम

24

नराणां पञ्च पञ्चाशद एषा पत्तिर विधीयते

सेनामुखं च तिस्रस ता गुल्म इत्य अभिसंज्ञितः

25

दश गुल्मा गणस तव आसीद गणास तव अयुतशॊ ऽभवन

दुर्यॊधनस्य सेनासु यॊत्स्यमानाः परहारिणः

26

तत्र दुर्यॊधनॊ राजा शूरान बुद्धिमतॊ नरान

परसमीक्ष्य महाबाहुश चक्रे सेनापतींस तदा

27

पृथग अक्षौहिणीनां च परणेतॄन नरसत्तमान

विधिपूर्वं समानीय पार्थिवान अभ्यषेचयत

28

कृपं दरॊणं च शल्यं च सैन्धवं च महारथम

सुदक्षिणं च काम्बॊजं कृतवर्माणम एव च

29

दरॊणपुत्रं च कर्णं च भूरिश्रवसम एव च

शकुनिं सौबलं चैव बाह्लीकं च महारथम

30

दिवसे दिवसे तेषां परतिवेलं च भारत

चक्रे स विविधाः संज्ञाः परत्यक्षं च पुनः पुनः

31

तथा विनियताः सर्वे ये च तेषां पदानुगाः

बभूवुः सैनिका राजन राज्ञः परियचिकीर्षवः

1

[v]

vyuṣitāyāṃ rajanyāṃ tu rājā duryodhanas tataḥ

vyabhajat tāny anīkāni daśa caikaṃ ca bhārata

2

narahastirathāśvānāṃ sāraṃ madhyaṃ ca phalgu ca

sarveṣv eteṣv anīkeṣu saṃdideśa mahīpati

3

sānukarṣāḥ satūṇīrāḥ savarūthāḥ satomarāḥ

sopāsaṅgāḥ saśaktīkāḥ saniṣaṅgāḥ sapothikāḥ

4

sadhvajāḥ sapatākāś ca saśarāsana tomarāḥ

rajjubhiś ca vicitrābhiḥ sapāśāḥ saparistarāḥ

5

sakaca grahavikṣepāḥ sataila guḍa vālukāḥ

sāśīviṣaghaṭāḥ sarve sasarja rasapāṃsava

6

saghaṇṭā phalakāḥ sarve vāsī vṛkṣādanānvitāḥ

vyāghracarma parīvārā vṛtāś ca dvīpicarmabhi

7

savastayaḥ saśṛṅgāś ca saprāsa vividhāyudhāḥ

sakuṭhārāḥ sakuddālāḥ sataila kṣaumasarpiṣa

8

citrānīkāḥ suvapuṣo jvalitā iva pāvakāḥ

tathā kavacinaḥ śūrāḥ śastreṣu kṛtaniśramāḥ

9

kulīnā hayayonijñāḥ sārathye viniveśitāḥ

baddhāriṣṭā baddhakakṣyā baddhadhvajapatākina

10

caturyujo rathāḥ sarve sarve śastrasamāyutāḥ

saṃhṛṣṭavāhanāḥ sarve sarve śataśarāsanāḥ

11

duryayor hayayor ekas tathānyau pārṣṇisārathī

tau cāpi rathināṃ śreṣṭhau rathī ca hayavit tathā

12

nagarāṇīva guptāni durādeyāni śatrubhiḥ

āsan rathasahasrāṇi hemamālīni sarvaśa

13

yathā rathās tathā nāgabaddhakakṣyāḥ svalaṃkṛtāḥ

babhūvuḥ sapta puruṣā ratnavanta ivādraya

14

dvāv aṅkuśa dharau teṣu dvāv uttamadhanurdharau

dvau varāsi dharau rājann ekaḥ śaktipatākadhṛk

15

gajair mattaiḥ samākīrṇaṃ savarmāyudha kośakaiḥ

tad babhūva balaṃ rājan kauravyasya sahasraśa

16

vicitrakavacāmuktaiḥ sapatākaiḥ svalaṃkṛtaiḥ

sādibhiś copasaṃpannā āsann ayutaśo hayāḥ

17

susaṃgrāhāḥ susaṃtoṣā hemabhāṇḍa paricchadāḥ

anekaśatasāhasrās te ca sādivaśe sthitāḥ

18

nānārūpavikārāś ca nānā kavacaśastriṇaḥ

padātino narās tatra babhūvur hemamālina

19

rathasyāsan daśa gajā gajasya daśavājinaḥ

narā daśa hayasyāsan pādarakṣāḥ samantata

20

rathasya nāgāḥ pañcāśan nāgasyāsañ śataṃ hayāḥ

hayasya puruṣāḥ sapta bhinnasaṃdhāna kāriṇa

21

senā pañcaśataṃ nāgā rathās tāvanta eva ca

daśa senā ca pṛtanā pṛtanā daśavāhinī

22

vāhinī pṛtanā senā dhvajinī sādinī camūḥ

akṣauhiṇīti paryāyair niruktātha varūthinī

evaṃ vyūḍhāny anīkāni kauraveyeṇa dhīmatā

23

akṣauhiṇyo daśaikā ca saṃkhyātāḥ sapta caiva ha

akṣauhiṇyas tu saptaiva pāṇḍavānām abhūd balam

akṣauhiṇyo daśaikā ca kauravāṇām abhūd balam

24

narāṇāṃ pañca pañcāśad eṣā pattir vidhīyate

senāmukhaṃ ca tisras tā gulma ity abhisaṃjñita

25

daśa gulmā gaṇas tv āsīd gaṇās tv ayutaśo 'bhavan

duryodhanasya senāsu yotsyamānāḥ prahāriṇa

26

tatra duryodhano rājā śūrān buddhimato narān

prasamīkṣya mahābāhuś cakre senāpatīṃs tadā

27

pṛthag akṣauhiṇīnāṃ ca praṇetṝn narasattamān

vidhipūrvaṃ samānīya pārthivān abhyaṣecayat

28

kṛpaṃ droṇaṃ ca śalyaṃ ca saindhavaṃ ca mahāratham

sudakṣiṇaṃ ca kāmbojaṃ kṛtavarmāṇam eva ca

29

droṇaputraṃ ca karṇaṃ ca bhūriśravasam eva ca

śakuniṃ saubalaṃ caiva bāhlīkaṃ ca mahāratham

30

divase divase teṣāṃ prativelaṃ ca bhārata

cakre sa vividhāḥ saṃjñāḥ pratyakṣaṃ ca punaḥ puna

31

tathā viniyatāḥ sarve ye ca teṣāṃ padānugāḥ

babhūvuḥ sainikā rājan rājñaḥ priyacikīrṣavaḥ
umma theologica and summa contra gentile| umma theologica and summa contra gentile
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 5. Chapter 152